समाचारं

२०२४ चीनव्यापारपर्यावरणसर्वक्षणप्रतिवेदनम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् अस्ति [2024 china business environment survey report] report produced by: u.s.-china business council

यद्यपि चीनदेशे अमेरिकीकम्पनीनां प्रदर्शनं प्रबलं वर्तते तथापि चीनस्य अर्थव्यवस्थायां मन्दता तेषां आशावादं प्रभावितं करोति। अस्मिन् वर्षे सर्वेक्षणे चीनस्य स्थूल-अर्थशास्त्रस्य विषये नूतनः विकल्पः योजितः, यः चीन-विपण्ये कम्पनीनां सम्मुखे द्वितीयं बृहत्तमं आव्हानं अपि अभवत् चीनदेशे कम्पनीनां लाभप्रदतासुधारं प्रतिबन्धयति यत् प्राथमिकं कारकं चीनस्य दुर्बलं घरेलुमागधा, अतिक्षमता च अस्ति, मूल्यानां पतनेन च अंशतः कारणम् अस्ति चीनस्य मध्यमकालीनव्यापारसंभावनायाः विषये अभिलेखसङ्ख्यायाः कम्पनयः निराशावादीः सन्ति ।

यथा चीनदेशः स्थानीयनवीनीकरणपरियोजनासु बहुधा निवेशं करोति तथा अमेरिकीकम्पनयः विपण्यभागं हानिम् अनुभवन्ति । अस्मिन् वर्षे सर्वेक्षणं कृतेषु कम्पनीषु अभिलेखात्मकः उच्चः अनुपातः चीनदेशे तेषां विपण्यभागः न्यूनः भवति इति अवदन्, अभिलेखात्मकः न्यूनः अनुपातः तु तेषां विपण्यभागः वर्धमानः इति अवदन् यदा स्थानीयकम्पनीभिः सह स्पर्धा तीव्रताम् अवाप्नोति तदा स्थानीयकम्पनीनां कृते अनुदानं सहितं औद्योगिकनीतिसमर्थनम् अपि विस्तारं प्राप्नोति ।

भूराजनीतिकतनावः वाणिज्यिकसम्बन्धान् निरन्तरं प्रभावितं करोति तथा च चीनदेशे अमेरिकीकम्पनीनां विपण्यप्रवेशं सीमितं करोति। संयुक्तराज्यसंस्थायाः नित्यं विस्तारिताः निर्यातनियन्त्रणानि, प्रतिबन्धाः, निवेशसमीक्षाः च हानिकारकाः सन्ति तथा च कदाचित् चीनीयग्राहकैः सह अमेरिकीकम्पनीनां सम्बन्धान् अपि विच्छिन्नयन्ति, यदा तु चीनदेशः स्वस्य सार्वजनिकक्रयणविपण्येषु बाधाः स्थापयति, येन अमेरिकीकम्पनीनां विपण्यप्रवेशः बाधितः भवति सर्वेक्षणं कृतवन्तः अधिकाः कम्पनयः चीनदेशे स्वव्यापारसञ्चालनं, रणनीतयः, आपूर्तिशृङ्खलाः च समायोजयन्ति येन अधिकाधिकं तनावग्रस्तद्विपक्षीयसम्बन्धानां प्रभावं न्यूनीकर्तुं शक्यते।

अमेरिकीकम्पनयः स्वस्य आपूर्तिशृङ्खलानां विविधतां कर्तुं पदानि गृह्णन्ति चेदपि, वैश्विकरूपेण प्रतिस्पर्धां कर्तुं कम्पनीनां कृते चीनीयविपण्यं महत्त्वपूर्णं वर्तते। यद्यपि पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे सर्वेक्षणं कृतानां कम्पनीनां बृहत्तरेण अल्पकालीनरूपेण चीनीयविपण्यस्य प्राथमिकता न्यूनीकृता अस्ति तथापि सर्वेक्षणं कृतानां अधिकांशकम्पनयः अद्यापि चीनदेशं स्वस्य वैश्विकनिवेशयोजनानां सर्वोच्चप्राथमिकतारूपेण मन्यन्ते , सर्वेक्षणं कृतानां अधिकांशकम्पनीनां कम्पनयः वदन्ति यत् चीनदेशे व्यापारस्य उपस्थितिः विना तेषां वैश्विकप्रतिस्पर्धा महती न्यूनीभवति।