समाचारं

७५ वर्षेषु ५.१ गुणाधिकं वर्धने धान्यस्य उत्पादनस्य किं "लीपफ्रॉगिंग्" अनुभवः अभवत्?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धान्यं इत्यादीनां महत्त्वपूर्णानां कृषिजन्यपदार्थानाम् मूलभूतं आपूर्तिं सुनिश्चितं करणं कृषि-ग्रामीणकार्यस्य प्राथमिकं कार्यं सर्वदा एव अभवत् ।

विगत ७५ वर्षेषु न्यू चीनस्य आर्थिकसामाजिकविकाससाधनानां विषये (अतः परं "श्रृङ्खलाप्रतिवेदनानि" इति उच्यते) राष्ट्रियसांख्यिकीयब्यूरोद्वारा १० सितम्बर् दिनाङ्के प्रकाशितानां प्रतिवेदनानां श्रृङ्खला दर्शयति यत् विगत ७५ वर्षेषु मम देशस्य धान्यस्य उत्पादनेन लीप्फ्रॉग् विकासः प्राप्तः अस्ति । २०२३ तमे वर्षे धान्यस्य उत्पादनं १३९०.८ अर्बजिन् यावत् भविष्यति, यत् १९४९ तमे वर्षे १ खरब जिन् अधिकं वर्धते, यत् ५.१ गुणाधिकम् अस्ति ।

विगत ७५ वर्षेषु अन्नस्य उत्पादनस्य कृषिस्य च विकासे कानि पदानि गृहीताः? कृषिविज्ञानप्रौद्योगिक्यां कानि सफलतानि सन्ति ये वर्षे वर्षे धान्यस्य उत्पादनस्य निरन्तरं वृद्धेः समर्थनं कुर्वन्ति, दुर्बलाः कडिः के सन्ति?

७ वर्षेभ्यः परं पुनः धान्यस्य उत्पादनं एकं खरबकिलोग्रामं प्राप्नोति

एकदा राष्ट्रियसांख्यिकीयब्यूरो "चीनस्य साम्यवादीपक्षस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं आर्थिकसामाजिकविकासे उपलब्धयः" इति विषये प्रतिवेदनानां श्रृङ्खलां प्रकाशितवती तेषु "ग्रामीणसुधारः नवीनपदं गृह्णाति, कृषिविकासः नूतनस्तरं प्राप्नोति" इति लेखः " explains "the ups and downs of china's grain production. ": न्यू चीनस्य स्थापनायाः आरम्भे धान्यस्य उत्पादनं २०० अरबं बिडालात् अधिकं आसीत्; १९५२ तमे वर्षे ३०० अरबं बिडालानि यावत् ४०० अरबं बिडालानि यावत् गन्तुं १४ वर्षाणि यावत् समयः अभवत् in 1966; द्विशतं अरबं बिडालस्तरं प्राप्तुं १९९६, १९९८, १९९९ च वर्षेषु त्रिवारं १,००० अरबं बिडालानां स्तरं प्राप्तवान् तथापि एषः स्तरः तत्क्षणमेव स्थिरः न अभवत्: २००० तः २००६ पर्यन्तं सप्तवर्षपर्यन्तं १,००० अरबं बिडालानां अधः आसीत् न तु २००७ तमे वर्षे यत् पुनः एककोटिबिडालः अभवत्, ततः परं च न न्यूनीकृतः । २०१५ तमे वर्षे धान्यस्य उत्पादनं १.३ खरबं बिडालम् अतिक्रान्तम्, ततः परं नववर्षेभ्यः क्रमशः १.३ खरबं बिडालेभ्यः अधिकं स्थिरम् अस्ति ।