समाचारं

चीनी फुटबॉलसङ्घः दुविधायां वर्तते इवान् इत्यस्य निष्कासनस्य कृते समयः, क्षतिपूर्तिः च व्यावहारिकसमस्याः अभवन् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के बीजिंग-समये सायं विश्वकपस्य शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे राष्ट्रिय-फुटबॉल-दलस्य गृहे सऊदी-अरब-सङ्घस्य सामना अभवत् अन्ततः सऊदी अरब-देशेन विपर्यस्तं कृत्वा १८-परिक्रमे क्रमशः द्वौ हानिः अभवत् ।
क्रीडायाः अनन्तरं मुख्यप्रशिक्षकः इवान्कोविच् जनसमालोचनायाः लक्ष्यं जातः यत् घटनास्थले प्रशंसकाः उद्घोषयन्ति स्म यत्, पत्रकारसम्मेलने सः राजीनामाम् अङ्गीकुर्वति वा इति दलं उत्तमं क्रीडां हारितवान्, प्रशिक्षकः दोषात् मुक्तुं न शक्नोति।" ”
वर्गात् बहिः गमनम् इति प्रश्नस्य विषये इवान् पत्रकारसम्मेलने चीनीयपदकक्रीडासङ्घं प्रति कन्दुकं पादं पातितवान् यत्, "अस्य प्रश्नस्य उत्तरं मया न दातव्यम् इति तात्पर्यं यत् सः राजीनामा न दास्यति, चीनीयपदकक्रीडा च संघः तं निष्कासयितुं शक्नोति अवश्यं तदनुसारं क्षतिपूर्तिः दातव्या भविष्यति।
इवान् कक्षायाः बहिः गन्तुं निष्कासितः भविष्यति वा? द पेपर इत्यस्य संवाददातृणां मते चीनीयपदकक्रीडासङ्घस्य नेतृत्वम् अद्यापि एकीकृतं मतं न प्राप्तवान्।
११ दिनाङ्के एव दिवसे सामाजिकमाध्यमेषु चीनीयपदकक्रीडासङ्घः इवान् किमर्थं चिनोति इति प्रश्नं कुर्वन्तः स्वराः आसन् यत् वस्तुतः एषा किञ्चित्पर्यन्तं पश्चात्तापस्य तर्कस्य प्रक्रिया अस्ति। इवान् इत्यस्य चयनस्य प्रक्रिया वस्तुतः अतीव सरलम् अस्ति, अस्मिन् वर्षे जनवरीमासे जान्कोविच् इत्यनेन एशियाई कप-क्रीडायां व्यावसायिकत्वात् परं सर्वाधिकं दुष्टं परिणामं (शून्यलक्ष्यं शून्यं च विजयं) निर्धारितं कृत्वा चीनीय-फुटबॉल-सङ्घः अनुबन्धस्य शर्तानाम् अनुसारं तं निष्कासितवान् .
अस्मिन् समये मार्चमासस्य २१ दिनाङ्के राष्ट्रियपदकक्रीडादलस्य सिङ्गापुरविरुद्धं दूरस्थं मेलनं कर्तुं मासद्वयात् न्यूनं समयः अस्ति ।फुटबॉलसङ्घः आशास्ति यत् नूतनः प्रशिक्षकः चीनीयपदकक्रीडायाः एशियाईपदकक्रीडायाश्च परिचितः भवितुम् अर्हति, तत्क्षणमेव द वार्षिकं वेतनं यत् फुटबॉलसङ्घः प्रदातुं शक्नोति तत् जान्कोवी इत्यस्य सदृशं भवति (1.2 मिलियन यूरो) । क्वेरोज्, पेट्कोविच् इत्यादयः विदेशीयाः शिक्षकाः प्रत्यक्षतया प्रस्तावम् अङ्गीकृतवन्तः वा प्रतीक्षा-दृष्टि-स्थितौ वा इवान् प्रायः एकमात्रः विकल्पः अभवत् ।
गतवर्षे परिवर्तनस्य अनन्तरं चीनीयफुटबॉलसङ्घस्य नेतृत्वदले दलसमित्याः सचिवः, अध्यक्षः, अनुशासनसमितेः सचिवः, महासचिवः, उपाध्यक्षः च इत्यादीनि बहुपदानि समाविष्टानि आसन्। इवान् इत्यस्य चयनस्य अन्तिमनिर्णयः कः कृतवान् इति अन्तर्जालस्य विषये ध्यानस्य केन्द्रं जातम् अस्ति द पेपर इत्यस्य संवाददातृणां मते चीनीयपदकक्रीडासङ्घस्य वर्तमाननिर्णयाः लघु-बृहत् च नेताभिः संयुक्तरूपेण क्रियन्ते यत् प्रक्रियागतसमस्याः न सन्ति इति .
