समाचारं

अस्य नूतनस्य बैंकस्य नूतनः अध्यक्षः अस्ति!

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव लिओनिङ्ग् ग्रामीणवाणिज्यिकबैङ्केन नूतनस्य अध्यक्षस्य याङ्ग जिशी इत्यस्य आरम्भः कृतः, यः आधिकारिकतया कार्यभारं स्वीकृतवान् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् याङ्ग जिशी, पुरुषः, हानराष्ट्रीयता, मे १९७६ तमे वर्षे जन्म प्राप्य, कार्ये स्नातकोत्तरपदवी, डॉक्टरेट्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति सः क्रमशः पार्टीसमितेः सदस्यः (निदेशकस्तरः), उपनिरीक्षकः, पूर्वस्य चीनबैङ्किंग-बीमा-नियामक-आयोगस्य हेनान्-पर्यवेक्षणब्यूरो-इत्यस्य द्वितीयस्तरीयनिरीक्षकरूपेण च सितम्बर-मासे २०२१ तमे वर्षे कार्यं कृतवान्, सः उपमहासचिवरूपेण कार्यं कृतवान् of the dalian municipal government and the municipal financial development bureau (municipal local financial supervision bureau) ) पार्टी नेतृत्वसमूहस्य सचिवः, सः पार्टीसमितेः उपसचिवः, उपाध्यक्षः, लिओनिङ्गग्रामीणवाणिज्यिकबैङ्कस्य अध्यक्षः च अभवत् ;

लिओनिङ्ग ग्रामीण वाणिज्यिकबैङ्कः चीनस्य प्रथमः प्रान्तीयस्तरीयः ग्रामीणव्यापारिकबैङ्कः अस्ति, अस्य स्थापना सितम्बर २०२३ तमे वर्षे अभवत्, तस्य स्थापना शेनयांग् ग्रामीणवाणिज्यिकबैङ्केन, लिओनिङ्गप्रान्ते ३० ग्रामीणऋणसहकारीभिः च संयुक्तरूपेण कृता जून २०२४ तमे वर्षे लिओनिङ्ग् ग्राम्यवाणिज्यिकबैङ्केन २५ ग्रामीणव्यापारिकबैङ्काः ११ ग्रामीणबैङ्काः च समाविष्टाः लिओनिङ्ग् ज़िन्मिन् ग्रामीणवाणिज्यिकबैङ्कसहिताः ३६ ग्रामीणलघुमध्यमआकारस्य बैंकसंस्थाः अवशोषयितुं विलययितुं च अनुमोदनं प्राप्तम्

सर्वे पश्यन्ति

मृतस्य बन्धुस्य खातेः धनं निष्कासयितुं मया व्यक्तिगतरूपेण उपस्थितिः आवश्यकी वा । बैंकः प्रतिक्रियां ददाति! ◆मा लांग, वांग चुकिन् इत्यादयः महत् श्रेयः अर्हन्ति! ◆पञ्च अपि प्रमुखबैङ्काः अनुमोदिताः सन्ति! ◆लिउ लिक्सियन न्यायालये अपराधं स्वीकृतवान्!
स्पष्टं कुरुत ! वित्तीयसंस्थानां कृते महती कदमः!
icbc, agricultural bank of china, bank of china, china construction bank, bank of communications इत्यादीनि सर्वाणि अनुमोदितानि सन्ति!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : जू शाओफेङ्ग
सम्पादकः युन्याङ्गः
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया