समाचारं

मध्यपूर्वस्य "टाइकून्"-जनानाम् चीनस्य च प्रमुखयोः पेट्रोकेमिकल-विशालकाययोः सहकार्ये नूतना प्रगतिः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सऊदी अरामको इत्यनेन घोषितं यत् सः रोङ्गशेङ्ग् पेट्रोकेमिकल इत्यनेन सह विकासरूपरेखासम्झौते हस्ताक्षरं कृतवान् अस्ति, यत् द्वयोः अधिग्रहणयोः चर्चा भवति, यथा सऊदी अरामको इत्यस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः sasref इत्यस्य ५०% इक्विटीं प्राप्तुं रोङ्गशेङ्ग पेट्रोकेमिकलस्य योजना । तथा सऊदी अरामको इत्यस्य रोङ्गशेङ्ग पेट्रोकेमिकल इत्यस्य अधिग्रहणं शेङ्ग पेट्रोकेमिकल इत्यस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः झोङ्गजिन् पेट्रोकेमिकल इत्यस्य इक्विटीयाः ५०% अधिकं न भवितुं सम्भाव्यते।

तस्मिन् एव काले सऊदी अरामको इत्यनेन हेङ्गलीसमूहेन सह सामरिकसहकार्यसम्झौते हस्ताक्षरस्य घोषणा अपि कृता, येन सऊदी अरामको इत्यस्य हेङ्गली पेट्रोकेमिकल इत्यस्मिन् १०% भागं प्राप्तुं वार्ता अग्रे कृता, परन्तु अद्यापि यथायोग्यं परिश्रमं नियामकअनुमोदनं च आवश्यकम् अस्ति

सऊदी अरामको विश्वस्य बृहत्तमेषु एकीकृत ऊर्जा-रसायन-कम्पनीषु अन्यतमः अस्ति, यस्य वर्तमानं कुलविपण्यमूल्यं प्रायः १२.३९ खरब-युआन् अस्ति ।

>> सऊदी अरामको इत्यस्य पूर्वनिवेशेन “बहु हानिः” इति कथ्यते स्म ।

रोङ्गशेङ्ग् पेट्रोकेमिकल इत्यनेन ११ सितम्बर् दिनाङ्के सायं घोषितं यत् २०२४ तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्के कम्पनी सऊदी अरब-तैल-कम्पनी ("सऊदी अरामको") इत्यनेन सह "समझौता-ज्ञापनपत्रे" हस्ताक्षरितवती

ज्ञापनपत्रे ज्ञायते यत् पक्षद्वयं सऊदी अरामको इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः जुबैल् रिफाइनिङ्ग एण्ड् केमिकल कम्पनी ("sasref") इत्यस्य इक्विटी इत्यस्य ५०% अधिग्रहणस्य रोङ्गशेङ्ग पेट्रोकेमिकल (अथवा तस्य सम्बद्धपक्षस्य) योजनायाः योजनायाः च चर्चां कुर्वतः सन्ति उत्पादस्य लचीलापनं , जटिलतां गुणवत्तां च सुधारयितुम् विस्तारस्य माध्यमेन उत्पादनक्षमतां वर्धयितुं। तस्मिन् एव काले पक्षद्वयं रोङ्गशेङ्ग पेट्रोकेमिकलस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः निङ्गबो झोङ्गजिन् पेट्रोकेमिकल कम्पनी लिमिटेड् ("झोङ्गजिन् पेट्रोकेमिकल" इति उच्यते) इत्यस्मिन् सऊदी अरामको (अथवा तस्य सम्बद्धपक्षेषु) सम्भाव्यहितस्य विषये अपि चर्चां कुर्वन् अस्ति , पञ्चाशत् प्रतिशतात् (50%) अधिकं न भवति झोंगजिन् पेट्रोकेमिकलस्य विद्यमानानाम् उपकरणानां उन्नयनं विस्तारं च अधिग्रहणं संयुक्तरूपेण च।