समाचारं

मा युएरनः - "लघुविडियो मसौदा" जालः वृद्धान् बालकान् च लक्ष्यं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लघु-वीडियो-मञ्चेषु अनेके लघु-वीडियो-रूपेण उद्भूताः ये सामाजिक-हॉट्-स्पॉट्-अथवा भावनानां विषये अतिशयोक्तिं, अतिशयोक्तिं वा अफवाः अपि प्रसारयन्ति समानप्रतिलेखनस्य, भिन्ननायकानां च कारणात् एतेषां भिडियानां "लघुविडियो मसौदा" इति उच्यते, सामाजिकं ध्यानं च आकर्षितवान् ।
"समाचारपत्राणि" सामान्यतया समाचारसंस्थाभिः लिखितानि महत्त्वपूर्णानि प्रेसविज्ञप्तिनि निर्दिशन्ति ततः अग्रे प्रसारणार्थं राष्ट्रियमाध्यमेषु प्रेषितानि । कालस्य विकासेन सह इदानीं सामान्यतया तत् सामग्रीं अपि निर्दिष्टुं शक्नोति यत् एकः संचारकः संचारजालस्य अन्येभ्यः संस्थाभ्यः सक्रियरूपेण वितरति, शीघ्रं प्रतिलिपिं कर्तुं प्रसारयितुं च क्षमता सह "लघुविडियो मसौदा" एतस्य अवधारणायाः उपयोगं करोति तथा च अस्य प्रकारस्य लघुविडियोस्य अत्यन्तं समानसामग्री, रूपं, दृष्टिकोणं च प्रकाशयति ।
प्रतिलिपिः वा विडम्बना वा अन्तर्जालसांस्कृतिकनिर्माणस्य महत्त्वपूर्णविशेषतासु अन्यतमम् अस्ति, आत्ममनोरञ्जनाय तस्य उपयोगे किमपि दोषः नास्ति । तथापि, एतत् ज्ञातव्यं यत् एतादृशाः "लघु-वीडियो-प्रेस-विज्ञप्तिः" केवलं "हॉट्-स्पॉट्" न भवन्ति, अपितु विषयक्षेत्राणि चयनं कुर्वन्ति ये सामाजिक-भावनाः जनमत-प्रतिक्रियाः च उत्तेजितुं शक्नुवन्ति, तथ्यानि अतिशयोक्तिं कुर्वन्ति वा अफवाः अपि कल्पयितुं शक्नुवन्ति, तथा च अनेकेषां खातानां उपयोगं कुर्वन्ति create viral production , समानसामग्री प्रसारयति, तथा च वास्तविक "वायरस" सामूहिकरूपेण उत्पादयति। यथा "मया २६ वर्षे एकं वृद्धं जापानी-पुरुषं विवाहितम्" तथा च "३ खरब-चीनी-वैज्ञानिकाः अमेरिका-देशस्य कृते कार्यं कुर्वन्ति" इति । एतानि व्यर्थप्रतीतानि बौद्धिकविरोधिनि "लघु-वीडियो-घोषणानि" वस्तुतः तेषां दृष्टि-आकर्षक-शीर्षकाणां, विशाल-टिप्पणीनां च कारणेन अनुयायिनां संख्यां प्राप्तवन्तः, ते न केवलं अन्तर्जाल-जनमतस्य पारिस्थितिकीं क्षतिं कुर्वन्ति, अपितु निर्लज्जतया सम्बन्धित-पक्षेभ्यः अपि लेपनं कुर्वन्ति
“लघु-वीडियो-प्रेस-विज्ञप्तिः” सूचना-कुण्डं पूर्णतया दूषितवती इति न संशयः । एतादृशाः लघु-वीडियो प्रायः सूचनायाः प्रामाणिकताम् अनुसृत्य व्यक्तिगत-कथायाः रूपेण प्रकटिताः भवन्ति, परन्तु ते मूल-सूचनाः प्रमाणं च धुन्धलं कुर्वन्ति, सूचना-सत्यापनस्य दायित्वं पूरयितुं असफलाः भवन्ति, लाभं च लभन्ते of the "post-truth" era characteristics of social media अफवाः मिथ्यावार्तानां च कृते “सत्यस्य” मुखौटं धारयितुं भावनानां उपयोगं कुर्वन्तु।
तदतिरिक्तं सामग्रीस्वरस्य दृष्ट्या एतादृशाः लघु-वीडियो अपि इच्छया कतिपयान् नकारात्मक-भावनान् दर्शयन्ति, येषु अश्लील-अथवा दुष्ट-आकर्षणं अपि दृश्यते । दुर्भाग्यपूर्णं विवाहं वा अपुत्रविवाहं वा, ते सर्वे उपयोक्तृषु "वेण्ट्" अनुनादं अन्वेष्टुं प्रयतन्ते, तथा च सक्रियरूपेण नकारात्मकशक्तिं षड्यंत्रसिद्धान्तान् अपि पूरयन्ति तदतिरिक्तं, एतेषु अधिकांशः भिडियाः दुर्बलनिर्माणगुणवत्तायुक्ताः सन्ति, यत्र अज्ञातस्रोताभ्यः धुन्धलाः चित्राणि, विडियो-अङ्काः च सन्ति, तथा च रूक्षप्रतिलेखनं यत् समानं भवति, यत्र "गुणवत्तायाः उपरि भारः" इति स्पष्टनिर्माणलक्षणं भवति
अन्ते सामग्रीचयनात् एतदपि विश्लेषणं कर्तुं शक्यते यत् एतेषां "लघु-वीडियो-मसौदे" लक्ष्यदर्शकाः प्रबलसंज्ञानात्मक-चिन्तन-क्षमतायुक्ताः, समृद्ध-सामाजिक-अनुभवयुक्ताः च युवानः मध्यमवयस्काः च समूहाः न सन्ति, अपितु निम्नसंज्ञानात्मक-अनुभवयुक्तानां कृते लक्षिताः सन्ति स्तराः तथा अफवाहयुक्ताः वृद्धाः बालकाः च दुर्बलप्रतिरक्षायुक्ताः। यथा यथा अधिकाधिकाः वृद्धाः बालकाः च लघु-वीडियो-मञ्चानां सम्पर्कं कुर्वन्ति तथा तथा तेषां कृते अधिकः अवकाशः भवति, येन तेषां कृते लघु-वीडियो-मञ्चानां अत्यन्तं चिपचिपाः उपयोक्तारः भवितुं सुकरं भवति एतेषां संवेदनशीलसमूहानां विरुद्धं अफवानां निर्माणं "संज्ञानात्मकयुद्धस्य" अवधारणायाः अनुरूपं भवति यत् "लक्ष्यदेशे जनानां संज्ञानं प्रभावितुं आकारयितुं च सूचनां मुख्यवाहकरूपेण उपयुज्यते, ततः तेषां व्यवहारं नियन्त्रयति परिवर्तयति च, अन्ततः रणनीतिकं साधयति" इति तथा सामरिकलक्ष्याणि।"
यद्यपि "लघु-वीडियो-प्रेस-विज्ञप्ति"-रूपेण संज्ञानात्मक-युद्धे भागं गृह्णन्तः विदेशीय-सैनिकाः अद्यापि कोऽपि प्रासंगिकः प्रमाणः न प्रकटितः, तथापि सर्वथा स्वच्छं, सीधां च ऑनलाइन-वातावरणं निर्मातुं "लघु-वीडियो-प्रेस-विज्ञप्तिः" एव भवितुम् अर्हति जालशासनदिशायाः केन्द्रबिन्दुः। जनजागरूकतायाः दुर्भावनापूर्वकं हेरफेरं विषं च दातुं "लघु-वीडियो-प्रेस-विज्ञप्तिः" उपयुज्यमानानाम् अपराधिनां गभीरं खननं अवश्यमेव आवश्यकम्, परन्तु स्रोतस्य अनुसन्धानस्य कठिनता अपि "वायरल-सञ्चारस्य" एकं लक्षणम् अस्ति तत्सह, यतः प्रथमं प्रकाशिता सामग्री सर्वाधिकं “उष्ण” अथवा सर्वाधिकं मौलिकं न भवति इति अनिवार्यम्। स्रोतः खनितुं न अपि तु मञ्चाः सामग्रीनिरीक्षणस्य साइबरस्पेस् रक्षणस्य च उत्तरदायी “प्रथमव्यक्तिः” इति रूपेण “मध्यमार्गे अवरोधनं” “कुंजीरक्षणं” च कर्तव्यम्
एकतः यदा नूतना "लघु-वीडियो-घोषणा" प्रकटिता भवति तथा च निश्चित-मात्रायां गूञ्जनं जनयति तदा मञ्चेन एकस्य वा समग्र-यातायातस्य वा चेतावनी-चिह्नरूपेण उपयोगः करणीयः, पर्यवेक्षण-तन्त्रस्य माध्यमेन शीघ्रमेव आविष्कारः करणीयः, समुच्चयस्य प्रमाणे च निकटतया ध्यानं दातव्यम् समानानां विडियोनां, तथा च प्रभावीरूपेण जनमतजोखिमानां पहिचानः करणीयः। तस्मिन् एव काले, बहूनां जनशक्तिः अथवा यन्त्राणां साहाय्येन वितरितानां "लघु-वीडियो-घोषणानां" कृते अस्माभिः "अग्निना अग्निना युद्धं कर्तव्यम्", "कृत्रिमबुद्धिः + जनशक्तिः" इति द्विस्तरीयं पर्यवेक्षणप्रतिरूपं प्रवर्तयितव्यम्, तथा च उपयोगः करणीयः स्क्रीनिंग् कृते असममितं पर्यवेक्षणबलं निर्मातुं अधिककुशलं कृत्रिमबुद्धिः | एतेन "लघु-वीडियो-मसौदे" प्रसारं मन्दं कर्तुं तेषां प्रसारमार्गाणां अनुसन्धानं च कर्तुं साहाय्यं भविष्यति, यत् तान्त्रिकनिवारकरूपेण कार्यं कर्तुं शक्नोति ।
अपरपक्षे, दुर्बलसमूहानां कृते, मञ्चेन विद्यमान-आधारेण रक्षणं वर्धितम्, यथा युवा-विधाने वृद्ध-विधाने च एल्गोरिदम्-पुशस्य दिशा-प्रतिबन्धान् निर्धारयितुं, प्रविष्टीनां भारित-मूल्यानां विषये अधिकं ध्यानं दातुं पृष्ठभूमि-लेखापरीक्षाः, तथा च यदा समस्याः आविष्कृताः भवन्ति तदा तान् समये एव वर्गीकृत्य, स्मर्यताम् अथवा अवरुद्ध्यताम्। (लेखकः बीजिंग भाषा संस्कृतिविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालये विद्वान् अस्ति)
प्रतिवेदन/प्रतिक्रिया