समाचारं

अहं स्वयमेव युक्तिं कृतवान्! लेई जुन् स्वस्य कारस्य उपरि are you ok valve core caps स्थापितवान् तथा च सः प्रतिलिपिधर्मं क्रीतवन् इति प्रकाशितवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के सायं लेई जुन् इत्यनेन एकं भिडियो प्रकाशितम्, यत्र सः स्वस्य कारस्य उपरि are you ok वाल्व कोर कैप्स् स्थापयित्वा स्वयमेव तस्य उपहासं कृतवान् इति ज्ञातम् ।

तस्मिन् भिडियायां लेई जुन् इत्यनेन उक्तं यत् वाल्वकोर् कैप् एकस्मात् डिजाइनरतः ओके इशारस्य प्रतिलिपिधर्मं क्रीत्वा निर्मितम्, अधिकप्रतिभाशालिनः डिजाइनरः च एकत्र कार्यं कर्तुं आमन्त्रितवान् "वयं ओके इशारस्य प्रतिलिपिधर्मं क्रीत्वा अतीव ओके वाल्व कोर कैपं कृतवन्तः। अस्माभिः सह सहकार्यं कर्तुं अधिकप्रतिभाशालिनः डिजाइनरः स्वागतं कुर्मः।"

सः पुनः टिप्पणीक्षेत्रे अपि अवदत् यत् "किं भवन्तः मन्यन्ते यत् एतत् ठीकम् अस्ति वा न वा?"

२०१५ तमे वर्षे xiaomi इत्यस्य पत्रकारसम्मेलने स्वस्य भाषणे lei jun इत्यस्य "are you ok" इति पङ्क्तिः बिलिबिलितः up इत्यस्य मेजबानेन mad गीतं (मूलगीतं angelina-lou bega) इति पुनः सम्पादितम् अस्य जादुई रागः अन्येषां नेटिजनानाम् उपरि टिप्पणीं कर्तुं आकर्षितवान् अन्तर्जालः वायरल् भवतु।

२०२० तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के सायंकाले ली जुन् इत्यनेन शाओमी इत्यस्य १० वर्षस्य भाषणे उक्तं यत् "शाओमी इत्यस्य अन्तर्राष्ट्रीयकरणयात्रायां उतार-चढावः अपि च आनन्दाः अपि अभवन् । २०१५ तमे वर्षे अहं अस्थायी अभिवादनस्य माध्यमेन स्टेशन बी इत्यस्य आत्मागायकः अभवम् विदेशेषु पत्रकारसम्मेलनं .

स्रोतः जिउपाई न्यूज

प्रतिवेदन/प्रतिक्रिया