समाचारं

मन्दं महत् च ? openai अनुमानप्रतिरूपं "strawberry" अत्र अस्ति, gpt-5 कियत् दूरम् अस्ति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

openai इत्यस्य “strawberry” अन्ततः अत्र अस्ति ।
१२ सितम्बर् दिनाङ्के स्थानीयसमये कृत्रिमबुद्धि (ai) दिग्गजः openai इत्यनेन "strawberry" इति कोड-नामकं ai अनुमानमाडलस्य openai o1 श्रृङ्खला विमोचितवती, यत्र openai o1-पूर्वावलोकनं o1-mini इत्यस्य लघुसंस्करणं च अस्ति
openai इत्यस्य अनुसारं o1 प्रतिक्रियां कर्तुं पूर्वं समस्यानां विषये अधिकं समयं यापयिष्यति, यथा मनुष्याः । प्रशिक्षणद्वारा अहं मम विचारप्रक्रियायाः परिष्कारं कर्तुं, भिन्नाः रणनीतयः प्रयतितुं, मम त्रुटिं ज्ञातुं च शिक्षितवान् । जटिलकार्यस्य विषये तर्कं कुर्वन्तु तथा पूर्ववैज्ञानिक, कोडिंग्, गणितीयप्रतिमानानाम् अपेक्षया कठिनतरसमस्यानां समाधानं कुर्वन्तु।
openai इत्यनेन उक्तं यत् एषा मॉडल्-श्रृङ्खला जटिल-तर्क-कार्यस्य कृते प्रमुखा उन्नतिः अस्ति, अतः एतत् उत्पाद-गणकं 1 इति अपि पुनः सेट् करोति, तस्य नाम openai o1 इति च दत्तवान् । नाम्नि "ओ" इत्यनेन ओरियनः निर्दिश्यते ।
दृढतरं तर्कक्षमता, चिन्तनशृङ्खला आदर्शसुरक्षायाः नूतनावकाशान् प्रदाति
"स्ट्रॉबेरी" परियोजनायाः पूर्वं "q*" इति उच्यते स्म, यत् कारणं openai इत्यस्य "कोर्टयुद्धं" आरब्धवान् तथा च कम्पनीयाः ceo sam altman इत्यस्य आकस्मिकं निष्कासनं जातम् तस्मिन् समये ओपनएआइ-संस्थायाः मुख्यप्रौद्योगिकी-अधिकारी मीरा मुरातिः कर्मचारिभ्यः अवदत् यत् क्यू* (उच्चारणं क्यू-स्टार) एआइ-स्नातस्य विषये पत्रेण बोर्डेन गोलीकाण्डं ग्रहीतुं प्रेरितम् इति सूत्रेषु उक्तम्
q* इत्यस्य विषये openai इत्यस्य प्रगतेः कारणेन केचन कम्पनी-अन्तःस्थाः विश्वासं कृतवन्तः यत् "सुपरइन्टेलिजेन्स (agi, artificial general intelligence)" इति अन्वेषणे एषा तेषां सफलता भवितुम् अर्हति
आधिकारिकसूचनानुसारं o1 इत्यस्य अनेकाः क्षमताः सन्ति ये gpt-4o इत्यस्य क्षमताभ्यः दूरम् अतिक्रमन्ति । कोडफोर्सेस् इत्यस्मिन् ८९ तमे स्थाने, अमेरिकन-गणित-ओलम्पियाड् (aime) इत्यस्मिन् देशस्य शीर्ष-५०० छात्रेषु स्थानं प्राप्तवान्, मानव-डॉक्टरेट्-स्तरं च अतिक्रान्तवान्
प्रतिवेदनानुसारं यथा मनुष्याः कठिनसमस्यायाः उत्तरं दातुं पूर्वं दीर्घकालं यावत् चिन्तयितुं शक्नुवन्ति, तथैव o1 अपि समस्यायाः समाधानार्थं प्रयतमाने विचारमालाम् उपयुज्यते सुदृढीकरणशिक्षणस्य माध्यमेन o1 स्वस्य चिन्तनशृङ्खलां परिष्कृत्य स्वस्य उपयोगं कुर्वतां रणनीतीनां सुधारं कर्तुं शिक्षितुं शक्नोति। एतत् त्रुटयः ज्ञातुं सम्यक् कर्तुं च शिक्षते, कपटपूर्णपदार्थान् सरलतरेषु पदेषु विभज्य, वर्तमानस्य कार्यं न कुर्वन् भिन्नानां उपायानां प्रयासं कर्तुं च शिक्षते ।
openai इत्यनेन उक्तं यत् विचारशृङ्खलानां उपयोगेन सुरक्षां स्थिरतां च महत्त्वपूर्णतया सुधारयितुम् शक्यते यतोहि मॉडलस्य चिन्तनं स्पष्टरीत्या अवलोकयितुं शक्यते, तथा च सुरक्षानियमानां विषये मॉडलस्य तर्कः वितरणात् बहिः परिदृश्यानां कृते अधिकं दृढं भवति।
सेन्सटाइम् इत्यस्य कार्यकारी अध्यक्षः मुख्यकार्यकारी च जू ली इत्यनेन पूर्वं उक्तं यत् भविष्ये कश्चन मॉडलः स्मार्टः अस्ति वा न वा इति पूर्णतया अस्मिन् विषये निर्भरं भवति यत् मॉडल् चिन्तनशृङ्खलादत्तांशस्य निर्माणस्य पद्धतिः पर्याप्तं प्रबलः अस्ति वा, तथा च एषा पर्याप्तं दृढा पद्धतिः स्थायित्वं भवितुम् अर्हति वा इति पुनरावर्तनीयं च ।
openai o1 इत्यस्य मूलपूर्णचिन्तनशृङ्खलायाः आंशिकस्क्रीनशॉट्
परन्तु openai अन्ततः उपयोक्त्रे मूलचिन्तनशृङ्खलां न दर्शयितुं, अपितु चिन्तनशृङ्खलायाः सारांशं प्रदर्शयितुं चितवान् । openai इत्यनेन अग्रे व्याख्यातं यत् "गुप्तविचारशृङ्खलाः आदर्शानां निरीक्षणार्थं अद्वितीयं अवसरं प्रददति। आदर्शः निष्ठया पठनीयः इति कल्पयित्वा, तदा गुप्तविचारशृङ्खलाः अस्मान् प्रतिरूपस्य विचारान् 'पठितुं' तस्य चिन्तनप्रक्रियाम् अवगन्तुं च अनुमन्यन्ते। उदाहरणार्थं भविष्ये might want to monitor thought chains for signs of manipulating users तथापि, एतत् कर्तुं मॉडल् स्वतन्त्रतया अपरिवर्तितरूपेण स्वविचारं व्यक्तं कर्तुं समर्थः भवितुमर्हति, अतः वयं विचारशृङ्खलानां विषये किमपि नीति-अनुपालनं प्रशिक्षितुं न शक्नुमः 't इच्छन्ति यत् उपयोक्तारः प्रत्यक्षतया असङ्गतविचारशृङ्खलाः पश्यन्तु।”
सम्प्रति chatgpt इत्यस्य plus तथा team उपयोक्तृभ्यः o1 मॉडलद्वयं उपलभ्यते, उद्यमस्य शिक्षायाः च उपयोक्तारः आगामिसप्ताहात् आरभ्य तान् उपयोक्तुं शक्नुवन्ति।
मन्दतरं किन्तु महत्तरं, न तु gpt-4o इत्यस्य "उत्तराधिकारी"
सम्प्रति o1-पूर्वावलोकनस्य कृते साप्ताहिकसन्देशसीमा ३०, o1-mini कृते ५० च अस्ति । openai इत्यनेन उक्तं यत् सन्देशसीमां वर्धयितुं तथा च chatgpt इत्यनेन दत्तप्रॉम्प्ट्-आधारितं स्वयमेव समुचितं मोड् चयनं कर्तुं सक्षमं कर्तुं कठिनं कार्यं कुर्वन् अस्ति तथा च सर्वेभ्यः निःशुल्क-उपयोक्तृभ्यः o1-mini-प्रवेशं प्रदातुं योजनां करोति।
एपिआइ (application programming interface) पक्षे, o1-पूर्वावलोकनं प्रति 1 मिलियनं इनपुट् टोकनं $15 (बृहत् मॉडल् पाठं शब्देषु, वर्णसमूहेषु, अथवा शब्दानां विरामचिह्नानां च संयोजनेषु विभजन्ति) $60 प्रति 1 मिलियनं आउटपुट् टोकनं च शुल्कं गृह्णाति gpt-4o इत्यस्य तुलने इनपुट्-व्ययः ३ गुणा, आउटपुट्-व्ययः ४ गुणा च भवति ।
o1-mini इत्यस्य स्थितिनिर्धारणे द्रुततरं भवति तथा च गणितस्य प्रोग्रामिंगस्य च उत्तमं प्रदर्शनं भवति इति कथ्यते to o1-preview.
अन्ये दोषाः अपि स्पष्टाः सन्ति openai o1 अन्येभ्यः मॉडलेभ्यः मन्दतरम् अस्ति । विदेशीयमाध्यमानां प्रतिवेदनानुसारं o1 कृते कतिपयप्रश्नानां उत्तरं दातुं १० सेकेण्ड् अधिकं समयः भवितुं शक्नोति, तथा च मॉडल् वर्तमानकाले निष्पादितानां उपकार्यस्य लेबल् प्रदर्शयित्वा प्रगतिप्रदर्शनं कर्तुं चयनं करोति
तस्मिन् एव काले जननात्मक-एआइ-प्रतिमानानाम् अप्रत्याशिततां दृष्ट्वा o1 इत्यस्य अन्ये दोषाः सीमाः च भवितुम् अर्हन्ति । यथा - कदाचित् टिक्-टैक्-टो-क्रीडायां त्रुटयः कर्तुं शक्यन्ते । एकस्मिन् तकनीकीपत्रे openai इत्यनेन उक्तं यत् केचन परीक्षकाः अफवाः प्रकटितवन्तः यत् o1 gpt-4o इत्यस्मात् अधिकं मतिभ्रमस्य प्रवणः अस्ति तथा च यदा सः प्रश्नस्य उत्तरं न जानाति तदा स्वीकुर्वितुं न्यूनः इच्छुकः अस्ति।
तदतिरिक्तं o1 सम्प्रति जालपुटं ब्राउज् कर्तुं वा सञ्चिकानां विश्लेषणं कर्तुं वा असमर्थः अस्ति ।
आल्ट्मैन् इत्यनेन स्पष्टतया स्वीकृतं यत् o1 इत्येतत् वर्तमानकाले openai इत्यस्य सर्वाधिकं शक्तिशालीं संरेखितं च मॉडल्-श्रृङ्खला अस्ति, परन्तु अद्यापि तस्य दोषाः सन्ति ।
openai अध्यक्षः greg brockman इत्यनेन अपि उक्तं यत् o1 प्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति तथा च openai सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति, यत्र आक्रमणकारिणां विरुद्धं विश्वसनीयता, मतिभ्रमः, दृढता (स्थिरता) च सन्ति
openai इत्यनेन उक्तं यत् प्रारम्भिकप्रतिरूपरूपेण openai o1 इत्यत्र अद्यापि बहवः विशेषताः नास्ति ये chatgpt उपयोगिनो भवन्ति, यथा संजालसूचनाः ब्राउज् करणं, सञ्चिकाः चित्राणि च अपलोड् करणं इत्यादयः अनेकसामान्यप्रकरणानाम् कृते gpt-4o इत्यस्य अल्पकालीनरूपेण अधिका क्षमता भविष्यति । नियमितरूपेण अद्यतनं सुधारं च अनुवर्तयिष्यति, "अद्यापि कार्यं प्रचलति यत् एतत् नूतनं प्रतिरूपं वर्तमानप्रतिरूपवत् सुलभं कर्तुं शक्यते" इति ।
openai इत्यनेन बोधितं यत् openai o1 gpt-4o इत्यस्य "उत्तराधिकारी" नास्ति यस्य उपयोगः o1 इत्यस्य अनुमानकार्यैः सह कर्तुं शक्यते ।
openai o1 तथा gpt-4o इत्येतयोः मध्ये बहुविधमापदण्डानां तुलना
उल्लेखनीयं यत् पूर्वविदेशीयमाध्यमप्रतिवेदनानुसारं openai "स्ट्रॉबेरी" बृहत् मॉडलस्य अथवा अग्रिमपीढीयाः प्रमुखमाडलस्य उच्चतरचार्जिंगमानकानि निर्धारयितुं विचारयति स्यात्, यत् प्रतिमासं अधिकतमं $2,000 यावत् प्राप्तुं शक्नोति तुलनायै chatgpt plus इत्यस्य वर्तमानशुल्कं प्रतिमासं $२० अस्ति ।
अशांत openai, gpt-5 कदा आगमिष्यति?
विदेशीयमाध्यमानां समाचारानुसारं मुलाटी इत्यनेन उक्तं यत् सम्प्रति अग्रिमपीढीयाः मुख्यमाडलस्य जीपीटी-५ इत्यस्य निर्माणं क्रियते, यत् पूर्ववर्तीनां अपेक्षया बहु बृहत् भविष्यति। यद्यपि कम्पनी अद्यापि मन्यते यत् स्केलः कृत्रिमबुद्धेः नूतनानां क्षमतानां तालान् उद्घाटयितुं साहाय्यं करिष्यति तथापि gpt-5 सम्भवतः अस्मिन् समये प्रारब्धं अनुमानप्रौद्योगिकी अपि समाविष्टं करिष्यति।
"द्वौ प्रतिमानौ स्तः" इति मुरातिः अवदत्, "स्केलिंग् प्रतिमानं च एतत् नूतनं प्रतिमानम्। वयं तान् एकत्र आनेतुं इच्छामः।"
जीपीटी-५ इत्यस्य विकासमार्गः सुलभः नास्ति ।
११ सितम्बर् दिनाङ्के स्थानीयसमये gpt-4o/gpt-5 इत्यस्य शोधनेता “her” इत्यस्य openai संस्करणस्य तकनीकीनेता च alexis conneau इत्यनेन सहसा राजीनामा घोषितः पूर्वं openai सहसंस्थापकः मुख्यवैज्ञानिकः च ilya sutskever, “super alignment” दलस्य नेता jan leike, तथा सहसंस्थापकः john schulman , chatgpt प्रमुखः peter deng इत्यादयः एकस्य पश्चात् अन्यस्य राजीनामा दत्तवन्तः... सम्प्रति 11 संस्थापकानां मध्ये केवलं द्वौ एव openai इत्यत्र तिष्ठन्तु ।
न केवलं कार्मिक-अशान्तिः अस्ति, openai इत्यपि अस्मिन् वर्षे ५ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्व-व्यय-अन्तरस्य सामनां कुर्वन् अस्ति इति अपि प्रकाशितम् अस्ति ।
परन्तु यत् द्रष्टुं शक्यते तत् अस्ति यत् openai पूर्वमेव कार्यवाही कुर्वती अस्ति।
ओपनएआइ इत्यस्य नवीनतमयोजना अस्ति यत् प्रायः ६.५ अब्ज अमेरिकीडॉलर्-रूप्यकाणि संग्रहीतुं, येन अस्य वित्तपोषणस्य चक्रस्य मूल्याङ्कनं १५० अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् भवति । गतमासस्य अन्ते एतत् प्रकाशितम् यत् ओपनएआइ उद्यमपुञ्जसंस्थायाः थ्रिव् कैपिटल इत्यस्य नेतृत्वे १ अरब अमेरिकीडॉलर् इत्यस्य नूतनस्य दौरस्य सज्जतां कुर्वन् आसीत्, यत्र माइक्रोसॉफ्ट, एप्पल्, एनवीडिया च सम्भवतः निवेशे भागं गृह्णन्ति यदा ओपनएआइ इत्यस्य मूल्यं भवति स्म १०० अमेरिकी-डॉलर्-अधिकं किञ्चित् अधिकम् ।
२९ अगस्त दिनाङ्के स्थानीयसमये openai इत्यनेन उक्तं यत् chatgpt इत्यत्र सम्प्रति २० कोटिभ्यः अधिकाः साप्ताहिकसक्रियप्रयोक्तारः सन्ति, ये गतपतनस्य अपेक्षया द्विगुणाः सन्ति ।
openai इत्यस्य कथनमस्ति यत् fortune 500 इत्यस्य ९२% कम्पनयः तस्य उत्पादानाम् उपयोगं कुर्वन्ति, जुलाईमासे chatgpt-4o mini इत्यस्य प्रारम्भात् तस्य api इत्यस्य उपयोगः दुगुणः अभवत् ।
द पेपर रिपोर्टर किन् शेङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया