समाचारं

किम् एषः संकेतः ? बफेट् इत्यस्य प्रायः ४० वर्षाणां कार्यकालानन्तरं सः स्वस्य अर्धाधिकं धारणा विक्रीतवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 13 सितम्बर (सम्पादक शि झेंगचेंग)बर्कशायरस्य प्रबन्धनेन, यत् सर्वदा स्वस्य निम्न-प्रोफाइल-कृते प्रसिद्धम् अस्ति, तत् एकं प्रवृत्तिं प्रकाशितवान् यत् अस्मिन् सप्ताहे विपण्यां बहु चर्चां जनयति स्म: कम्पनीयाः उपाध्यक्षः, बीमाव्यापारस्य प्रभारी च अजीतजैनः तस्य आर्धाधिकं विक्रीतवान् शेयर्स् बर्कशायरस्य धारणा।

नियामकदस्तावेजाः दर्शयन्ति,जैनः ९ सितम्बर् दिनाङ्के बर्कशायर-वर्गस्य ए-वर्गस्य २०० भागाः ६९५,४१७.६५ डॉलर-मूल्येन विक्रीतवान्, यत् १३९ मिलियन-डॉलर् (प्रायः ९९० मिलियन-युआन्-रूप्यकाणां बराबरम्) नगदीकरणस्य बराबरम् अस्ति

(स्रोतः sec)

व्यवहारं सम्पन्नं कृत्वा जैनस्य स्वयमेव बर्कशायर-वर्गस्य ए-वर्गस्य ६१ भागाः, तस्य पारिवारिक-न्यासस्य अपि ५५ भागाः, अलाभकारी-जैन-प्रतिष्ठानस्य अपि ५० भागाः सन्ति अन्येषु शब्देषु जैनः सोमवासरे स्वस्य धारणानां प्रायः ५५% भागं विक्रीतवान् ।

गूञ्जनं गुञ्जति : बर्कशायरस्य किं जातम् ?

स्वस्य कार्यक्षेत्रस्य प्रारम्भिकपदेषु उतार-चढावम् अनुभवित्वा जैनः भारतं त्यक्त्वा अमेरिकादेशे अग्रे अध्ययनार्थं १९८६ तमे वर्षे म्याकिन्से-नगरात् बर्कशायर-नगरं गतः, अद्यत्वे अपि सः कार्यं कुर्वन् अस्ति । तस्य नेतृत्वे बर्कशायरः पुनर्बीमाउद्योगे सफलतया प्रवेशं कृत्वा स्वस्य वाहनबीमाव्यापारस्य गेइको इत्यस्य परिवर्तनं सम्पन्नवान् ।

२०१४ तमे वर्षे बफेट् इत्यनेन सार्वजनिकरूपेण घोषितं यत् जैनः एबेल् च द्वौ अपि तस्य योग्यौ उत्तराधिकारी भविष्यतः (अन्ततः सः एबेल् इत्यस्य चयनं कृतवान् २०१८ जनवरीमासे बफेट् इत्यनेन जैन् इत्यस्य बीमाव्यापारस्य उपाध्यक्षत्वेन पदोन्नतिः कृता, तस्मिन् एव काले सः निदेशकमण्डले सम्मिलितःतदनन्तरं तौ मञ्चं प्रति गत्वा बर्कशायरस्य वार्षिकस्य भागधारकसभायाः मञ्चे उपविष्टुं आरब्धवन्तौ ।

(स्रोतः : २०२४ बर्कशायर भागधारकसभा)

धारणानिवृत्तेः प्रतिक्रियारूपेण केचन माध्यमाः जैनस्य आह्वानं कृतवन्तः, परन्तु सः प्रतिक्रियां दातुं न अस्वीकृतवान् । बर्कशायरः यथासर्वदा मौनम् अभवत्, बहिः टिप्पणीं च अनुमन्यते स्म ।

अनेकानाम् अनुमानानाम् मध्ये द्वौ अपि मुख्यधारा अनुमानौ स्तः - मूल्याङ्कनसिद्धान्तः सेवानिवृत्तिसिद्धान्तः च ।

बर्कशायरस्य ए-वर्गस्य शेयर्-मूल्यं अस्मिन् वर्षे प्रायः २४% वर्धितम् अस्ति, यत् एस एण्ड पी ५०० सूचकाङ्कात् अपि च अनेकेषां प्रौद्योगिकी-वृद्धि-समूहानां कृते अधिकं प्रदर्शनं कृतवान् अस्मिन् वर्षे अगस्तमासे प्रथमवारं मार्केट्-पूञ्जीकरणस्य १ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां माइलस्टोन् अतिक्रान्तवान्

(बर्कशायर-ए दैनिक चार्टः, स्रोतः: tradingview)

स्टॉकविक्रयक्रियायाः मेलनं भवति, .बर्कशायर-नगरस्य पुनः क्रयणं अपि महतीं मन्दं भवितुं आरब्धम् अस्ति. सूचीकृतकम्पनयः अस्मिन् वर्षे द्वितीयत्रिमासे केवलं ३४५ मिलियन डॉलरं भागं पुनः क्रीतवन्तः, यत् पूर्वत्रिमासिकद्वये २ अर्ब डॉलरस्य औसतात् दूरं न्यूनम् अस्ति । बफेट् इत्यनेन पूर्वं बहुवारं उक्तं यत् पुनः क्रयणं यतोहि स्टॉकमूल्यं आन्तरिकमूल्यात् न्यूनं भवति, परन्तु नवीनतमक्रियायां दर्शयितुं शक्यते यत् "स्टॉकदेवः" स्वस्य दृष्टिकोणं परिवर्तयति

बर्कशायर-शेयर-धारकस्य ग्लेन्व्यू-ट्रस्ट्-संस्थायाः मुख्यनिवेश-अधिकारी बिल् स्टोन्-इत्यनेन व्याख्यातं यत्,उत्तमतया जैनस्य विक्रयः अस्य संकेतः अस्ति यत् स्टॉकः सस्तो नास्ति।वर्तमान मूल्य-पुस्तक-अनुपातः १.६ गुणानां समीपे बफेट् इत्यस्य आन्तरिकमूल्यानां रूढिवादी-अनुमानस्य समीपे भवितुम् अर्हति । स्टोन् अपेक्षते यत् बर्कशायरः वर्तमानमूल्येषु बृहत् पुनर्क्रयणं करिष्यति, अथवा पुनर्क्रयणस्य किमपि चालनं सर्वथा करिष्यति।

अवश्यं ९४ वर्षे बफेट् इत्यस्य अद्यापि वालस्ट्रीट्-नगरे वर्चस्वं धारयन् इति रूपेण यत् गुप्तं वर्तते तत् एवअस्मिन् वर्षे जैनः अपि ७३ वर्षीयः अस्ति ।

यदा बफेट् इत्यनेन घोषितं यत् एबेल् तस्य उत्तराधिकारी भविष्यति तदा सामान्यतया बहिः जगति विचारितं मूलकारणं आसीत् यत् एबेल् जैन इत्यस्मात् ११ वर्षाणि कनिष्ठः आसीत् । परन्तु गतवर्षस्य भागधारकसमागमे बफेट् सार्वजनिकरूपेण अवदत् यत् एबेल् जैनयोः मध्ये स्पर्धा नास्ति, जैनः "कदापि बर्कशायरस्य प्रबन्धनं कर्तुम् इच्छति न" इति

"बफेट्-उत्तरयुगस्य" अनिश्चिततायाः विषये अपि निवेशकाः चिन्तिताः अभवन् ।एबेल् मुख्यकार्यकारीपदं स्वीकृत्य जैनः बर्कशायर-नगरे एव तिष्ठति वा?

(शी झेंगचेंग, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया