समाचारं

२०२४ msi prestige 13 ai evo नोटबुकं विमोचितम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 13 सितम्बर् दिनाङ्के ज्ञापितं यत् msi इत्यनेन कालमेव 2024 prestige 13 ai+ evo नोटबुकं प्रक्षेपणं कृतम् अस्ति यत् एतत् यन्त्रं मुख्यतया intel core ultra 200v श्रृङ्खलाया: प्रोसेसरेषु उन्नयनं कृतम् अस्ति तथा च इदं पोर्टेबल तथा अल्ट्रा-थिन इति विषये केन्द्रितम् अस्ति प्रथममूल्ये १,३९९ अमेरिकीडॉलर् (it house note: वर्तमानकाले प्रायः ९,९६२ युआन्) ।

समाचारानुसारं यन्त्रस्य मुख्यशरीरस्य आकारः २९९ x २१० x १६.९मि.मी., ९९० ग्रामभारः च अस्ति । अन्तर्निर्मितं ८-कोर ८-थ्रेड् इन्टेल् कोर अल्ट्रा ७ २५८वी प्रोसेसरः, ऑनबोर्ड् ३२जीबी एलपीडीडीआर५x ८५३३मेगाहर्ट्ज रैम् तथा १टीबी पीसीआईई ४.० एसएसडी,

यन्त्रं १३.३-इञ्च् २८८० x १८०० रिजोल्यूशन oled स्क्रीन् इत्यनेन सुसज्जितम् अस्ति, यत् १००% dci-p3 रङ्ग-परिसरं कवरं करोति, अस्मिन् ७५ wh बैटरी (पूर्णतया चार्ज कृते २० घण्टाः बैटरी आयुः) अस्ति;

यन्त्रं wifi 7 तथा bluetooth 5.4 प्रौद्योगिकी समर्थयति, तथा च 2 thunderbolt 4 अन्तरफलकं, 1 usb-a 3.2 gen 1 अन्तरफलकं, 1 hdmi 2.1 अन्तरफलकं, 1 tf कार्डान्तरफलकं, 1 3.5mm हेडसेट् जैक् च प्रदाति