समाचारं

पायलट् उड्डयनस्य आपत्कालीनगर्भपातं कृतवान्! अमेरिकीविमानस्थानके यात्रीविमानानां प्रायः टकरावः भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १३ सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां व्यापकसमाचारानुसारं १२ तमे स्थानीयसमये अमेरिकादेशस्य टेनेसीनगरस्य नैशविल् अन्तर्राष्ट्रीयविमानस्थानके यात्रिकविमानद्वयं प्रायः टकरावः अभवत्।

चित्रस्य स्रोतः : न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं तस्मिन् एव दिने अलास्का-विमानसेवाया: यात्रिकविमानं सिएटल-नगरं गन्तुं निर्धारितं, टेनेसी-नगरस्य नैशविल्-अन्तर्राष्ट्रीयविमानस्थानकात् उड्डयनार्थं अनुमोदितम् जहाजे १७६ यात्रिकाः ६ चालकदलस्य सदस्याः च आसन् ।

परन्तु तस्मिन् एव काले फ्लोरिडा-देशस्य जैक्सनविल्-नगरं गन्तुं निर्धारितम् अन्यत् दक्षिणपश्चिम-विमानसेवा-विमानम् अपि तस्यैव धावनमार्गस्य अन्तं पारयितुं अनुमतिः प्राप्ता ।

अलास्का-विमानसेवायाः प्रवक्ता अवदत् यत् विमानचालकाः "धावनमार्गे सम्भाव्यं टकरावं" अवगत्य घटनां न वर्धयितुं उड्डयनं निरस्तं कृतवन्तः। परन्तु यात्रीविमानस्य टायराः ब्रेकिंग् करणसमये स्फुटन्ति स्म ।

एफएए तथा राष्ट्रियपरिवहनसुरक्षामण्डलं द्वौ अपि अस्य घटनायाः अन्वेषणं कुर्वन्ति इति अवदन्।

अमेरिकनप्रसारणनिगमेन (abc) सूचितं यत् विगतवर्षद्वये अमेरिकीविमानस्थानकेषु खतरनाकघटनानां वा "रनवे-आक्रमणानां" श्रृङ्खला अभवत्, येन अमेरिकी-विमानयात्रायाः सुरक्षाविषये चिन्ता उत्पन्ना अमेरिकीराष्ट्रीयपरिवहनसुरक्षामण्डलस्य अध्यक्षः होमण्डी इत्यनेन उक्तं यत् एताः घटनाः दर्शयन्ति यत् अमेरिकीविमानव्यवस्थायां पर्याप्तदबावः वर्तते।

समाचारानुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के स्थानीयसमये अमेरिकादेशस्य अटलाण्टा-नगरस्य हार्ट्स्फील्ड्-जैक्सन्-अन्तर्राष्ट्रीयविमानस्थानके टैक्सीयानं कुर्वन्तौ डेल्टा-विमानसेवायाः यात्रीविमानद्वयं टकरावं कृत्वा क्षतिग्रस्तौ अभवत् घटनास्थलस्य भिडियायां ज्ञातं यत् एकस्य यात्रीविमानस्य पुच्छं एकपार्श्वे पातितम्, प्रायः भग्नं च अभवत् ।