समाचारं

"वयं मञ्चे तिष्ठामः वा न वा, एतत् देशस्य गौरवम् अस्ति।"

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के अपराह्णे पेरिस-पैरालिम्पिक-क्रीडायां भागं गृहीतवन्तः शङ्घाई-क्रीडकाः प्रशिक्षकाः च शङ्घाई-नगरं प्रति प्रत्यागमनस्य अवसरं स्वीकृतवन्तः शङ्घाई-नगरस्य विकलाङ्ग-संस्कृतेः क्रीडा-प्रवर्धन-केन्द्रस्य स्वागत-समारोहः अभवत्
११ सेप्टेम्बर्-मासस्य अपराह्णे शाङ्घाई-पैरालिम्पिक-क्रीडायाः क्रीडकाः शाङ्घाई-नगरम् आगत्य बसयानात् अवतरितमात्रेण पुष्पाणि प्राप्तवन्तः । अस्मिन् लेखे चित्राणि सर्वाणि काओ दान इत्यनेन गृहीताः
अस्मिन् पैरालिम्पिकक्रीडायां शङ्घाई-पैरालिम्पिक-क्रीडकाः दृढतया कार्यं कृतवन्तः, चीनीयक्रीडाप्रतिनिधिमण्डलस्य कृते ९ स्वर्णपदकानि, ५ रजतपदकानि, ५ कांस्यपदकानि च प्राप्तुं मिलित्वा विश्वविक्रमं पैरालिम्पिकविक्रमं च भङ्गं कृतवन्तः
"अस्माकं प्रयत्नाः सार्थकाः सन्ति।" अस्मिन् पैरालिम्पिकक्रीडायां गु हैयान् ३ स्वर्णं, १ रजतं, १ कांस्यपदकं च प्राप्तवान् इति सा अवदत् यत् यदा सा मञ्चे स्थितवती तदा सा मौनेन समर्थितप्रशिक्षकाणां, कर्मचारिणां च प्रति अतीव गर्विता, कृतज्ञतां च अनुभवति स्म
ओलम्पिकक्रीडायाः दुर्लभं वस्तु अस्ति यत् एतत् केवलं प्रत्येकं चतुर्वर्षेषु भवति प्रत्येकः अवसरः बहुमूल्यः भवति गु हैयान् सर्वदा तस्मिन् समर्पणं करोति, किमपि पश्चातापं त्यक्तुम् इच्छति एव नास्ति। सा अवदत् यत् स्पर्धास्पर्धासु "हारात् न बिभेत, परन्तु कदापि पराजयं न स्वीकुर्यात्" तथा च "हारितः अपि अग्रे गन्तव्यम्" इति
ज्ञातव्यं यत् पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहे सा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकरूपेण अपि कार्यं कृतवती, पञ्चतारकं रक्तध्वजं धारयन्ती एतत् अपि तस्याः कृते गौरवम् अस्ति। "तस्मिन् दिने पेरिस्-क्रीडाङ्गणे पञ्चतारकं रक्तध्वजं क्षोभयन् अहं अनुभवामि यत् अधिकाः विदेशीयाः मित्राणि अस्माकं चीनीय-आत्म-सुधारं युद्ध-भावना च दृष्टवन्तः, तस्मिन् समये अहं बहु गर्वितः आसम्।
व्हीलचेयर रेसिंग् एथलीट् दाई युन्कियाङ्ग इत्यनेन अपि अस्मिन् पैरालिम्पिकक्रीडायां बहु लाभः प्राप्तः - १ स्वर्णं, १ रजतं, १ कांस्यं च, तथा च पुरुषाणां ४०० मीटर् टी५४ व्हीलचेयर रेसिंग् अन्तिमपक्षे पैरालिम्पिकस्य अभिलेखं भङ्गं कृतवान्
"स्वप्नवत् अहं एकदा एव चॅम्पियनशिपं जित्वा चॅम्पियनशिपं जित्वा क्षणं पश्चात् पश्यन् दाई युन्कियाङ्गः अद्यापि अप्रत्याशितविस्मयम् इति अनुभवति स्म सः स्वस्य अभिव्यक्तिं कर्तुं बहु उत्तमः नास्ति यदा सः २०१६ तमे वर्षे व्हीलचेयर-दौडस्य प्रशिक्षणार्थं शङ्घाई-क्रीडा-संस्कृति-प्रवर्धन-केन्द्रे सम्मिलितवान्, तथा च परियोजनायाः अनुकूलतायै २ वर्षाणि यावत् वजनं न्यूनीकर्तुं आग्रहं कृतवान् रहस्यं सः सारांशतः "अल्पं खादतु अधिकं खादतु" अभ्यासः" इति । क्रीडायाः अनन्तरं तस्य प्रायः एकमासस्य अवकाशः अस्ति, ततः सः पुनः शाण्डोङ्ग-नगरं गत्वा भ्रमणं कर्तुं योजनां करोति ।
"अस्मिन् समये पेरिस-पैरालिम्पिक-क्रीडायां चीनीय-चक्रचालक-फेन्सिङ्ग-दलस्य सदस्याः स्वक्षमतानां कृते पूर्णं क्रीडां दत्त्वा २ अधिकैः स्वर्णपदकैः कार्यं सम्पन्नवन्तः । विशेषतः यदा तेषां केषाञ्चन कष्टानां सामना अभवत् तदा क्रीडकाः अपि स्वमानसिकतां स्थिरीकृत्य उत्तमं प्रदर्शनं कृतवन्तः । "द अस्मिन् पैरालिम्पिकक्रीडायां व्हीलचेयर फेन्सिंग्-दलस्य शङ्घाई-क्रीडकाः ६ स्वर्णपदकानि प्राप्तवन्तः ।
तस्मिन् एव काले कोङ्ग् लिङ्गसेन् अपि आशास्ति यत् चीनीय-वेष्टन-क्रीडायाः विकासः निरन्तरं कर्तुं शक्नोति "यदा वयं मञ्चात् अवतरामः तदा सर्वं आद्यतः आरभ्यते। अहम् आशासे यत् क्रीडकाः स्वस्य स्थितिं निर्वाहयितुं, यथासम्भवं स्थातुं शक्नुवन्ति, निरन्तरं च उत्तमं प्राप्तुं शक्नुवन्ति।" तदनन्तरं स्पर्धासु परिणामः भवति” इति ।
शङ्घाई-नगरस्य विकलाङ्गसंस्कृति-क्रीडा-प्रवर्धन-केन्द्रे क्रीडकानां स्वागत-समारोहः अभवत् ।
स्वागतसमारोहे शङ्घाई विकलाङ्गसङ्घस्य दलसचिवः अध्यक्षः च डु सोङ्गक्वान् इत्यनेन उक्तं यत् क्रीडकाः एकत्र कार्यं कृत्वा दृढतया कार्यं कृतवन्तः, येन टोक्यो पैरालिम्पिकक्रीडां (९ स्वर्णं, ३ रजतं, ४ कांस्यं च) अतिक्रान्तवान् इति अभिलेखः प्राप्तः, तथा "द्रुततरं" , उच्चतरं, बलिष्ठतरं - अधिकं संयुक्तम्" इति व्याख्यानार्थं व्यावहारिकक्रियाणां प्रयोगः कृतः" इति ओलम्पिकस्य आदर्शवाक्यम् ।
"प्रत्येकः क्रीडकः, मञ्चे स्थितः वा न वा, देशस्य गौरवः अस्ति तथा च विश्वस्य जनाः चीनीयजनानाम् महत्त्वाकांक्षां, ओजं, आत्मविश्वासं च द्रष्टुं शक्नुवन्ति। ते आत्मसम्मानं, आत्मविश्वासं, आत्म- reliance and self-reliance of chinese disabled people " सः अवदत् यत् प्रत्येकस्य सम्मानस्य पृष्ठतः क्रीडकानां, प्रशिक्षकाणां, समर्थनकर्मचारिणां च समर्पणं भवति, तथा च सः आशास्ति यत् क्रीडकाः स्वप्रयत्नाः निरन्तरं करिष्यन्ति इति।
द पेपर रिपोर्टरः चेन् युए तथा प्रशिक्षुः काओ दान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया