समाचारं

यानानि दीर्घकालं यावत् अस्मिन् क्षेत्रे व्याप्ताः भवन्ति, येन पर्यटकानां कृते कुत्रापि पार्किङ्गं कर्तुं न शक्यते ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्यानपार्किङ्गस्थानानि केभ्यः वाहनेभ्यः दीर्घकालं यावत् आक्रान्ताः सन्ति ।

अद्यैव नागरिकाः अवदन् यत् डाक्सिङ्ग-मण्डलस्य सनकुन्-उद्यानस्य एरिया-बी-इत्यस्य पार्किङ्ग-स्थले बहवः वाहनानि दीर्घकालं यावत् पार्किङ्गं कृतवन्तः, येन पर्यटकानां कृते कुत्रापि पार्किङ्ग-स्थानम् नास्ति इति तेषां आशा अस्ति यत् प्रासंगिकाः विभागाः पार्किङ्ग-प्रबन्धन-विनियमाः निर्मास्यन्ति |.

६ सेप्टेम्बर् दिनाङ्के लेखकः घटनास्थले दृष्टवान् यत् सनकुन् पार्कस्य एरिया बी इत्यस्य पार्किङ्गस्थाने बहवः आच्छादिताः वाहनाः निरुद्धाः सन्ति, तथैव विज्ञापनैः आच्छादितशरीराणि लघुमध्यमप्रमाणस्य वैनानि अपि निरुद्धानि सन्ति शुक्रवासरः आसीत्, अतः उद्यानेन पर्यटनस्य चरमऋतुः अद्यापि न आरब्धः, परन्तु पार्किङ्गस्थानं कारैः परिपूर्णम् आसीत् । केचन नागरिकाः ये क्रीडितुं आगच्छन्ति स्म ते केवलं पार्किङ्गस्थानस्य पार्श्वे एव स्ववाहनानि निक्षिपितुं शक्नुवन्ति स्म यतः ते पार्किङ्गस्थानानि न प्राप्नुवन्ति स्म, येन यातायातस्य जामः भवति स्म

लेखकः अवलोकितवान् यत् सनकुन् उद्यानं देशनिकुञ्जम् अस्ति, आवासीयक्षेत्राणां समीपे एव स्थितम् अस्ति । उद्यानस्य क क्षेत्रे मार्गस्य दक्षिणदिशि आवासीयक्षेत्रम् अस्ति ग, घ च क्षेत्रं समुदायात् किञ्चित् दूरम् अस्ति, परन्तु तत्र केवलं त्रयः पञ्च निमेषाः एव भवन्ति गमनम् । केचन पर्यटकाः मन्यन्ते यत् उद्याने पार्किङ्गस्य शुल्कं नास्ति इति कारणतः केचन निवासी उद्यानस्य पार्किङ्गस्थाने स्ववाहनानि दीर्घकालं यावत् निक्षिपन्ति

यद्यपि पार्कद्वारे पार्किङ्गविनियमाः स्थापिताः सन्ति तथापि सशुल्कपार्किङ्गचिह्नानि नास्ति, प्रबन्धनकर्मचारिणः च नास्ति । पार्कसुरक्षायाः पुष्टिः अभवत् यत् पार्किङ्गस्थाने खलु बहवः काराः दीर्घकालं यावत् निरुद्धाः आसन्। सनकुन् उद्यानस्य एरिया ए इत्यत्र अपि एतादृशी स्थितिः अस्ति । एकः पर्यटकः लेखकं प्रति आक्रोशितवान् यत् पार्किङ्गस्थाने प्रवेशानन्तरं पार्किङ्गस्थानं प्राप्तुं कठिनं भवति सः आशास्ति यत् सम्बन्धितविभागाः पार्किङ्गस्थानस्य प्रबन्धनं नियमितं कर्तुं शक्नुवन्ति येन पर्यटकाः पार्किङ्गस्थानं प्राप्तुं शक्नुवन्ति। वाङ्ग किङ्ग्वेन् इत्यनेन छायाचित्रम्