समाचारं

आफ्रिकादेशे "कृष्णवर्णीयाः" देशाः नास्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

विश्वस्य मानचित्रे आफ्रिका, अयं विशालः रहस्यमयः च महाद्वीपः प्रायः स्वस्य अद्वितीयप्राकृतिकविशेषताभिः गहनसांस्कृतिकविरासतां च वैश्विकं ध्यानं आकर्षयति परन्तु आफ्रिकादेशस्य उल्लेखं कुर्वन् तृणभूमिविस्तारः, तप्तसूर्यस्य अधः कृष्णत्वक्, कदापि क्षीणः इव “कृष्णाफ्रिका” इति आभासः च बहुजनानाम् मनसि आगन्तुं शक्नोति परन्तु अस्मिन् रङ्गिणः महाद्वीपे एकः अद्वितीयः देशः निगूढः अस्ति - मोरक्को, असाधारणं स्थानं यत् नियमं भङ्गयति पारम्परिकान् धारणान् च विध्वंसयति।

वायव्य आफ्रिकादेशे स्थितः मोरक्कोदेशः यूरोपीयमहाद्वीपात् विस्तृतः अद्वितीयः परिदृश्यः इति दृश्यते । न केवलं आफ्रिकामहाद्वीपे एतत् दीप्तिमत् मौक्तिकं, अपितु विश्वस्य यात्रिकाणां हृदयेषु स्वप्नस्थानं अपि अस्ति । अत्र गोरा श्वेताः सौन्दर्यः नीलजलेन, सुवर्णमरुभूमिना च परस्परं पूर्य स्फूर्तिदायकं चित्रं निर्मान्ति । अतः अपि आश्चर्यं यत् अस्मिन् देशे पारम्परिकार्थे “कृष्णवर्णाः” प्रायः नास्ति, यत् निःसंदेहं आफ्रिकामहाद्वीपे अद्वितीयं उपस्थितिः अस्ति

मोरक्कोदेशस्य आकर्षणं न केवलं तस्य श्वासप्रश्वासयोः कृते प्राकृतिकदृश्यानि अद्वितीयजातीयसंरचना च अस्ति, अपितु तस्य गहने समृद्धे च सांस्कृतिकविरासतां अपि अस्ति अस्य देशस्य इतिहासः प्राचीनकालात् एव ज्ञातुं शक्यते यत्र अनेकाः सभ्यताः मिलन्ति स्म, असंख्यानि बहुमूल्यानि ऐतिहासिकानि अवशेषाणि, सांस्कृतिकपरम्पराः च त्यक्त्वा आधुनिकसमाजस्य मध्ये मोरक्कोदेशः अद्यापि पारम्परिकसंस्कृतेः सम्मानं, उत्तराधिकारं च निर्वाहयति, तत्सहकालं च विदेशीयसंस्कृतेः सारं सक्रियरूपेण अवशोष्य स्वकीयां विशिष्टा सांस्कृतिकशैलीं निर्माति