समाचारं

हुआयाङ्ग लिआन्झोङ्ग् इत्यस्य द्वौ बोर्डौ क्रमशः अस्ति, सोरा इत्यस्य अवधारणा पुनः परिवर्तिता अस्ति, तत्सम्बद्धानां स्टॉक्स् इत्यस्य सुवर्णसामग्री का अस्ति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | यिन जिंगफेई

१२ सितम्बरसोरा अवधारणा ऊपर चली, huayang lianzhong (603825.sh) 2 लगातार बोर्ड, yinsai समूह३००७८१.एस.जे, wanxing technology३००६२४.एस.जे, zhongguang प्राकृतिक चयन603721.sz, कुन्लुन् वानवेई३००४१८.एस.जे, huace चलचित्रं दूरदर्शनं च३००१३३.एस.जेउदयस्य अनुसरणं कर्तुं प्रतीक्ष्यताम्।

वस्तुतः हिसोरा अवधारणामासान् यावत् प्रचारः प्रचलति।

अस्मिन् वर्षे आरभ्य१६ फरवरी दिनाङ्के ओपनएआइ इत्यनेन प्रथमं विन्सेन्ट् विडियो मॉडल् सोरा इति प्रक्षेपणं कृतम्अनेन पूंजीविपण्ये उन्मादः उत्पन्नः ।

सोरा इति ओपनएआइ इत्यनेन विमोचितं विशालं विन्सेन्ट् विडियो मॉडल् अस्ति, यत् एकप्रकारस्य जननात्मककृत्रिमबुद्धिः अस्ति । इदं उपयोक्तृणां प्रॉम्प्ट्-शब्दानां, पाठ-निर्देशानां वा स्थिर-प्रतिम-निवेशानां आधारेण एकं निमेष-दीर्घं विडियो जनयितुं शक्नोति, बहु-कोण-शॉट्-इत्यस्य प्राकृतिक-स्विचिंग्-करणं, जटिल-दृश्यानां सजीव-अभिव्यक्तिं च सक्षमं करोति

कृतेसोरा अवधारणाप्रचारः अपि अधिकतया लघु-कैप-समूहेषु केन्द्रितः अस्ति ।

जिमियन न्यूज इत्यस्य आँकडानुसारं न्यूनातिन्यूनं ६० सोरा अवधारणायाः स्टॉक् सन्ति । ते अधिकतया बीजिंग-नगरे, झेजियाङ्ग-नगरे च वितरिताः सन्ति, २० बीजिंग-नगरे, १० झेजियाङ्ग-नगरे च वितरिताः सन्ति । ६० तः अधिकेषु अवधारणा-समूहेषु अधिकांशः लघु-बाजार-पूञ्जीयुक्ताः सूचीकृताः कम्पनयः सन्ति, तथा च ४४-कम्पनीनां विपण्यमूल्यं १० अरब-युआन्-तः न्यूनं भवति तेषु बोहुई-प्रौद्योगिकी (६८८००४.sh) इत्यस्य विपण्यमूल्यं केवलं ८० कोटि-युआन्

द्वारा आयोजित: अन्तरफलक समाचार यिन jingfei

तेषु प्रमुखाः अवधारणाकम्पनयः अपि सन्ति । अत्र १० कम्पनयः सन्ति येषां विपण्यमूल्यं ३० अरब युआन् अधिकं भवति, येषु हिक्विजन (००२४१५.एसजेड्) इत्यस्य विपण्यमूल्यं २३७.५ अरब युआन्, झोङ्गजी इनोलाइट् (३००३०८.एसजेड्) इत्यस्य विपण्यमूल्यं ११९ अरब युआन्, तदनन्तरं एच्केयूएसटी अस्ति xunfei (002230. sz), xinyisheng (300502.sz), तथा sugon (603019.sh), विपण्यमूल्यं क्रमशः 79.4 अरब युआन, 66.4 अरब युआन, 52.8 अरब युआन् च अस्ति

येषु उपविभागेषु ६० तः अधिकाः अवधारणा-समूहाः सन्ति तेषु अधिकतया सूचनाप्रौद्योगिकीसेवाः, विज्ञापनविपणनम्, सॉफ्टवेयरविकासः, डिजिटलमाध्यमाः, क्रीडाः च सन्ति

अन्तर्जाल-उद्योगस्य विश्लेषकः लिआङ्ग-झेन्पेङ्गः जिमियन-न्यूज-सञ्चारमाध्यमेन अवदत् यत् - "अमेरिकादेशे openai-इत्येतत् सम्प्रति चीनदेशे प्रतिबन्धितम् अस्ति । अतः ये घरेलु-उपयोक्तारः कृत्रिम-बुद्धि-सॉफ्टवेयरस्य बृहत्-परिमाणेन उपयोगं कर्तुम् इच्छन्ति, तेषां कृते ते केवलं घरेलु-कम्पनीभिः विकसितस्य सम्बद्ध-सॉफ्टवेयरस्य उपयोगं कर्तुं शक्नुवन्ति घरेलुकम्पनीभिः प्रक्षेपिताः साधनानि अधिकानि सन्ति एतत् घरेलुप्रयोक्तृणां आवश्यकतां पूरयति, परन्तु घरेलुस्तरस्य अन्तर्राष्ट्रीयस्तरस्य च मध्ये अद्यापि महत् अन्तरं वर्तते।”.

एवीआईसी सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य प्रौद्योगिकी इलेक्ट्रॉनिक्स विश्लेषकः लियू मुये इत्यनेन जिमियान् न्यूज् इत्यस्मै उक्तम्:“वर्त्तमानःसोरा-अवधारणया सह सम्बद्धानां सूचीकृतानां कम्पनीनां सम्बन्धित-बृहत्-माडलस्य विकास-क्षमता नास्ति, परन्तु केवलं अनुप्रयोग-पक्षे एव सूचयति यत् ते समान-माडल-प्रयोगं कर्तुं शक्नुवन्ति

वस्तुतः एतेषां लघुमध्यम-आकारस्य सोरा-अवधारणा-भण्डारस्य प्रदर्शनं अधिकतया न्यूनीकृतम् अस्ति ।

६१ अवधारणा-समूहेषु ४१-समूहेषु २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य मूल-कम्पनीनां कारणं शुद्धलाभानां न्यूनता भविष्यति । तेषु १३ सम्बद्धेषु अवधारणा-समूहेषु तेषां मूल-कम्पनीनां कारणं शुद्धलाभस्य हानिः अभवत्, यत् वर्षे वर्षे १००% अधिकं न्यूनता अभवत्

एतेषां अवधारणा-समूहानां कृते येषां स्टॉक-मूल्यानि १२ सितम्बर्-दिनाङ्के वर्धितानि, तेषां सोरा-अवधारणायाः सुवर्णसामग्री अपि संदिग्धः अस्ति ।

हुआयाङ्ग लिआन्झोङ्ग् इत्यनेन प्रारम्भिकव्यापारे क्रमशः द्वौ बोर्डौ प्राप्तौ ।कम्पनी २०१७ तमे वर्षे सूचीकृता, तस्याः पञ्जीकृतस्थानं चाङ्गशानगरे, कार्यालयं च बीजिंगनगरे अस्ति ।ग्राहकानाम् अन्तर्जालविपणनसेवाः व्यापकाः प्रदातव्याः।

२०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः कुलसञ्चालनआयः १.४१४ अरब युआन् आसीत्, यत् वर्षे वर्षे ५३.४१% न्यूनता अभवत्, मूलकम्पन्योः कारणं शुद्धलाभः -१०३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ११३.०२% इत्यस्य । एकत्रिमासिकदत्तांशं दृष्ट्वा द्वितीयत्रिमासे कुलसञ्चालनआयः ७८५ मिलियनयुआन् आसीत्, यत् द्वितीयत्रिमासे मूलकम्पनीयाः कारणीयः शुद्धलाभः -५४.९३३२ मिलियनयुआन् आसीत् -वर्षे ६.७५% न्यूनता।

विशालप्रदर्शनहानिः सम्मुखे हुआङ्ग लिआण्डी इत्यनेन स्वस्य एआइ गुणानाम् उपरि अधिकं बलं दत्तम् । huayang lianzhong - higc द्वारा विकसितं ai उपकरणं "विडियो उत्पादनस्य दक्षतां प्रायः 50% वर्धयितुं साहाय्यं करोति" इति वर्णितम् अस्ति अर्धवार्षिकप्रतिवेदने कम्पनी अवदत् यत्,2024वर्षाणि यथाएआइ-वीडियो-प्रथमवर्षे, कम्पनी क्रमशः एआइ-वीडियो-प्रयोगात्मकं रचनात्मकं लघुचलच्चित्रं "ईयर आफ् द ड्रैगन-रियलम्" तथा एआइ-संगीतं "दा हुआङ्ग् झी झी हेवी मेटल-संस्करणं" च प्रारब्धवती, तथा च एआइ -पर्यन्तं प्रवेशं कृतवती कृत्रिमबुद्धिप्रौद्योगिक्याः आधारेण kimi xiaomai marketing assistant 3.0 मूल higc बुद्धिमान् मञ्चेन सह एकीकृत्य, वयं कम्पनीयाः hefei तथा guangzhou कार्यालयग्राहकानाम् कृते पूर्णप्रक्रिया ai विडियो निर्माणं प्रचारविडियो च प्रारब्धवन्तः, येन ब्राण्डसञ्चारस्य दक्षता वर्धिता .

पुनः पश्यतुइन्सै समूहः

समापनपर्यन्तं .इन्सै समूहःअस्य शेयरस्य मूल्यं १.४१% किञ्चित् वर्धमानं प्रतिशेयरं ४१.६६ युआन् यावत् अभवत्, यस्य विपण्यमूल्यं केवलं ४.६ अरब युआन् अस्ति ।मूल्य-उपार्जनस्य अनुपातः ११७ गुणाधिकः अस्ति

कम्पनीयाः पूर्णं नाम गुआङ्गडोङ्ग यिनसाई ब्राण्ड् मार्केटिंग् ग्रुप् कम्पनी लिमिटेड् अस्ति अस्य मुख्यं मिशनं ग्राहकानाम् विपणनप्रौद्योगिकीसशक्तिकरणं पूर्णशृङ्खलाब्राण्ड् मार्केटिंग् स्मार्टसेवा च प्रदातुं वर्तते। कम्पनीयाः प्रदर्शनम् अपि अधोगतिप्रवृत्तौ अस्ति ।२०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः प्रायः ४०७ मिलियन-युआन् आसीत्, यत् सूचीकृत-कम्पनीनां भागधारकाणां कृते वर्षे वर्षे वृद्धिः अभवत्, यत् प्रायः १९.९२ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ९.८% न्यूनता अभवत्

चीन-पोस्ट् सिक्योरिटीज-संस्थायाः अद्यतन-शोध-प्रतिवेदने उक्तं यत् यिनसाई-समूहः...विपणनस्य तीव्रगत्या विस्तारः भवति तथा च बहुविध-एआइ-अनुप्रयोगाः कार्यान्विताः सन्तिविन्सेन्ट् प्रतिलेखनम्, विन्सेन्ट् इमेज्, विन्सेन्ट् ऑडियो, विडियो स्मार्ट कटिंग्, तु शेङ्ग् विडियो, विन्सेन्ट् विडियो इत्यादीनि बहुविध-एआइ-अनुप्रयोगाः प्रारब्धाः सन्ति, विन्सेन्ट् विडियो च लघुनाटकस्य निर्माणं उत्पादनं च सशक्तं कर्तुं उपयुज्यते

व्यापारस्य समाप्तिपर्यन्तं वाक्सिङ्ग् टेक्नोलॉजी इत्यस्य शेयरमूल्यं ०.६% किञ्चित् वर्धमानं प्रतिशेयरं ४१.७३ युआन् यावत् अभवत्, यस्य विपण्यमूल्यं ८ अरब युआन् इत्यस्मात् किञ्चित् अधिकं अस्तिमूल्य-उपार्जनस्य अनुपातः १२० गुणाधिकः अस्ति ।अस्य मुख्यव्यापारः अस्तिचत्वारः प्रमुखाः उत्पादाः सेवाश्च : विडियो-सृजनशीलता, चित्र-सृजनशीलता, दस्तावेज-सृजनशीलता, व्यावहारिकसाधनं च

२०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः प्रायः ७०५ मिलियन-युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १.८% न्यूनता आसीत्;

महतीं कार्यप्रदर्शनहानिकारणात् केषुचित् दलालीसंशोधनप्रतिवेदनेषु उक्तं यत् कम्पनीयाः...एआईजीसी नवीनतां उन्नयनं च निरन्तरं कुर्वन् अस्तिचीनगैलेक्सी २०२४ तमस्य वर्षस्य प्रथमार्धे एवम् अवदत्कम्पनीयाः...विडियो क्रिएटिव प्रोडक्ट्स् इत्यस्य वर्धितानि कार्याणि : wondershare filmora v13.5 संस्करणेन ध्वनिप्रजननं, विन्सेन्ट् स्टिकर्, एआइ डायनामिक उपशीर्षकाणि, वक्रपाठं च इत्यादीनि नवीनकार्यं प्रारब्धम् अस्ति, एतत् एआइ प्रौद्योगिक्याः माध्यमेन विडियो अनुवादं तथा च फोटो डिजिटल मानवीयकार्यं अनुकूलितवान्, येन विडियो जनरेशन दक्षतायां सुधारः कृतः पञ्जीकृतप्रयोक्तृणां संख्यायां वृद्धिः प्राप्ता अस्ति ।

प्रतिवेदन/प्रतिक्रिया