समाचारं

२०२४ चीन (डालियन) अन्तर्राष्ट्रीयवस्त्रवस्त्रप्रदर्शनप्रदर्शनी उद्घाटिता

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के सायं २०२४ तमे वर्षे चीन (डालियन) अन्तर्राष्ट्रीयवस्त्र-वस्त्र-प्रदर्शनी (अतः परं "डालियन-वस्त्र-प्रदर्शनी" इति उच्यते) डालियान् डोङ्गाङ्ग-संगीत-फव्वारा-चतुष्कोणे उद्घाटितम् डालियान् वस्त्रप्रदर्शनस्य उद्घाटनसमारोहे प्रायः ५०० देशीयविदेशीयाः अतिथयः, प्रदर्शकाः, डिजाइनरः च फैशनस्य प्रौद्योगिक्याः च एतस्य भोजस्य साक्षिणः अभवन् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, डालियाननगरपालिकासमितेः सचिवः च क्षियोङ्गमाओपिङ्गः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः पार्टीनेतृत्वसमूहस्य उपसचिवः उपनिदेशकः च चेन् लुपिङ्गः, सचिवः तथा प्रान्तीयव्यापारसङ्घस्य दलनेतृत्वसमूहस्य अध्यक्षः, भाषणं कृतवान्।
तस्याः रात्रौ "डालियनकप" अन्तर्राष्ट्रीययुवाफैशनडिजाइनप्रतियोगितायाः पुरस्कारविजेता घोषणासमारोहः सर्वेषां ध्यानस्य केन्द्रबिन्दुः अभवत् वस्त्र-डिजिटल-दृश्य-प्रदर्शनस्य प्रचार-वीडियो स्थले एव वाद्यते, येन प्रेक्षकाः फैशन-प्रौद्योगिक्याः सम्यक् संयोजनस्य अनुभवं कर्तुं अग्रणीः भवितुम् अर्हन्ति |. पुरस्कारविजेताः कृतीः धारयित्वा मॉडल्-जनाः शो-यात्राम् अकुर्वन्, सुवर्ण-रजत-कांस्य-डिजिटल-फैशन-पुरस्कारयोः विजेतारः च बृहत्पटले युगपत् घोषिताः दयाङ्ग समूहस्य चुआङ्गशी हाउट् मेन्स् वियर तथा झाङ्ग पेङ्ग इत्यस्य हाउट् कस्टमाइज्ड् वीमेन्स् वियर ब्राण्ड् इत्यनेन अद्भुतं प्रदर्शनं कृतम्। तदनन्तरं एकः अद्भुतः ड्रोन्-प्रदर्शनः उद्घाटनसमारोहं पराकाष्ठां यावत् धकेलितवान् ।
कथ्यते यत् अस्मिन् डालियान् वस्त्रप्रदर्शने "फैशन एण्ड् टेक्नोलॉजी २०३०" इति विषयः अस्ति, यस्य प्रदर्शनक्षेत्रं २१,००० वर्गमीटर् अस्ति, यत्र ४०० तः अधिकाः घरेलुविदेशीयप्रदर्शकाः ४२० तः अधिकाः ब्राण्ड् च आकर्षयन्ति प्रथमवारं विज्ञानप्रौद्योगिकीप्रदर्शनक्षेत्रं डिजिटलफैशनपुरस्कारं च स्थापितं यत् नूतनप्रौद्योगिकी, नवीनप्रक्रिया, नवीनसामग्री इत्यादीनां नवीनसाधनानां प्रदर्शने केन्द्रीभूता अभवत् प्रदर्शन्याः कालखण्डे अनेके फैशनविमोचनं, सम्मेलनमञ्चाः, उद्योगस्य डॉकिंग् इत्यादीनि कार्याणि अपि भविष्यन्ति, येषां उद्देश्यं घरेलुविदेशीयवस्त्र-परिधान-उद्योगेषु आदान-प्रदानं सहकार्यं च प्रवर्तयितुं उद्योगस्य उच्चगुणवत्ता-विकासं च प्रवर्धयितुं भविष्यति |.
(लिओनिङ्ग दैनिक संवाददाता वाङ्ग रोङ्गकी)
प्रतिवेदन/प्रतिक्रिया