समाचारं

ताइहाङ्ग आकर्षणं सुन्दरं ग्राम्यक्षेत्रं च

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शरदऋतुस्य आरम्भे ताइहाङ्गपर्वतस्य गहने ज़ुओझाङ्गनद्याः जलं स्पष्टं स्फुरद् च भवति । पर्यटकाः यदा नदीपार्श्वे गच्छन्ति तदा ते प्रायः उड्डयनबगुलानां, उच्छ्रितमत्स्यानां च दृश्यानि द्रष्टुं शक्नुवन्ति, यत् मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सहजीवनस्य सुन्दरं चित्रम् अस्ति

पर्वतैः नद्यैः च परितः स्थितं चाङ्गझी-नगरं "दश-लक्ष-परियोजनायाः" अनुभवं ज्ञात्वा प्रयुक्तं च "मूल-स्थापनं, पर्यावरणस्य अनुकूलनं, नवीनतां ग्रहणं, विशेषगुणवत्तां सुदृढं कर्तुं, सांस्कृतिक-पर्यटनस्य प्रवर्धनं, and promoting income" ताइहाङ्ग परिदृश्यं प्रकाशयितुं निर्माणं त्वरितुं आकर्षकं सुन्दरं च ग्राम्यक्षेत्रम्।

चाङ्गझी ताइहाङ्ग-नगरस्य शिखरभागे स्थितम् अस्ति, यत्र कुलक्षेत्रस्य ८४% भागः पर्वताः, पर्वताः च सन्ति, पूर्वं कृषिजन्यभूमिः ७०% भागं न्यून-मध्यम-उत्पादन-क्षेत्राणि सन्ति . एतां स्थितिं परिवर्तयितुं खाद्यस्य आपूर्तिं सुनिश्चित्य च चाङ्गझी "जलस्य" उपरि बहिः गन्तुं मार्गं प्राप्नोत्, झाङ्ग्जे जलाशयः, हौवान् जलाशयः, तुन्जियाङ्ग जलाशयः इत्यादीनां जलस्रोतानां समन्वयं कृत्वा, ५,००,००० एकर्-परिमितस्य बृहत्-परिमाणस्य सिञ्चनक्षेत्रस्य निर्माणं त्वरितवान् शाङ्गडाङ्ग बेसिन्, तथा जलसंसाधनस्य उपयोगे सुधारः, अनाजस्य उत्पादनं वर्धयति, कृषिविकासाय ठोसमूलं स्थापयति, ग्रामीणनिर्माणार्थं पारिस्थितिकीप्रतिश्रुतिं प्रदाति, कृषकाणां आधुनिकजीवनस्य मूलभूतसमर्थनं च प्रदाति

शरदऋतुस्य सूर्यप्रकाशस्य अधः संवाददाता दृष्टवान् यत् चाङ्गझी झाङ्ग्जे-सरोवरस्य राष्ट्रियनगरीय-आर्द्रभूमि-उद्यानस्य पारिस्थितिकी-पुनर्स्थापनस्य परिणामाः उल्लेखनीयाः सन्ति । तटस्य समीपे आर्द्रभूमिः, हरितभूमिः, नद्यः च परस्परं पूरकाः भवन्ति, अद्वितीयदृश्यानि निर्मान्ति ।