समाचारं

"गुइझोउ इत्यत्र नवीनम्" श्रृङ्खला: नवीन ऊर्जा बैटरीणां अवसरं गृहीत्वा गुइझोउ "इलेक्ट्रिक गुइझोउ" इत्यस्य नूतनं व्यापारपत्रं निर्मातुं प्रयतते।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं योजनानुसारं मासिक-आदेशानां उत्पादनार्थं परिश्रमं कुर्मः तथा च समाप्त-लिथियम-बैटरी-एनोड-सामग्रीणां पैकेजिंग्, शिपमेण्ट् च सम्पन्नं कुर्मः।" अस्मिन् वर्षे अर्धभागे कम्पनीयाः लाभः उत्तमः आसीत् तस्याः उत्पादनमूल्यं च अधिकं आसीत् गतवर्षे वृद्धिः ४००% यावत् अभवत् ।
गुइआन् नवीनजिल्हे नवीन ऊर्जावाहनानां, बैटरीणां, सामग्रीउद्योगानाम् विकासे महत्त्वपूर्णपरियोजनारूपेण झोङ्गके ज़िंगचेङ्ग ग्रेफाइट् कम्पनी लिमिटेड् इत्यनेन २०२३ तमे वर्षे सामूहिकं उत्पादनं वर्धितम् अस्ति तथा च वर्तमानं उत्पादनक्षमता ६५,००० टनपर्यन्तं प्राप्तवती अस्ति सम्प्रति catl इत्यस्य guizhou आधारस्य अन्येषां च परितः आधाराणां कृते कच्चामालस्य आपूर्तिं कर्तुं उत्पादनक्षमता निरन्तरं मुक्तं भवति ।
अन्तिमेषु वर्षेषु "इलेक्ट्रिक गुइझोउ" नीतेः विकासस्य अवसरान् गृहीत्वा गुइआन् न्यू एरिया इत्यनेन नवीन ऊर्जावाहनानां, बैटरीणां, सामग्रीनां च उत्पादनस्य आधारस्य निर्माणे ध्यानं दत्तम्, येन नूतन ऊर्जा उद्योगे अग्रणीकम्पनयः यथा catl, byd इत्यादीनि आकर्षितानि सन्ति , crrc times, and zhongke electric बैटरीसामग्रीसंशोधनविकासतः वाहननिर्माणपर्यन्तं औद्योगिकशृङ्खला निर्मितवती अस्ति । अस्मिन् वर्षे प्रथमार्धे गुइआन्-नव-मण्डलस्य नवीन-ऊर्जा-वाहनानां, बैटरी-सामग्री-उद्योगानाम् कुल-औद्योगिक-उत्पाद-मूल्ये वर्षे वर्षे ३१% वृद्धिः अभवत्
गुइझोउ इत्यनेन प्रस्तावः कृतः यत् २०२७ तमवर्षपर्यन्तं नवीन ऊर्जाशक्तिबैटरी तथा सामग्री अनुसंधानविकासस्य उत्पादनस्य च आधारस्य कुलनिर्गममूल्यं ५०० अरब युआन् यावत् भविष्यति, तथा च देशः मूलतः महत्त्वपूर्णं नवीनं ऊर्जाशक्तिबैटरी तथा सामग्री अनुसंधानविकासस्य उत्पादनस्य च आधारं निर्मास्यति २०३५ तमे वर्षे नूतन ऊर्जाबैटरी-सामग्री-उद्योगस्य उच्चस्तरीयः, बुद्धिमान्, हरितः, एकीकृतः च विकासः महत्त्वपूर्णं परिणामं प्राप्स्यति, तथा च देशे विदेशे च महत्त्वपूर्णप्रभावयुक्तः नूतनः ऊर्जा-शक्ति-बैटरी-सामग्री-अनुसन्धान-विकासः उत्पादन-आधारः च पूर्णतया भविष्यति स्थापित।
