समाचारं

ठोस-अवस्था-बैटरी-इत्यस्य औद्योगिकीकरणं त्वरितम् अस्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ठोस-अवस्थायाः बैटरी, तेषां क्रान्तिकारी-सुरक्षायाः ऊर्जा-घनत्वस्य च सह, बैटरी-प्रौद्योगिक्याः "अन्तिम-उत्तरम्" इति गण्यते ।
यथा यथा प्रौद्योगिकी परिपक्वा भवति तथा तथा मम देशे ठोस-अवस्था-बैटरी-उद्योगीकरण-प्रक्रिया त्वरिता भवति, अधुना एव सर्व-ठोस-अवस्था-बैटरी-उत्पादानाम् अनावरणं कृतम् अस्ति
नवीन सर्व-ठोस-अवस्था-उत्पादाः ठोस-अवस्था-बैटरी-क्षेत्रं निकटभविष्यत्काले विपण्यां कतिपयेषु उज्ज्वल-स्थानेषु अन्यतमं भवितुं प्रेरितवन्तः । उद्योगविश्लेषकाः मन्यन्ते यत् सर्व-ठोस-अवस्था-बैटरी-उद्योगीकरण-प्रक्रियायां, अत्यन्तं निश्चितः अवसरः कच्चामालस्य लिथियम-सल्फाइडस्य व्यय-कमीकरणे निहितः भवितुम् अर्हति, यदा तु अर्ध-ठोस-अवस्था-बैटरीः उच्च-सुरक्षायाः, विद्यमान-उत्पादनेन सह उच्च-संगततायाः आधारेण भवन्ति lines, simple process, न्यूनव्यय इत्यादिभिः लाभैः सह वर्तमानद्रवबैटरीतः सर्वठोसावस्थायाः बैटरीपर्यन्तं संक्रमणकालीनसमाधानं भविष्यति इति अपेक्षा अस्ति, यत् सर्वठोसावस्थायाः बैटरीणां सामूहिकनिर्माणात् पूर्वं प्रथमं दौरं आनयिष्यति निवेशस्य अवसराः।
व्यापकरूपेण द्रवबैटरीप्रदर्शनं अतिक्रम्य
ठोस-अवस्था-बैटरी, यथा नाम सूचयति, एतादृशाः बैटरीः सन्ति, येषु ठोस-सकारात्मक-नकारात्मक-विद्युत्-कोशिकानां, ठोस-विद्युत्-विलेयस्य च उपयोगः भवति, येन पारम्परिक-लिथियम-बैटरी-इत्यस्मात् कोर-अन्तरं भवति, ये द्रव-विद्युत्-विलेय-उपरि अवलम्बन्ते भिन्न-भिन्न-द्रव-विद्युत्-विलेय-सामग्री-अनुसारं ठोस-अवस्था-बैटरी-इत्येतत् त्रयः प्रकाराः विभक्तुं शक्यन्ते : अर्ध-ठोसः (द्रव-विद्युत्-विलेय-द्रव्यमानः १०% तः न्यूनः भवति), अर्ध-ठोसः (द्रव-विद्युत्-विलेय-द्रव्यमानः ५% तः न्यूनः भवति), तथा च सर्व- ठोस अवस्था (तस्मिन् किमपि द्रवविद्युत्विलेयकं नास्ति)।
द्रवबैटरीभिः सह तुलने ठोस-अवस्था-बैटरी-इत्यस्य कार्यक्षमतायाः मुख्यतया त्रयः लाभाः सन्ति-
प्रथमं ऊर्जाघनत्वं अधिकं भवति । ठोस-अवस्था-बैटरीषु विस्तृतं विद्युत्-रासायनिक-विण्डो (5v-तः उपरि) भवति, अधिक-उच्च-वोल्टेज-कैथोड्-सामग्रीभिः (उच्च-निकेल-कैथोड-, निकल-मैंगनीज-स्पिनेल-कैथोड् इत्यादिभिः) सह सङ्गतम् अस्ति, तथा च सिलिकॉन-लिथियम-योः उपयोगं एनोड-सामग्रीरूपेण कर्तुं शक्नोति, अतः achieving उच्चतर ऊर्जा घनत्वम्। तदतिरिक्तं तस्य उच्चवोल्टेज-अनुपातः, उत्तम-सुरक्षा च बैटरी-संरचनायाः सरलीकरणं कर्तुं शक्नोति, कोशिका-ऊर्जा-घनत्वस्य सुधारं च प्रवर्धयितुं शक्नोति । त्रिकोणीयलोहलिथियमबैटरीणां ऊर्जाघनत्वं प्रायः १८०-२३०wh/किलोग्रामः भवति, यत् प्रथमपीढीयाः ठोस-अवस्थायाः बैटरी-सद्यः एव पेङ्गहुई-ऊर्जा (300438.sz) इत्यनेन विमोचिता अस्ति, यस्य ऊर्जाघनत्वं २८०wh/किलोग्रामः भवति । टेक् (002074.sz) ) इत्यनेन ३६०wh/kg ऊर्जाघनत्वं युक्तं अर्ध-ठोसं बैटरी विकसितम् अस्ति । उच्च ऊर्जाघनत्वं दीर्घतरं क्रूजिंग्-परिधिं आनयति ।
द्वितीयं, सुरक्षा साधु अस्ति। लिथियम-आयन-बैटरी-इत्यस्य विद्युत्-विलेयकस्य लीकेजस्य जोखिमः भवति, तापमानस्य अत्यधिकं भवति चेत् स्वतःस्फूर्तदहनस्य, विस्फोटस्य च जोखिमः भवति ठोसविद्युत्विलेयकानाम् तापस्थिरता उत्तमः भवति, अज्वलनशीलाः, अविस्फोटकाः च भवन्ति, तथा च ठोसविद्युत्विलेयकानाम् रासायनिकक्रियाकलापः तुल्यकालिकरूपेण स्थिरः भवति, अतः तेषां परिवेशस्य तापमानेन न्यूनः प्रभावः भवति, तेषां स्थिरता च टकरावः, निष्कासनम् । तदतिरिक्तं ठोस-अवस्था-बैटरी-परिधिः विस्तृतः तापमान-परिधिः भवति तथा च उच्च-निम्न-तापमान-वातावरणेषु उत्तमरीत्या अनुकूलतां प्राप्तुं शक्नोति ।
दीर्घ चक्र आयुः। ठोस-अवस्था-बैटरीषु ज्वलनशील-कार्बनिक-विद्युत्-विलेयकस्य स्थाने अज्वलनीय-ठोस-विद्युत्-विलेयकानाम् उपयोगः भवति, येन लिथियम-डेण्ड्राइट्-इत्यस्य विभाजकस्य विच्छेदनं कृत्वा शॉर्ट-सर्किट्-कारणं कर्तुं शक्यते, येन बैटरी-सुरक्षायां चक्र-जीवने च बहुधा सुधारः भवति तस्मिन् एव काले ठोसविद्युत्विलेयस्य उच्चं यांत्रिकबलं भवति, यत् बैटरी विस्तारं वा संकुचनं वा भवति चेत् संरचनात्मकं अखण्डतां निर्वाहयितुं शक्नोति, येन यांत्रिकतनावस्य कारणेन बैटरी कार्यक्षमतायाः क्षयः न्यूनीकरोति ठोस विद्युत् विलेयकस्य विद्युत् विलेयकस्य च मध्ये अन्तरफलकसङ्गतिः उत्तमः भवति, अन्तरफलकप्रतिबाधायाः वृद्धिं न्यूनीकरोति तथा च बैटरी इत्यस्य दीर्घकालीनस्थिरचार्जं निर्वहनप्रदर्शनं च निर्वाहयितुं साहाय्यं करोति आदर्शपरिस्थितौ ठोस-अवस्था-बैटरीयाः चक्र-प्रदर्शनम् प्रायः ४५,००० गुणान् प्राप्तुं शक्नोति ।
सकारात्मक-नकारात्मक-विद्युत्-सामग्रीणां उन्नयनेन पुनरावृत्तेः अवसराः प्राप्यन्ते
द्रवबैटरीणां ऊर्जाघनत्वं छतस्य समीपे एव भवति इति तान्त्रिकवास्तविकतायाः आधारेण ठोस अवस्थायाः बैटरीः भविष्ये द्रवबैटरीणां स्थाने आंशिकरूपेण वा पूर्णतया वा अपि प्रतिस्थापयितुं मन्यन्ते अतः औद्योगिकशृङ्खलादृष्ट्या द्वयोः मध्ये किं किं समानताः भेदाः च सन्ति ? प्रतिस्थापनप्रक्रिया के नूतनाः निवेशस्य अवसराः आनयिष्यति ?
प्रथमं “समानम्” इति पश्यामः । बैटरी-संरचनायाः दृष्ट्या ठोस-अवस्था-बैटरी-द्रव-बैटरी-योः संरचना समाना भवति, ययोः द्वयोः अपि सकारात्मकविद्युत्, ऋणात्मकविद्युत्, विद्युत् विलेयक च भवति औद्योगिकशृङ्खलायाः दृष्ट्या द्वयोः औद्योगिकशृङ्खलयोः रचना मोटेन समाना भवति, यत्र अपस्ट्रीम संसाधनान्तः, मध्यप्रवाहनिर्माणान्तः, अधःप्रवाहप्रयोगान्तः च सन्ति व्ययदृष्ट्या बैटरीसामग्री एव तस्य मुख्यव्ययस्रोतः ।
पुनः "भिन्न" इति पश्यन् द्वयोः मुख्यः अन्तरः प्रयुक्तसामग्रीषु एव अस्ति । गुओलियन सिक्योरिटीजस्य शोधप्रतिवेदने सूचितं यत् ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः विकासः अनुप्रयोगश्च "ठोस-विद्युत्-विलेयकः → नवीनः नकारात्मकः विद्युत्-विद्युत् → नवीनः सकारात्मक-विद्युत्" इति रूपेण चरण-दर-चरण-प्रकारेण प्रवेशः भविष्यति, यस्य कोरः... नवीनसामग्रीव्यवस्थानां परिचयः। तेषु नकारात्मकविद्युत्सामग्री ग्रेफाइटतः सिलिकॉन-आधारितनकारात्मकविद्युत्, लिथियमयुक्तं नकारात्मकविद्युत्, तथा धातुलिथियम नकारात्मकविद्युत्पर्यन्तं उन्नयनं भविष्यति, सकारात्मकविद्युत्सामग्री उच्च-निकेल-त्रिकोणीयात्, उच्च-वोल्टेज-उच्च-विद्युत्-पर्यन्तं उन्नयनं भविष्यति निकल त्रिगुणी, अति-उच्च निकल त्रिगुणी, ततः स्पिनेल निकेल इत्यादीनि नवीनकैथोडसामग्री यथा लिथियम-मङ्गनेट् तथा स्तरित-लिथियम-समृद्धा आधारः पुनरावर्तनीयरूपेण उन्नयनं भवति विभाजकः निराकृतः भविष्यति।
कैथोडस्य दृष्ट्या वर्तमानस्य लिथियम-लोह-फॉस्फेट्-त्रिगुण-सामग्री-प्रणालीनां उपयोगः निरन्तरं कर्तुं शक्यते, भविष्ये च उच्च-वोल्टेज-कैथोड्-सामग्रीणां उपयोगः अधिक-ऊर्जा-घनत्वं प्राप्तुं शक्यते वर्तमान समये ठोस-अवस्था-बैटरी-कैथोड्-विकासः मुख्यतया उच्च-निकेल-त्रिगुण-कैथोड्, लिथियम-निकेल-मङ्गनीज-आक्साइड्, लिथियम-समृद्ध-मङ्गनीज-आधारितः इत्यादिषु मार्गेषु केन्द्रितः अस्ति तेषु उच्च-निकेल-त्रिगुणात्मक-कैथोडाः उच्च-ऊर्जा-घनत्वं, उत्तम-दर-प्रदर्शनम्, उच्च-व्यावसायिकीकरणस्य च इत्यादीनां लाभानाम् कारणेन वर्तमान-मुख्यधारा अभवन् लिथियम-समृद्धं मङ्गनीजं, लिथियम-निकेल-मङ्गनेट् इत्यादीनां पदार्थानां उच्च-ऊर्जा-घनत्वे उत्कृष्टाः लाभाः सन्ति, भविष्ये नूतनाः दिशाः भविष्यन्ति इति अपेक्षा अस्ति सूचीबद्धकम्पनीषु रोङ्गबाई टेक्नोलॉजी (688005.sh) तथा डांगशेङ्ग टेक्नोलॉजी (300073.sz) इत्यनेन पूर्वमेव ठोस-अवस्था-बैटरी-कम्पनीभ्यः उच्च-निकेल-त्रिगुणी-उत्पादाः प्रेषिताः, तथा च गुओक्सुआन्-हा-टेक् तथा बेटेरुई (835185.bj) इत्यनेन अपि there is इति a layout.
नकारात्मकविद्युत्कोशस्य दृष्ट्या ठोस अवस्थायाः बैटरीषु ऋणात्मकविद्युत्सामग्रीषु मुख्यतया ग्रेफाइट्, सिलिकॉन्, धातुलिथियम इत्यादयः सन्ति, ये द्रवबैटरीभ्यः सर्वथा भिन्नाः सन्ति अल्पकालीन-मध्यमकालस्य च सिलिकॉन-आधारित-एनोड्स् ठोस-अवस्थायाः बैटरी-एनोड्-सामग्रीणां मुख्यं समाधानं भवितुम् अपेक्षितम् अस्ति । सिलिकॉनस्य सैद्धान्तिकविशिष्टक्षमता 4200mah/g इत्येव अधिका भवति, यत् वर्तमानस्य ग्रेफाइट एनोडसामग्रीणां ग्रामक्षमतायाः दशगुणाधिकं भवति (372mah/g अस्य न्यूनविभवः, उच्चग्रामक्षमता, उच्च ऊर्जाघनत्वं, अस्य लाभाः सन्ति पर्याप्तं संसाधनभण्डारं, न्यूनव्ययः च। दीर्घकालं यावत् धातु-लिथियमः ठोस-अवस्था-बैटरी-एनोड्-इत्यस्य कृते परम-विकल्पः भविष्यति । धातुलिथियमस्य उच्चसैद्धान्तिकग्रामक्षमतायाः, न्यूनविद्युत्विभवस्य च लाभाः सन्ति तथापि धातुलिथियमस्य औद्योगिकीकरणे अद्यापि काश्चन आव्हानाः सन्ति, यत्र मुख्यतया विभाजकं विदारयितुं लिथियमडेण्ड्राइट्-कारणात् भवति, चक्रचालनस्य समये आयतनपरिवर्तनस्य कारणेन विच्छेदः, तथा च unstable sei film इत्यादिभिः उत्पद्यमानाः कार्यप्रदर्शनक्षयसमस्याः।
सिलिकॉन-आधारित-एनोडस्य दृष्ट्या शानशान-कम्पनी-लिमिटेड (600884.sh), क्षियाङ्गफेन्घुआ (300890.sz), पुटिलाय (603559.sh), बेटेरुई, झोङ्गके इलेक्ट्रिक (300035.sz), इत्यादीनां सर्वेषां उत्पादनक्षमता अस्ति योजनाः;धातुकलिथियम-एनोडस्य दृष्ट्या, लिथियम-संसाधनेषु पारम्परिक-दिग्गजानां यथा गनफेङ्ग-लिथियम-उद्योगः (002460.sz) तथा च तियानकी-लिथियम-उद्योगः (002466.sz) दीर्घकालं यावत् एनोड-पुनरावृत्तिः, माङ्ग-वृद्ध्या च आनयितस्य बाजार-लाभांशस्य आनन्दं लप्स्यते इति अपेक्षा अस्ति .
अर्धघनविद्युत्विलेयकाः दुर्लभधातुनां माङ्गं वर्धयन्ति
ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः अनुप्रयोगे प्राथमिक-"चर" इति नाम्ना, ठोस-अवस्था-विद्युत्-विलेयकं मुख्यतया बहुलक-ठोस-अवस्था-विद्युत्-विलेयकेषु भिन्न-भिन्न-सामग्री-प्रकारानुसारं विभक्तुं शक्यते पूर्वस्य प्रतिनिधि-प्रणाली पीईओ अस्ति पॉलीइथिलीन-आक्साइड्, उत्तरे तु आक्साइड्, सल्फाइड्, हैलाइड्-प्रणाल्याः च अन्तर्भवति ।
तेषु आक्साइड् इलेक्ट्रोलाइट्स् इत्यस्य लिथियमधातुविरुद्धं उत्तमतापस्थिरता रासायनिकस्थिरता च भवति, तथा च सामान्यतया अर्धठोसबैटरीषु उपयुज्यन्ते अस्य मार्गस्य प्रतिनिधिकम्पनयः tdk, toyota, qingtao energy, weilan new energy, and ganfeng lithium battery , funeng technology इत्यादयः सन्ति (688567.sh), guoxuan high-tech, lishen battery, huineng technology, इत्यादीनि चालकतायां श्रेष्ठानि सन्ति तथा च सर्व-ठोस-अवस्था-बैटरीणां कृते एकं सशक्तं उम्मीदवारं सामग्रीं मन्यते अस्य मार्गस्य प्रतिनिधिकम्पनयः samsung sdi, sk सन्ति , एलजी नई ऊर्जा, ठोस शक्ति, पैनासोनिक, catl (300750.sz), byd (002594.sz), गुआंगज़ौ ऑटोमोबाइल समूह (601238.sh), पेंगहुई ऊर्जा, आदि।
आक्साइड् विद्युत् विलेयमार्गे विद्युत् विलेयकस्फटिकसंरचनायाः अनुसारं पेरोव्स्काइटसंरचनाप्रकारः (यथा llto), गार्नेटसंरचनाप्रकारः (यथा llzo), द्रुत आयनचालकप्रकारः (latp), थायोफॉस्फेट् (lgps) इत्यादिषु विभक्तुं शक्यते .एतत् जिर्कोनियम, लैन्थेनम, टाइटेनियम, जर्मेनियम इत्यादीनां धातुकच्चामालस्य नूतनमागधां सृजति ।
एलएलजेओ इत्यस्य कच्चामालेषु जिरकोनियमडाय-आक्साइड्, जिरकोनियम नाइट्रेट्, जिरकोनियमकार्बोनेट् इत्यादयः सन्ति । मम देशस्य जिर्कोनियमसंसाधनभण्डारः लघुः, माङ्गलिका महती, आयातनिर्भरता ९०% तः अधिका अस्ति, आपूर्तिमागधा च दीर्घकालं यावत् कठिनसन्तुलने अस्ति घरेलुजिर्कोनियम-उत्पादनकम्पनीषु मुख्यतया डोङ्गफाङ्ग जिर्कोनियम-उद्योगः (002167.sz), संक्सियाङ्ग-नव-सामग्री (603663.sh), कैशेङ्ग-प्रौद्योगिकी (600552.sh), इत्यादयः सन्ति, तथा च ठोस-अवस्था-बैटरी-सामग्रीणां कृते सहायक-अनुसन्धान-विकास-कार्याणि पूर्वमेव कृतवन्तः .
एलएलजेओ/एलएलटीओ इत्यस्य कच्चामालेषु लैन्थेनम आक्साइड्, लैन्थेनम नाइट्रेट्, लैन्थेनम हाइड्रोक्साइड् इत्यादयः सन्ति । चीनदेशः दुर्लभपृथिवीसम्पदां समृद्धः अस्ति तथा च वैश्विकउत्पादनस्य ७०% भागं योगदानं ददाति तथा च उत्तरदुर्लभपृथिवी (६००१११.sh) इत्येतयोः मध्ये लैन्थेनम आक्साइड् इत्यस्य उत्पादनक्षमता अस्ति ।
एलएलटीओ/एलएटीपी इत्यस्य कच्चामालेषु टाइटेनियमडाय-आक्साइड्, टाइटेनियम-पाइरोफॉस्फेट् इत्यादयः सन्ति । २०२२ तमे वर्षे वैश्विक टाइटेनियमसंसाधनभण्डारः (tio2 इति गणितः) प्रायः ७० कोटिटनः भविष्यति, मुख्यतया इल्मेनाइट् विश्वस्य २९% भागः अस्ति, विश्वे प्रथमस्थाने अस्ति प्रमुख घरेलु टाइटेनियम डाइऑक्साइड निर्माताओं में सीएनसी टाइटेनियम डाइऑक्साइड (002145.sz), लॉन्गबै समूह (002601.sz), वैनेडियम टाइटेनियम कं, लिमिटेड (000629.sz), इत्यादयः सन्ति ।
एलएजीपी तथा सल्फाइड् ठोस इलेक्ट्रोलाइट् एलजीपीएस इत्यादिषु कच्चामालेषु जर्मेनियम डाइऑक्साइड्, जर्मेनियम सल्फाइड इत्यादयः सन्ति प्रमुखाः घरेलुकम्पनयः युन्नानजर्मेनियम इण्डस्ट्री (002428.sz) तथा च चिहोङ्ग जिंकजर्मेनियम (600497.sh) च सन्ति
ठोस-अवस्था-विद्युत्-विलेयकानाम् व्यय-कमीकरणस्य कुञ्जी लिथियम-सल्फाइड् भवति
सल्फाइड् इलेक्ट्रोलाइट्स् सर्व-ठोस-अवस्था-बैटरी-कृते उपयुक्ताः सन्ति इलेक्ट्रोलाइट्-सामग्रीषु मुख्यतया लिथियम-सल्फाइड् (na2s), पोटेशियम-सल्फाइड् (k2s) इत्यादयः प्रकाराः सन्ति । ओरिएंटल सिक्योरिटीज रिसर्च रिपोर्ट् इत्यनेन सूचितं यत् भिन्न-भिन्न-स्फटिक-संरचनानां सल्फाइड-इलेक्ट्रोलाइट्-मध्ये ताप-सुरक्षा-लक्षणं, लागतं, प्रक्रिया-परिपक्वताम् अन्ये च कारकं विचार्य, सल्फाइड् सिल्वर-जर्मेनियम-इलेक्ट्रोलाइट् lpscl (li6ps5cl) सर्वोत्तमः सल्फाइड् सर्व-ठोस-स्थिति-बैटरी अस्ति .
परन्तु लिथियम सल्फाइडस्य उच्चमूल्यं सल्फाइड् विद्युत् विलेयकस्य व्यावसायिकीकरणं प्रतिबन्धयति इति मुख्यं बाधकं जातम् । lpscl उदाहरणरूपेण गृहीत्वा लिथियम सल्फाइड् lpscl इलेक्ट्रोलाइट् इत्यस्य संश्लेषणार्थं प्रमुखः कच्चा मालः अस्ति ।
वर्तमान समये लिथियमसल्फाइडस्य मुख्यनिर्माणपद्धतयः यांत्रिकगोलमिलिंग्, उच्चतापमाननिवृत्तिविधिः, विलायकविधिः इत्यादयः सन्ति एतेषु निर्माणप्रक्रियासु तापमानस्य, आर्द्रतायाः, ऊर्जायाः उपभोगस्य च उच्चाः आवश्यकताः सन्ति, तथा च निर्माणप्रक्रियायाः निर्वहनस्य आवश्यकता वर्तते अक्रियवातावरणे, यस्य परिणामेण लिथियमसल्फाइडस्य उच्चमूल्यं भवति , यत् सल्फाइड् ठोसविद्युत्विलेयकस्य मूल्यस्य प्रायः ८०% भागं भवति । तदतिरिक्तं सल्फाइड-ठोस-विद्युत्-विलेयकानाम् अपि समस्यानां सामना भवति यथा-घन-ठोस-अन्तरफलकस्य दुर्बल-संपर्कः, येन आयन-संचरण-दक्षता न्यूनीभवति, विषाक्त-वायु-उत्पादनार्थं आर्द्रतायाः सह सुलभ-प्रतिक्रिया, उत्पादन-भण्डारणयोः कृते अक्रिय-वातावरणस्य आवश्यकता च भवति अतः लिथियम सल्फाइडस्य निर्माणप्रक्रियायां सुधारः सल्फाइड् विद्युत् विलेयकस्य व्ययस्य न्यूनीकरणे अपि च सर्वठोस अवस्थायाः बैटरीणां व्ययस्य न्यूनीकरणस्य प्रमुखं कारकं जातम्
सूचीकृतकम्पनयः येषु पूर्वमेव लिथियमसल्फाइड् नियोजितम् अस्ति, ते सर्वघन अवस्थायाः बैटरीविकासस्य प्रथमं लाभं प्राप्नुयुः । तियानकी लिथियमः सम्प्रति अग्रिम-पीढीयाः लिथियम-सल्फाइडस्य औद्योगीकरणेन सह सम्बद्धं समर्थनकार्यं सम्पन्नवान्, दशाधिकैः डाउनस्ट्रीमग्राहकैः सह प्रोटोटाइपं कृतवान्, तथा च एन्जी कम्पनीयाः होल्डिंग्-सहायक-कम्पनी उत्पादस्य गुणवत्तासुधारं, लागत-कमीकरणं च प्रौद्योगिकी-अनुकूलनं निरन्तरं कुर्वन् अस्ति ., ltd. (002812.sz) enjie frontier new materials इत्यनेन वर्तमानकाले ठोस अवस्थायाः कृते उच्च-शुद्धतायुक्तानां लिथियम-सल्फाइड-उत्पादानाम् लघु-परिमाणस्य परीक्षण-टन-स्तरीयस्य वार्षिक-उत्पादन-क्षमतायाः निर्माणं संचालनं च सम्पन्नम् अस्ति, तथा च 100-टन-स्तरस्य निर्माणं कृतम् अस्ति लिथियम सल्फाइड पायलट उत्पादन लाइन।
तदतिरिक्तं रोङ्गबाई प्रौद्योगिक्याः २०२३ तमस्य वर्षस्य दिसम्बरमासे लिथियमसल्फाइडस्य निर्माणपद्धतिं सम्मिलितं पेटन्टं प्राप्तुं आवेदनं कृतम् ।कार्बनिकसल्फरस्रोतं योजयित्वा कार्बनस्रोतस्य लिथियमसल्फेट् च मध्ये प्रतिक्रियां प्रवर्धयति, अशुद्धतायाः li2o इत्यस्य उत्पादनं न्यूनीकरोति, शुद्धतायां च सुधारं करोति लिथियम सल्फाइडस्य;टेङ्ग (300484.sz) इत्यस्य संयुक्त-स्टॉक-सहायक-कम्पनी lan haihua high energy times इत्यनेन सामग्री-संशोधनस्य सफलताः कृता अस्ति तथा च नियन्त्रणीय-व्ययस्य आधारेण टन-स्तरीय-लिथियम-सल्फाइड-कच्चामालस्य सामूहिक-उत्पादनस्य क्षमता अस्ति , तथा च भौतिक xrd परीक्षणपरिणामाः दर्शयन्ति यत् सामग्रीशुद्धता उच्चा अस्ति, कम्पनी अवदत् सल्फाइड इलेक्ट्रोलाइट् (lipscl) इत्यस्य आयनचालकताप्रदर्शनपरीक्षापरिणामाः विश्वस्य शीर्षस्तरस्य विरुद्धं बेन्चमार्कं कर्तुं शक्नुवन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया