समाचारं

योङ्गन् फ्यूचर्स् इत्यस्य अध्यक्षः गे गुओडोङ्ग् इत्यनेन राजीनामा दत्तः, तस्याः सूचीकरणानन्तरं कम्पनीयाः प्रदर्शनं दबावेन निरन्तरं भवति स्म ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के योङ्गन् फ्यूचर्स् (६००९२७.एसएच) इत्यनेन घोषितं यत् अध्यक्षः गे गुओडोङ्गः कार्यस्थापनकारणात् निदेशकमण्डलस्य रणनीतिकविकाससमितेः अध्यक्षः, निदेशकः, अध्यक्षः च सहितं सर्वेभ्यः पदेभ्यः इस्तीफां दास्यति

घोषणायाः अनुसारं गे गुओडोङ्गस्य राजीनामा दत्तस्य अनन्तरं यावत् नूतनः अध्यक्षः निर्वाचितः न भवति तावत् यावत् हुआङ्ग झीमिङ्ग् इत्यनेन प्रासंगिककार्यं क्रियते। गे गुओडोङ्गस्य विशिष्टस्य कार्यस्थापनस्य विषये योङ्गन् फ्यूचर्स् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै व्यक्तवान् यत् सः अस्पष्टः अस्ति।

सार्वजनिकसूचनाः दर्शयति यत् गे गुओडोङ्गः १९९५ तमे वर्षे मेमासे योङ्गन् फ्यूचर्स् इत्यत्र सम्मिलितः अभवत् तथा च क्रमशः व्यापारविभागस्य उपप्रबन्धकः, विक्रयविभागस्य प्रबन्धकः, विपणनमुख्यालयस्य प्रबन्धकः, महाप्रबन्धकस्य सहायकः, उपमहाप्रबन्धकः, महाप्रबन्धकः, सचिवः च इति कार्यं कृतवान् दलसमित्याः, तथा च बोर्डस्य अध्यक्षः, २९ वर्षाणाम् अधिकं कालपर्यन्तं योङ्गन् फ्यूचर्स इत्यत्र कार्यं कृत्वा २०२३ तमे वर्षे कम्पनीतः प्राप्तं कुलकरपूर्वं पारिश्रमिकं २८ लक्षं युआन् अस्ति

चित्र स्रोतः चीन मध्यमकालिक संघः

योङ्गन् फ्यूचर्स् २०२१ तमे वर्षे मुख्यबोर्ड् मध्ये सूचीकृतम् आसीत्, परन्तु तस्य स्टॉक् मूल्यप्रदर्शनं अन्तिमेषु वर्षेषु आदर्शं न अभवत् । १२ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः नवीनतमं शेयरमूल्यं ११.९७ युआन् आसीत्, वर्षे प्रायः २३% सञ्चितक्षयः, प्रारम्भिकसूचीमूल्यात् ४०.२९ युआन् इत्यस्मात् ७०% न्यूनता च

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः परिचालन-आयः १२.१११ अरब-युआन् आसीत्, यत् वर्षे वर्षे १.२१% शुद्धलाभः ३०८ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् २५.३५%, यत् विगत अष्टवर्षेषु न्यूनतमं मध्यावधिशुद्धलाभम् आसीत् । अलाभकारीवस्तूनाम् कटौतीं कृत्वा शुद्धलाभः अपि २५.७९% न्यूनीभूय ३० कोटि युआन् यावत् अभवत्;

२०२२ तः आरभ्य योङ्गन् फ्यूचर्सस्य प्रदर्शनं स्पष्टदबावस्य अधीनं भविष्यति २०२२ तमे वर्षे २०२३ तमे वर्षे च राजस्वं क्रमशः ३४.७७५ अरब युआन् तथा २३.८२३ अरब युआन् भविष्यति, यत् क्रमशः ८.१% तथा ३१.५% वर्षे वर्षे न्यूनम् अस्ति । तेषु २०२२ तमे वर्षे शुद्धलाभः वर्षे वर्षे तीव्ररूपेण न्यूनीभूतः ६७२ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे ४८.५३% न्यूनता अभवत् ।

qi qi