समाचारं

जापानस्य समुद्रीयस्वरक्षाबलस्य बृहत्रूपेण पुनर्गठनस्य योजना अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं ४ सितम्बर् दिनाङ्के जापानस्य समुद्रीयस्वरक्षाबलस्य इतिहासे सर्वाधिकं संगठनात्मकं समायोजनं कर्तुं प्रवृत्तम् अस्ति। १९६१ तमे वर्षे स्थापितः ६३ वर्षीयः गार्डसमूहः समाप्तः भविष्यति, तस्य स्थाने नवनिर्मितं "जलबेडा" स्थापितं भविष्यति । विश्लेषकाः दर्शितवन्तः यत् जापान-समुद्री-आत्म-रक्षा-बलस्य अस्य कदमस्य उद्देश्यं दीर्घ-समुद्र-युद्ध-क्षमतां वर्धयितुं लघु-विमान-वाहकैः सह पृष्ठीय-युद्ध-व्यवस्थायाः निर्माणं भवति

जापान समुद्री आत्मरक्षा बल sh-60k "seahawk" पनडुब्बी विरोधी हेलिकॉप्टर।

"८८ तमे बेडा" इतिहासः भविष्यति

वर्तमानसंस्थायाः अनुसारं जापानस्य समुद्रीययुद्धसेनासु मुख्यतया आत्मरक्षाबेडाः ५ स्थानीयानुरक्षकाः च सन्ति, तथैव केचन प्रशिक्षणसञ्चारसेवा-एककाः च सन्ति आत्मरक्षाबेडेषु अष्टौ युद्धसमूहाः सन्ति, येषु एस्कॉर्टसमूहः, विमाननसमूहः, पनडुब्बीसमूहः, माइनस्वीपरसमूहः, गुप्तचरव्यापारसमूहः च सन्ति तेषु अनुरक्षणसमूहे मुख्यतया सतहजहाजाः आपूर्तिजहाजाः च सन्ति बेडानां आकारः दीर्घकालं यावत् प्रायः ४८ जहाजेषु एव अस्ति तथा च समुद्रीयस्वरक्षाबलस्य मुख्यबलम् अस्ति विमाननसमूहे मुख्यतया प्रायः १५० युद्धानि सन्ति पूर्वचेतावनी तथा इलेक्ट्रॉनिकयुद्धविमानानि पनडुब्बीसमूहे १८ खननस्वीपरसमूहे ११ तः अधिकाः खननविमानाः परिवहनजहाजाः च सन्ति पञ्च स्थानीय-अनुरक्षण-दलानि मुख्यतया पुरातन-कालीन-सामान्य-उद्देश्य-विध्वंसकैः, क्षेपणास्त्र-फ्रीगेट्-विमानैः च निर्मिताः सन्ति, तेषां अधिकारक्षेत्रे क्षेपणास्त्र-बेडाः, माइन-स्वीपिंग-दलाः च सन्ति