गुइझोउ इत्यस्य लाभाः
"गुइझोउ-नगरे उत्पादन-निर्माण-आधारयोः catl-सङ्घस्य निवेशः गुइझोउ-नगरस्य नीति-मार्गदर्शनात् संसाधनैः औद्योगिकशृङ्खला-लाभैः च अविभाज्यः अस्ति ।" जिला तथा ऊर्जाभण्डारणबैटरीनिर्माणं निर्माणाधारं च कार्यरतं कृतम्।
गुइझोउ प्रान्तस्य नवीन ऊर्जा बैटरी तथा सामग्री उद्योग विकास दलस्य प्रासंगिकाः कर्मचारीः अवदन् यत् गुइझोउ प्रान्तः खनिजसंसाधनैः समृद्धः अस्ति तथा च संसाधनसम्पत्त्याः लाभं धारयति अस्मिन् 8 प्रकाराः खनिजसंसाधनाः सन्ति यत्र फॉस्फोरस, मङ्गनीज, एल्युमिनियम च उत्पादनं सम्मिलिताः सन्ति नवीन ऊर्जा बैटरी तथा सामग्री उद्योग। २०२१ तमस्य वर्षस्य अन्ते अस्य प्रान्तस्य फॉस्फेट्-शिलायाः अवशिष्ट-संसाधन-भण्डारः ४.९११ अर्ब-टनः अस्ति, यः देशे तृतीयस्थाने अस्ति, मङ्गनीज-अयस्कस्य अवशिष्टः संसाधन-भण्डारः ८२४ मिलियन-टनः अस्ति, देशे प्रथमस्थाने अस्ति, तथा च बॉक्साइट् १.१६५ अर्ब टन अस्ति, देशे तृतीयस्थाने अस्ति .
सम्प्रति गुइझोउ प्रान्ते त्रिकोणीयपूर्ववर्तीनां प्रेषणस्य मात्रा वैश्विकबाजारस्य २६% भागं भवति, यत् विश्वे प्रथमस्थाने अस्ति बैटरीणां कृते उच्चशुद्धतायुक्तानां मङ्गनीजसल्फेट्-पारा-विकल्प-जंगनिरोधकानां विपण्यभागः ८०% तः अधिकः अस्ति the country
२०२२ तमे वर्षे "नवयुगे पश्चिमक्षेत्रस्य विकासे नूतनमार्गस्य निर्माणे गुइझोउ इत्यस्य समर्थनविषये राज्यपरिषदः रायाः" (अतः परं "नवगुओफादस्तावेजः क्रमाङ्कः २" इति उच्यते) प्रकाशिताः नवीनगुओफा क्रमाङ्कस्य २ दस्तावेजे स्पष्टतया उक्तं यत् "रणनीतिक-उदयमान-उद्योगानाम् संवर्धनं विस्तारं च कृत्वा नवीन-ऊर्जा-शक्ति-बैटरी-सामग्री-अनुसन्धान-विकास-उत्पादन-आधारयोः निर्माणे त्वरितता च गुइझोउ-इत्यस्य समर्थनं कुर्वन्तु
अतः गुइझोउ इत्यनेन "गुइझोउ प्रान्तस्य नवीन ऊर्जाशक्तिबैटरीः सामग्रीश्च अनुसंधानविकासः तथा उत्पादनमूलनिर्माणयोजना (2022-2030)" इति संकलितः अस्ति तथा च "गुइझोउ नवीन ऊर्जाशक्तिबैटरीनां तथा सामग्रीनां अनुसंधानविकासः उत्पादनआधाराणां च निर्माणे त्वरिततां कर्तुं कार्यान्वयनमतानि अपि जारीकृतानि सन्ति ". गुइझोउ प्रान्तस्य निर्माणं नवीन ऊर्जाशक्तिबैटरी-सामग्रीणां कृते महत्त्वपूर्णं घरेलु-अनुसन्धान-विकासं उत्पादन-आधारं च कुर्वन्तु।"
गुइझोउ प्रान्तस्य संसाधनवितरणलक्षणैः सह मिलित्वा "एककोरद्वयक्षेत्रयोः" समग्रनियोजनविन्यासस्य अनुरूपं वयं "त्रिगुणात्मक" "फॉस्फोरस" इत्येतयोः मार्गयोः पालनम् करिष्यामः तथा च त्रिगुणात्मककैथोडसामग्रीणां कृषिं त्वरयिष्यामः तथा च कच्चा सहायकसामग्री, फॉस्फोरस बैटरी सामग्री, विद्युत् विपाकः एषः बैटरीसामग्रीणां तथा कच्चा सहायकसामग्रीणां च समूहः अस्ति यस्य प्रतिनिधित्वं द्रवैः कच्चैः सहायकसामग्रीभिः च भवति "कोयला टार-सुई कोक-नकारात्मकविद्युत्सामग्री" उद्योगमार्गं भङ्गयित्वा सोडियम-आयनबैटरीनां तथा कच्चानां सहायकसामग्रीणां च विन्यासं त्वरयन्ति। गुइझोउ प्रान्तस्य नवीन ऊर्जाशक्ति बैटरी तथा सामग्री उद्योगस्य व्यापकविकासं प्रवर्धयन्तु तथा च "इलेक्ट्रिक गुइझोउ" कृते नूतनं व्यापारपत्रं निर्मायन्तु।
तेषु "एकः कोरः": गुइयाङ्ग-गुइआन्-योः प्रमुखयोः फास्फोरस-रसायन-उद्योग-आधारयोः सह तथा च "कैयाङ्ग-झिफेङ्ग्" तथा "वेङ्ग'आन्-फुकुआन्" इत्येतयोः कोर-रूपेण, नवीन-ऊर्जा-बैटरी-संवर्धनं, निर्माणं च कुर्वन्ति तथा च समर्थन-उद्योग-समूहाः , फॉस्फोरसस्य कृषिं सुदृढीकरणं च कुर्वन्ति, फ्लोरीन बैटरी सामग्रीविभागस्य उद्योगस्य मेखला। “द्वौ जिल्हौ”: टोंगरेन नवीन ऊर्जा बैटरी तथा सामग्री उद्योग समूह तथा “qianxinan guizhou-liupanshui” नवीन ऊर्जा बैटरी तथा सामग्री उद्योग समूह।
२०२३ तमे वर्षे गुइझोउ-नगरस्य नूतन-ऊर्जा-बैटरी-सामग्री-उद्योगेन ६९.५०५ अरब-युआन्-रूप्यकाणां कुल-औद्योगिक-उत्पादन-मूल्यं प्राप्तम्, यत् प्रान्तस्य कुल-औद्योगिक-उत्पादन-मूल्यानां ७.७% भागः अस्ति . ७२.७८१ अरब युआन् परिचालन आयः, २.४७१ अरब युआन् लाभः, ७३८ मिलियन युआन् करराजस्वं च प्राप्तवान् । प्रान्तस्य रसायन-उद्योगे निर्दिष्ट-आकारात् उपरि ६५ उद्यमाः सन्ति, येषु १ अर्ब-युआन्-अधिकं उत्पादनमूल्यं युक्ताः १४ उद्यमाः सन्ति
अद्यतने गुइझोउ-प्रान्तस्य गवर्नर् ली बिङ्ग्जुन् इत्यनेन सर्वेक्षणस्य समये एतत् बोधितं यत् हालवर्षेषु गुइझोउ प्रान्ते उद्योगस्य अवसरान् हृत्वा "एकः कोरः द्वौ च जिल्हौ" विकासस्य प्रतिमानं निर्मितवान्, उद्योगस्य अग्रणी उद्यमानाम् श्रृङ्खलामास्टर उद्यमानाञ्च सशक्ततया प्रवर्तनं कृतवान्, तथा च नूतन ऊर्जा बैटरी-सामग्री-उद्योगस्य विकास-प्रवृत्तिं प्रवर्धितवान् एतत् उत्तमम् अस्ति तथा च गुइझोउ-नगरस्य औद्योगिकविकासाय नूतनं वृद्धि-ध्रुवम् अभवत् । विकासस्य आत्मविश्वासं सुदृढं कर्तुं, सामरिकं ध्यानं निर्वाहयितुं, गुइझोउ प्रान्तस्य संसाधनसम्पदां तुलनात्मकलाभानां च पूर्णं क्रीडां दातुं, उद्योगस्य बृहत्तरं सशक्तं च भवितुं प्रवर्धयितुं च आवश्यकम् अस्ति।
"जालकं" जप्तुम् ।
अगस्तमासस्य ७ दिनाङ्के गुइआन्-नव-मण्डलस्य उद्योग-सूचना-प्रौद्योगिकी-ब्यूरो-संस्थायाः घोषणा अभवत् यत् गुइआन्-नव-मण्डलस्य कुल-औद्योगिक-उत्पादन-मूल्यं वर्षस्य प्रथमार्धे ४१.४% यावत् वर्धितम् एतत् गुइआन् नवीनक्षेत्रे त्रीणां प्रमुखानां औद्योगिकसमूहानां निर्माणस्य कारणम् अस्ति ।
गुइआन् न्यू डिस्ट्रिक्ट् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् गुइआन् न्यू डिस्ट्रिक्ट् त्रयः प्रमुखाः आधाराः निर्मातुं केन्द्रीभूताः सन्ति: "एकः राष्ट्रियः कम्प्यूटिंग पावर समर्थन आधारः", "नवीन ऊर्जा वाहनः, बैटरी तथा सामग्री उत्पादनस्य आधारः" तथा च "एकः महत्त्वपूर्णः राष्ट्रियः industrial backup base". सम्प्रति, it has gathered अस्य तुल्यकालिकरूपेण सम्पूर्णाः औद्योगिकसमर्थनसुविधाः सन्ति तथा च उत्तमं औद्योगिकपारिस्थितिकीतन्त्रं निर्माति।
तेषु, नवीन ऊर्जा-शक्ति-बैटरी-उद्योगस्य विकासस्य दृष्ट्या, सम्प्रति गुइआन्-नव-मण्डले निर्दिष्ट-आकारात् उपरि ३ नवीन-ऊर्जा-बैटरी-सामग्री-कम्पनयः सन्ति , वर्षे वर्षे २५.३% वृद्धिः २०२४ तमे वर्षे सम्पूर्णे वर्षे साकारः भविष्यति इति अपेक्षा अस्ति उत्पादनमूल्यं ६.६ अरब युआन् अस्ति । सम्प्रति औद्योगिकपारिस्थितिकीविज्ञानं त्वरितम् अस्ति ।
प्रभारी व्यक्तिस्य अनुसारं catl guizhou नवीन ऊर्जा बैटरी निर्माण आधार परियोजना 27 अक्टोबर् 2023 दिनाङ्के परिचालनं कृतवती अस्ति औद्योगिक उत्पादनमूल्यं जनवरीतः जून 2024 पर्यन्तं 618 मिलियन युआन् भविष्यति, औद्योगिकं उत्पादनमूल्यं च अपेक्षितम् अस्ति वर्षे पूर्णे प्रायः २ अर्ब युआन् भवति। तस्मिन् एव काले गुइआन् नवीनमण्डलं catl बैटरी सेलसमर्थकपरियोजनानां निर्माणं प्रवर्धयितुं स्वप्रयत्नाः वर्धयति तथा च सितम्बर २०२४ तमे वर्षे परीक्षणनिर्माणं आरभ्य प्रयतते
catl इत्यस्य अतिरिक्तं gui'an new area इत्यनेन byd इत्यस्य 10gwh पावर बैटरी परियोजना तथा zhongke electric इत्यस्य 100,000-टन एनोड सामग्री परियोजना उत्पादनं कृतम् अस्ति byd परियोजनायाः प्रथमा उत्पादनपङ्क्तिः १५ अक्टोबर् २०२२ दिनाङ्के परीक्षणनिर्माणे स्थापिता भविष्यति ।चतुर्णां योजनाकृतानां उत्पादनपङ्क्तयः २०२२ तमस्य वर्षस्य अन्ते यावत् उत्पादनार्थं स्थापिताः भविष्यन्ति, येन तस्मिन् एव वर्षे हस्ताक्षरं, निर्माणस्य आरम्भः, समाप्तिः च प्राप्यते
प्रभारी व्यक्तिः अवदत् यत् catl, byd, zhongke electric इत्यादीनां प्रमुखपरियोजनानां उपरि अवलम्ब्य वयं नूतनानां ऊर्जाबैटरीनां तथा सामग्रीविभाजकानां, ताम्रपट्टिकानां, संरचनात्मकभागानाम् इत्यादीनां दोषाणां पूर्तिं करिष्यामः, तथा च नवीन ऊर्जाबैटरी-सामग्री-उद्योगानाम् विकासाय मूलक्षेत्रम् । वस्तुतः एतेषां बृहत्परियोजनानां कार्यान्वयनेन गुइझोउ-नगरस्य नूतन-ऊर्जा-बैटरी-सामग्री-उद्योगे विशाल-विकास-स्थानं प्राप्तम् ।
पूर्वोक्त-आयोग-समारोहे ज़ेङ्ग युकुन् इत्यनेन उक्तं यत् - "वयं अग्रणी-प्रौद्योगिकीनां, उन्नत-उत्पादानाम्, समाधानानाञ्च उपयोगं निरन्तरं करिष्यामः, तथा च गुइझोउ-नगरस्य नूतन-ऊर्जा-उद्योगस्य पारिस्थितिक-निर्माणे, फॉस्फेट्-खनने, कच्चामाल-उत्पादने, लिथियम-बैटरी-निर्माणे, बैटरी-पुनःप्रयोगे च गहनतया भागं गृह्णीमः तथा अन्ये उद्योगाः श्रृङ्खला हरितस्य न्यूनकार्बनस्य च अवधारणां कार्यान्वयति, गुइझोउ-नगरस्य नूतन-ऊर्जा-उद्योग-शृङ्खलायाः निर्माणं, पूरकं, विस्तारं, सुदृढीकरणं च निरन्तरं करोति, तथा च गुइझोउ-नगरस्य विशिष्ट-लक्षणैः उत्कृष्ट-लाभैः च सह नूतन-ऊर्जा-वाहनस्य ऊर्जा-भण्डारण-उद्योगस्य च पारिस्थितिकीतन्त्रस्य निर्माणे सहायतां करोति " " .
गुइझोउ प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य प्रासंगिककर्मचारिभिः उक्तं यत् नवीन ऊर्जाबैटरीसामग्रीउद्योगे बाजारप्रतिस्पर्धायाः तीव्रता अभवत् तथा च अकुशलनिर्माणक्षमतायाः निष्कासनस्य अनन्तरं गुइझोउप्रान्तस्य नवीन ऊर्जाबैटरीसामग्रीउद्योगशृङ्खलायां सशक्तं it दर्शितम् अस्ति दृढं लचीलतां धारयति, तथा च सञ्चित उद्यमानाम् प्रौद्योगिकी, पूंजी, अनुकूलनीतिसमर्थनानां श्रृङ्खला च अधुना विकासाय उत्तमः समयः अस्ति। गुइझोउ-नगरस्य दृष्ट्या यद्यपि कच्चामालस्य मूल्यं न्यूनीकृतम् अस्ति तथापि उत्पादनमूल्यं अद्यापि वर्धमानम् अस्ति । अतः गुइझोउ-नगरं सम्प्रति नूतन-ऊर्जा-बैटरी-सामग्री-उद्योगानाम् विकासाय महत्त्वपूर्ण-काले अस्ति ।
सः परिचयं कृतवान् यत् गुइझोउ-नगरस्य नवीन-ऊर्जा-शक्ति-बैटरी-सामग्री-उद्यम-उद्योगस्य विकासं उत्तमरीत्या प्रवर्धयितुं गुइझोउ-नगरस्य नूतन-ऊर्जा-शक्ति-बैटरी-सामग्री-अनुसन्धान-विकास-उत्पादन-आधारस्य च निर्माणं त्वरितुं च गुइझोउ-प्रान्ते प्रान्तीयस्य विकासाय विशेषवर्गः स्थापितः अस्ति नवीन ऊर्जा बैटरी तथा सामग्री उद्योग, प्रत्यक्ष बिन्दु-बिन्दु स्थानीय सेवा कम्पनयः। २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं अस्मिन् प्रान्ते १०५ नवीन ऊर्जाबैटरी-सामग्री-उद्योगस्य समयनिर्धारणपरियोजनानि सन्ति, यत्र कुलनिवेशः १७६.७२४ अरब युआन्, ४६ निर्माणाधीनः, ३५ योजनाकृताः, २४ च सम्पन्नाः सन्ति २०२५-२०२६ तमे वर्षे बहवः परियोजनाः सम्पन्नाः भविष्यन्ति, तावत्पर्यन्तं उत्पादनक्षमता पूर्णतया मुक्ता भविष्यति ।
औद्योगिकविकासस्य प्रवर्धनार्थं गुइझोउ इत्यनेन नीतीनां, उपायानां च श्रृङ्खला अपि प्रवर्तिता अस्ति । २०२३ तमे वर्षे गुइझोउ इत्यनेन "नवीन ऊर्जावाहन-उद्योगस्य उच्चगुणवत्ता-विकासस्य त्वरणं कर्तुं राय-मार्गदर्शनं तथा "विद्युत्-गुइझोउ" इत्यस्य निर्माणस्य प्रवर्धनम्" तथा "नवीन ऊर्जायाः प्रवर्धनं अनुप्रयोगं च त्वरयितुं अनेकाः उपायाः" इत्यादीनां नीतीनां श्रृङ्खला जारीकृता ट्रकाः" नवीन ऊर्जावाहनउद्योगस्य गुइझोउ इत्यस्य सशक्तविकासाय मार्गदर्शनं प्रदातुं। उन्नयनं कृत्वा सशक्तसमर्थनं प्रविष्टम्।
गुइझोउ प्रान्तीय उद्योगसूचनाप्रौद्योगिकीविभागस्य प्रभारी प्रासंगिकव्यक्तिः परिचयं दत्तवान् यत् "विद्युत् गुइझोउ" नीतयः श्रृङ्खलाः प्रान्तस्य नीतिसंसाधनानाम् समन्वयनार्थं, प्रमुखपरियोजनासु तथा च नवीन ऊर्जावाहनानां, नवीन ऊर्जाशक्तिबैटरीणां प्रमुखक्षेत्रेषु केन्द्रीकरणाय प्रवर्तन्ते स्म तथा सामग्रीं, तथा च पूरकं कर्तुं प्रयत्नाः वर्धयन्ति लघुप्लेट्, जालीदीर्घप्लेट्, ठोस आधारप्लेट् च अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् समन्वितविकासं प्रवर्धयन्ति, समन्वितं आधारभूतसंरचनासमर्थनं, "इलेक्ट्रिक गुइझोउ" औद्योगिकशृङ्खलापारिस्थितिकीतन्त्रस्य निर्माणं च त्वरितं कुर्वन्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया