समाचारं

shumaoshe: sony ps5 pro game console cpu उन्नयनं न कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् सोनी इत्यनेन आधिकारिकतया सोनी ps5 pro इति गेम कन्सोल् इत्यस्य घोषणा कृता एआइ सुपर रिजोल्यूशन प्रौद्योगिक्या सुसज्जितं अमेरिकीसंस्करणं us$699 (it house note: currently about 4974 yuan) कृते विक्रीयते ।

कालः ign इत्यनेन मूल्याङ्कनमाध्यमस्य digital foundry इत्यस्य तकनीकीसम्पादकस्य richard leadbetter इत्यस्य साक्षात्कारः कृतः यत् ps5 pro इत्यत्र "gta6" इत्यस्य सम्भाव्यस्य फ्रेम रेट् प्रदर्शनस्य विषये चर्चा कृता ।

लीडबेटरस्य मतं यत् "gta6" इत्यस्य कृते ps5 pro मञ्चे 4k 60 फ्रेम्स इत्यत्र चालनं कठिनम् अस्ति अस्य क्रीडायाः जटिलाः अनुकरणगणनाः cpu इत्यस्य उपरि बहु दबावं जनयिष्यन्ति, तथा च ps5 pro इत्यस्य cpu इत्यस्य तुलने परिवर्तनं न जातम् वर्तमान मॉडल, अतः यदि "gta6" अस्ति तर्हि ps5 मञ्चः केवलं 30 फ्रेम्स प्राप्तुं शक्नोति, अतः ps5 pro कृते 60 फ्रेम्स प्राप्तुं कठिनं भविष्यति।

तुलनायै it house इत्यनेन ज्ञातं यत् वर्तमानं sony ps5 tsmc इत्यस्य 7nm प्रक्रिया soc इत्यनेन सुसज्जितम् अस्ति, यस्मिन् 8-कोर 16-थ्रेड् amd zen2 आर्किटेक्चर कस्टम् ryzen प्रोसेसरः अस्ति यस्य अधिकतम आवृत्तिः 3.5 ghz अस्ति