समाचारं

बीजिंग-नगरस्य टोङ्ग्रेण्टङ्ग-नगरस्य डॉ. याङ्ग-यान्किन् रक्तवाहिनीनां अवरोधस्य कारणानि लक्षणानि च व्याख्यायते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकचीनीचिकित्साशास्त्रस्य अनुसारं रक्तवाहिनीनां अवरोधः "कन्जेशन सिण्ड्रोम" इति वर्गे अन्तर्भवति । चीनदेशस्य पारम्परिकचिकित्साशास्त्रस्य मतं यत् रक्तवाहिनीनां अवरोधस्य एकं कारणं रक्तस्य स्थिरता अस्ति । रक्तस्य स्थिरता विविधकारणानां कारणेन भवितुं शक्नोति, यथा शीतजठरता, क्यूई स्थगितता, रक्ततापः इत्यादयः । रक्तस्य स्थिरता रक्तस्य प्रवाहं निवारयिष्यति, येन रक्तवाहिनीनां अवरोधः भविष्यति ।

रक्तवाहिनीनां रुद्धतायाः लक्षणं शरीरस्य अनेकक्षेत्रेषु भवितुं शक्नोति, यथा वक्षःस्थलस्य वेदना, जठरता च, चक्करः शिरोवेदना च, अन्तभागेषु वेदना, सूजनं च, नाडीः दुर्बलः भवति तथा च रक्तचापः, अधरस्य नीलवर्णः, मुखस्य लक्षणं च रूढिगतस्य लक्षणं च अन्तर्भवति avoiding high-fat diets, धूम्रपानं त्यक्त्वा पेयपानं सीमितं कुर्वन्तु, दीर्घकालं यावत् निश्चलतया उपविष्टुं परिहरन्तु, वजनं नियन्त्रयन्तु, अत्यधिकं तनावं परिहरन्तु इत्यादयः।

1. वक्षःस्थलवेदना, वक्षःस्थलस्य च कठिनता। यदा कोरोनरी धमनी रुद्धा भवति तदा हृदयस्य रक्तस्य आपूर्तिः प्रभाविता भवति, येन वक्षःस्थलवेदना वा एन्जाइना वा भवति । प्रायः शारीरिकक्रियायाः वा भावनात्मकोत्साहस्य वा समये एतत् लक्षणं अधिकं लक्ष्यते ।

2. चक्करः शिरोवेदना च। रक्तवाहिनीनां अवरोधेन मस्तिष्के रक्तस्य अपर्याप्तता भवति, येन चक्करः, शिरोवेदना, चक्करः, अस्थिरता वा भवति । प्रातःकाले जागरणसमये वा सहसा उत्तिष्ठे वा एते लक्षणानि विशेषतया लक्ष्यन्ते ।

3. वेदना, शोफः च। यदा नाडयः अवरुद्धाः भवन्ति तदा अङ्गेषु शोफः, वेदना च भवति विशेषतः यदा अधोभागेषु शिराघटना विच्छिद्य फुफ्फुसधमनीम् अवरुद्धं भवति तदा फुफ्फुसस्य एम्बोलिज्मः भवति, यः आकस्मिकवक्षःस्थलस्य संकोचनं, वेदना च भवति

4. नाडी दुर्बलं रक्तचापं न्यूनं च। यदि ऊर्ध्वाङ्गस्य धमनयः अवरुद्धाः भवन्ति तर्हि धमनीनाडीः दुर्बलाः भवन्ति, बाहुषु रक्तचापः न्यूनः भवति ।