समाचारं

पुटिन् - रूस-युक्रेन-योः संघर्षे पश्चिमस्य प्रत्यक्षहस्तक्षेपस्य अर्थः अस्ति यत् रूस-देशेन सह युद्धं कर्तुं गन्तव्यम्, रूसः च समुचितनिर्णयान् करिष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुटिन् (दत्तांश मानचित्र) २.

स्थानीयसमये १२ तमे दिनाङ्के रूसस्य राष्ट्रपतिः पुटिन् अवदत् यत्,रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-संलग्नतायाः कारणेन द्वन्द्वस्य स्वरूपे महत्त्वपूर्णं परिवर्तनं भविष्यति, यस्य अर्थः भविष्यति यत् ते रूस-देशेन सह युद्धं करिष्यन्ति इति रूसदेशः स्वस्य सम्मुखे ये धमकीः सन्ति तेषां आधारेण समुचितनिर्णयान् करिष्यति।

अद्यतनकाले ब्रिटिश-अमेरिका-देशस्य वरिष्ठैः अधिकारिभिः कृतस्य अनुमानस्य विषये यत् युक्रेन-देशः रूस-देशस्य अन्तःस्थे ​​आक्रमणं कर्तुं पाश्चात्य-दीर्घदूर-शस्त्राणां उपयोगं कर्तुं शक्नोति इति विषये रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् दिने रूसी-माध्यमेन सह साक्षात्कारे अवदत् यत् केचन जनाः एतां अवधारणां परिवर्तयितुं प्रयतन्ते इति यतः एषः कीव-शासनस्य रूसी-क्षेत्रे आक्रमणं कर्तुं अनुमतिं दातुं वा निषेधयितुं वा प्रश्नः नास्ति । कीव-नगरस्य शासनं पूर्वमेव ड्रोन्-आदि-उपायानां साहाय्येन आक्रमणानि प्रारभते । परन्तु यदा कीव-शासनस्य पश्चिमे निर्मितानाम् दीर्घदूरपर्यन्तं, उच्च-सटीक-शस्त्राणां प्रयोगस्य विषयः आगच्छति तदा सा भिन्ना कथा ।

पुटिन् अवदत् यत् सर्वप्रथमं रूस-पश्चिमयोः कोऽपि विशेषज्ञः पुष्टिं कर्तुं शक्नोति यत् युक्रेन-सेनायाः पश्चिमे निर्मितानाम् आधुनिकदीर्घदूर-सटीक-शस्त्र-प्रणालीनां उपयोगेन आक्रमणं कर्तुं क्षमता नास्ति। एतत् केवलं उपग्रहगुप्तचरस्य उपयोगेन एव युक्रेन-सैन्यस्य कृते सम्भवं स्यात्, यत् युक्रेन-देशस्य नास्ति । केवलं यूरोपीयसङ्घस्य अथवा अमेरिकी उपग्रहाः अथवा सामान्यतया नाटो उपग्रहाः प्रासंगिकगुप्तचरं ददति । द्वितीयं, अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् केवलं नाटो-सैनिकाः एव एतानि क्षेपणास्त्र-प्रणाल्यानि कार्याणि कर्तुं शक्नुवन्ति । युक्रेनदेशस्य सैनिकाः तत् कर्तुं असमर्थाः सन्ति।

पुटिन् इत्यनेन बोधितं यत्,एषः प्रश्नः नास्ति यत् युक्रेन-शासनस्य रूस-विरुद्धं दीर्घदूर-शस्त्र-प्रयोगस्य अनुमतिः अस्ति वा इति, एषः प्रश्नः यत् नाटो-देशाः प्रत्यक्षतया सैन्यसङ्घर्षे प्रवृत्तिम् अङ्गीकुर्वन्ति वा इति। यदि पश्चिमदेशः एतत् निर्णयं करोति तर्हि तस्य अर्थः भविष्यति यत् नाटोदेशाः, अमेरिका, यूरोपीयदेशाः च रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति ।तेषां प्रत्यक्षभागीदारी द्वन्द्वस्य स्वरूपं चरित्रं च महत्त्वपूर्णतया परिवर्तयति । अस्य अर्थः स्यात् यत् पूर्वोक्ताः देशाः रूसदेशेन सह युद्धं कुर्वन्ति । यदि एतत् भवति तर्हि अस्य संघर्षस्य परिवर्तनशीलं स्वरूपं दृष्ट्वा रूसदेशः स्वस्य सम्मुखे यत् धमकीम् अस्ति तदनुसारं समुचितनिर्णयान् करिष्यति ।