समाचारं

परमाणुपनडुब्बी प्रादुर्भूतमात्रेण ताइवानजलसन्धिस्य स्थितिः अतीव परिवर्तिता, येन अहं सर्वाम् रात्रौ निद्राहीनः, हृदयविदारितः च अभवम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान अन्तर्राष्ट्रीयविकासस्य स्थितिः अतीव तीव्रः अस्ति एतादृशेषु परिस्थितिषु बहवः देशाः स्वकीयानां प्रौद्योगिकीनां उन्नतिं कर्तुं परिश्रमं कुर्वन्ति, अधिकानि लाभाः सृजितुं इच्छन्ति च।

परन्तु विश्वविकासः प्रौद्योगिकीसंशोधनं च तावत् सुलभं नास्ति अतः तदनुरूपाः प्रभावाः भविष्यन्ति । वर्तमानदत्तांशतः न्याय्यं चेत् सर्वे सर्वदा जिज्ञासुः एव आसन् अर्थात् चीनस्य बलस्य विकासः कथं भवति? रूस-युक्रेनयोः युद्धं चिरकालात् प्रचलति, आधुनिकयुद्धेन देशस्य महती हानिः अभवत् अतः अनेके देशाः चिन्ताम् आरब्धवन्तः ।

अमेरिकादेशस्य चीनदेशस्य विषये सर्वदा प्रतिबन्धाः आसन्, ते च स्पष्टतया चीनदेशः अधिकं बलिष्ठः भवेत् इति न इच्छन्ति अस्मिन् परिस्थितौ वयं परिवर्तनं कर्तुं वास्तविकरूपेण चिरकालात् प्रयत्नाः कृतवन्तः। वर्तमानविकासात् न्याय्यं चेत् चीनदेशः वस्तुतः ताइवानजलसन्धिस्थेषु केषाञ्चन परिवर्तनानां विषये अधिकं सजगः भवितुम् अर्हति तथापि एकदा द्वन्द्वः प्रवृत्तः चेत् अमेरिकादेशः निश्चितरूपेण हस्तक्षेपं कर्तुम् इच्छति, अतः अयं क्षेत्रः केवलं अतीव संवेदनशीलः अस्ति यत् भविष्ये विन्यासे वा अथवा वर्तमानविकासे अस्माभिः तस्मिन् अधिकं ध्यानं दातव्यम्।