समाचारं

कोरियादेशस्य मीडिया-माध्यमेन एषा वार्ता भग्नवती यत् स्काउट् s14 विश्वचैम्पियनशिप-क्रीडायां भागं ग्रहीतुं न शक्नोति! अपीलस्य कारणेन ईडीजी इत्यनेन देशं त्यक्तुं प्रतिबन्धः कृतः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति विश्वचैम्पियनशिप्-क्रीडायां भागं गृह्णन्तः प्रमुख-लीग-दलानि एकस्य पश्चात् अन्यस्य अन्तिमरूपेण निर्धारिताः सन्ति, अतः चतुर्णां भागं गृह्णन्तः दलानाम् सज्जतायै पर्याप्तः समयः अस्ति, ते निश्चितरूपेण उत्तम-आकारे भविष्यन्ति |. परन्तु अप्रत्याशितरूपेण १२ दिनाङ्के अपराह्णे कोरियादेशस्य माध्यमैः सहसा महती वार्ता भग्नवती यत् स्काउट् s14 विश्वचैम्पियनशिपे भागं ग्रहीतुं न शक्नोति इति।

कोरियादेशस्य मीडिया-रिपोर्ट् इत्यस्य मूलपाठः निम्नलिखितरूपेण अस्ति सुप्रसिद्धः संवाददाता केन्जी इत्ययं वार्ताम् अङ्गीकृतवान् यत् स्काउट् s14 global finals इत्यस्मिन् भागं ग्रहीतुं न शक्नोति। तस्य सह स्काउट् इत्यस्य चित्रं आसीत् तथा च एलएनजी आधिकारिकं ट्विट्टर् विशेषतया अनुसृतम् आसीत् । एलपीएल-क्रीडायां कोरिया-क्रीडकानां विषये केन्जी-महोदयस्य पूर्वं कृतानि प्रकाशनानि अतीव समीचीनानि आसन्, अतः एषा आकस्मिक-विस्फोटक-वार्ता तत्क्षणमेव बहुधा उष्ण-चर्चाम् उत्पन्नवती

यतो हि स्काउट् कोरियादेशीयः अस्ति, अस्मिन् वर्षे विश्वचैम्पियनशिपः यूरोपे भविष्यति, दक्षिणकोरियादेशं प्रति पर्यटनवीजानां कृते यूरोपदेशः वीजारहितः अस्ति तार्किकतया वीजाविषयः न भवितुम् अर्हति। परन्तु केचन नेटिजनाः अनुमानं कृतवन्तः यत् स्काउट्-ईडीजी-योः मध्ये मुकदमेन एव सः कार्यवीजायाः आवेदनं कर्तुं असमर्थः अभवत्, येन सः विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं यूरोपदेशं गन्तुं अपि न शक्नोति स्म स्काउट् गतवर्षे विश्वचैम्पियनशिपे क्रीडितुं समर्थः अभवत् यतोहि गतवर्षस्य एस चॅम्पियनशिपः दक्षिणकोरियादेशे अभवत् सः कोरियादेशीयः, अतः सः स्वस्य वीजायाः प्रभावं न प्राप्नोति।

अस्य कथनस्य विश्वसनीयतायाः किञ्चित् प्रमाणं वर्तते, यतः ईडीजी-स्काउट्-योः मध्ये अनुबन्धविवादः गतवर्षस्य अक्टोबर्-मासे उद्घाटितः आसीत्, गतवर्षस्य विश्वचैम्पियनशिपः च दक्षिणकोरियादेशे आसीत्, अतः तस्य कोऽपि प्रभावः नासीत्, केवलं अस्मिन् वर्षे विश्वचैम्पियनशिपं प्रभावितं कर्तुं शक्नोति स्म

अपि च, नियमानुसारं विदेशिनः यदि तेषां नागरिकप्रकरणानाम् निराकरणं न भवति तर्हि देशं त्यक्तुं न शक्नुवन्ति । अवश्यं, एतत् केवलं नेटिजनानाम् अनुमानं एव अस्ति सर्वथा, अहं वास्तवतः स्काउट् विश्वचैम्पियनशिप-क्रीडायां भागं ग्रहीतुं अन्यत् कारणं चिन्तयितुं न शक्नोमि। विदेशेषु नेटिजनाः अपि एवं अनुमानं कुर्वन्ति।

समाचारस्य बहिः आगमनस्य बहुकालं न व्यतीतः, कोरियादेशस्य मीडिया केन्जी इत्यनेन पुनः एकः दीर्घः लेखः प्रकाशितः यत् एतत् प्रकाशितवान् यत् : ईडीजी इत्यनेन सह सिविलमुकदमस्य कारणात् सम्प्रति द्वितीयः विवादः प्रचलति इति ईडीजी इत्यनेन अनुरोधः कृतः यत् सिविलमुकदमे स्काउट् विदेशगमने प्रतिबन्धः भवतु। ईडीजी प्रथमस्तरीयपरिणामेन असन्तुष्टः अभवत्, अपीलं च कृतवान्, निर्गमनप्रतिबन्धमपि च कृतवान् । स्काउट् मूलतः ऋतुपश्चात् अवकाशार्थं दक्षिणकोरियादेशं प्रति प्रत्यागन्तुं योजनां कृतवान्, परन्तु सः चीनदेशे एव स्थितवान् । यतो हि द्वितीयपदस्य निर्णयः कदा निर्गमिष्यति इति अस्पष्टम् अस्ति, अतः अक्टोबर्-मासस्य ३ दिनाङ्के जर्मनीदेशस्य बर्लिननगरे आयोजिते विश्वचैम्पियनशिपस्य स्विस-परिक्रमे स्काउट् भागं न गृह्णीयात् इति संभावना वर्तते

स्काउट् इत्यस्य एजेन्सी सुपरजेण्ट् इत्यनेन अपि प्रतिक्रिया दत्ता यत् स्काउट् विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं शक्नोति इति सुनिश्चित्य वयं विविध-पद्धतिभिः सर्वोत्तमं कुर्मः, परन्तु यदि न तर्हि स्काउट्-विश्व-चैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं न शक्नोति |. प्रशंसकानां, दलस्य उपलब्धीनां च कृते वयं edg इत्यस्मात् अनुरोधं कुर्मः यत् स्काउट् इत्यस्य यात्रानिषेधं हृत्वा भवतु।

दलालीकम्पनयः प्रतिक्रियां दातुं बहिः आगताः, तथा च एतत् वस्तुतः ईडीजी इत्यनेन सह सम्बद्धम् इति भाति। यदि ईडीजी वास्तवमेव अस्य कारणात् विश्वचैम्पियनशिप-क्रीडायां भागं ग्रहीतुं स्काउट्-जनानाम् प्रतिबन्धं करोति तर्हि सम्भवतः पश्चात् तेषां ताडनं भविष्यति, मूलतः केवलं क्लबस्य क्रीडकानां च मध्ये व्यक्तिगतः द्वेषः एव आसीत्, परन्तु अधुना एलएनजी-क्लबस्य परिणामेषु प्रभावः अभवत् । तथा च सम्पूर्णस्य एलपीएल-विभागस्य परिणामः अपि अन्येषां कृते हानिकारकः नास्ति स्वार्थी व्यवहारः वास्तवतः अनावश्यकः अस्ति यत् यदि स्काउट् वास्तवमेव विश्वचैम्पियनशिपं गन्तुं न शक्नोति।

अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।