प्रथमतया योग्यतमः व्यक्तिः किमर्थम् एतावत् दुष्टः अभवत् ? दलेन ६ क्रीडासु नेतृत्वं कृतम् अस्ति यत्र १ विजयः, २ सममूल्यता, ३ हानिः च सन्ति, विशेषतः गतक्रीडाद्वये विनाशकारीपराजयः, उत्तमस्थितौ उत्तमक्रीडायाः हानिः च वर्तमानस्थितिः चीनदेशस्य जनसम्पर्कसंकटस्य सामना इव अस्ति फुटबॉल संघ।
इवान् इत्यस्य निष्कासनस्य विषये चीनीयपदकक्रीडासङ्घः अद्यापि स्पष्टं मतं न निर्मितवान्। एकतः यथा यदा वयं इवान् इत्यस्य नियुक्त्यर्थं संयुक्तनिर्णयं कृतवन्तः तदा अधुना तस्य निष्कासनार्थं संयुक्तनिर्णयः करणीयः आस्ट्रेलिया-विरुद्धं १८ अवे-क्रीडायाः अग्रिम-परिक्रमः ( १० अक्टोबर् ) एकमासात् अपि न्यूनः अस्ति ।
अपरपक्षे चीनीयपदकक्रीडासङ्घः इवान्कोविच् च मञ्चितसन्धिं कृतवन्तौ । अन्येषु शब्देषु, शीर्ष १८ मध्ये प्राप्तस्य अनन्तरं इवान् इत्यस्य अनुबन्धः स्वयमेव समूहचरणस्य अन्त्यपर्यन्तं (आगामिवर्षस्य जूनमासे) विस्तारितः अस्ति । व्यावहारिककारणात् इवान् इत्यस्य निष्कासनार्थं नवमासस्य वेतनस्य क्षतिपूर्तिः आवश्यकी भवति, तदतिरिक्तं नूतनप्रशिक्षकस्य नियुक्त्यर्थं आवश्यकं धनं भवति एषः फुटबॉलसङ्घस्य कृते अतिरिक्तव्ययः अस्ति, यः समृद्धः नास्ति
अवश्यं चीनीय-फुटबॉल-सङ्घः इवान्-इत्यस्य तलरेखां विना गडबडं द्रष्टुं न शक्नोति इति इवान् अवदत् यत् प्रथमत्रिषु क्रीडासु राष्ट्रिय-फुटबॉल-दलस्य प्रतिद्वन्द्विनः प्रबलाः सन्ति, यद्यपि अस्माकं चतुर्थ-स्थानस्य प्रतिद्वन्द्विनः बहरीन्-देशः, इन्डोनेशिया-देशः च समानानां प्रतिद्वन्द्वीनां विरुद्धं २-२ अंकं प्राप्तवन्तौ ।
वर्तमानस्थितेः आधारेण इन्डोनेशियाविरुद्धं चतुर्थपरिक्रमस्य मेलनं निःसंदेहं इवान् इत्यस्य अन्तिमयुद्धं भविष्यति यदि सः किङ्ग्डाओनगरे इन्डोनेशियादेशेन सह पराजितः भवति तर्हि इवान् अनिवार्यतया निष्कासितः भविष्यति। किन्तु चीनीय-फुटबॉल-सङ्घः अवश्यमेव शीर्ष-१८ मध्ये क्रमशः दश-हारस्य परिणामं द्रष्टुम् न इच्छति ।
(स्रोतः - पत्रम्)
प्रतिवेदन/प्रतिक्रिया