समाचारं

ऑस्करः चीनीयपदकक्रीडां त्यक्ष्यति : सः चीनदेशे निवासस्य सुरक्षां सर्वाधिकं त्यजति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन दैनिक, सितम्बर् १२ (रिपोर्टरः सन क्षियाओचेन्, प्रशिक्षुः गे ज़ुआन्) अद्यैव शङ्घाई-बन्दरस्य दलस्य खिलाडी आस्करस्य साक्षात्कारः ब्राजीलस्य फोल्हा डी साओ पाउलो इत्यनेन शाङ्घाईनगरे कृतः। शङ्घाई एसआईपीजी इत्यनेन सह तस्य अनुबन्धः वर्षस्य अन्ते समाप्तः भविष्यति, वेतनबाधायाः कारणात् च नवीकरणस्य सम्भावना कृशः अस्ति । चीनदेशे अष्टवर्षेभ्यः परं सः ब्राजीलदेशं वा यूरोपदेशं वा प्रत्यागन्तुं विचारयति । साक्षात्कारे सः स्वस्य व्यावसायिक-अनुभवस्य, चीन-देशस्य जीवनस्य च विषये अवदत् ।
साओ पाउलो, इन्टर मिलान, चेल्सी इत्येतयोः पूर्वक्रीडकः ३२ वर्षीयः अस्ति । "अहं शङ्घाईनगरं बहु प्रेम करोमि, परन्तु गृहात् अतीव दूरम् अस्ति। वयम् अत्र सदा स्थातुं न शक्नुमः" इति आस्करः हुआङ्गपु-नद्याः तटे स्थिते पुडोङ्ग-नव-मण्डले स्वस्य अपार्टमेण्टे साक्षात्कारे अवदत् "मम माता वृद्धा अस्ति , मम भगिन्यः च अस्माकं बालकाः आसन्, गृहस्य समीपे एव भवितुं इच्छामः” इति ।
चीनीसुपरलीग्-क्रीडायां तारकक्रीडकत्वेन आस्करः गतवर्षे हार्बर-दलस्य नेतृत्वं कृत्वा चॅम्पियनशिपं प्राप्तवान् । अस्मिन् वर्षे अद्यापि दलस्य अग्रणी अस्ति । सः पुरातननियमानुसारं हस्ताक्षरितानां विदेशीयक्रीडकानां अन्तिमसमूहेषु अन्यतमः आसीत्, यदा वेतनप्रतिबन्धाः नासीत् । ब्रिटिश-माध्यमानां समाचारानुसारं सः लण्डन्-नगरे चेल्सी-क्लबं त्यक्त्वा शाङ्घाई-नगरं सम्मिलितवान्, विश्वस्य तृतीय-उच्चतमं खिलाडयः वेतनं च प्राप्तवान् - फोर्ब्स्-पत्रिकायाः ​​वार्षिकवेतनं २०२० तमे वर्षे २५ मिलियन-अमेरिकीय-डॉलर् (प्रायः १४१ मिलियन आरएमबी) इति अनुमानितम्
सम्प्रति ब्राजील्, यूरोप्, कतारदेशेषु क्लबेषु जैतुनस्य शाखाः आस्कर-नगरं यावत् विस्तारिताः सन्ति । अस्मिन् वर्षे सुपरलीग्-सीजनस्य अन्ते आस्करः भविष्याय स्वस्य विकल्पं करिष्यति । "मम पत्नी च अहं च कुत्र अन्ते गमिष्यामः इति चिन्तयन् उद्विग्नौ स्मः। वयं सप्त-अष्ट-वर्षेभ्यः अत्र स्मः तथा च एषः महत् परिवर्तनम् अस्ति तथा च वयं यथा शीघ्रं जानीमः तावत् उत्तमम्।
शाङ्घाई एसआईपीजी इत्यनेन तस्य निवृत्तेः अनन्तरं क्लबस्य प्रबन्धने पदं प्रस्तावितं यद्यपि सः मन्यते यत् निवृत्तिः अद्यापि दूरम् अस्ति। "अहम् अस्य क्लबस्य प्रेम करोमि तथा च अहम् अत्र अन्येषु कतिपयेषु विषयेषु पूर्वमेव साहाय्यं कृतवान्। यदा वर्तमानः अनुबन्धः समाप्तः भविष्यति तदा अहं क्लबस्य सम्पर्कं निरन्तरं करिष्यामि तथा च भविष्यस्य योजना भवितुम् अर्हति।
चीनदेशस्य राष्ट्रियदलस्य अद्यतनप्रदर्शनेन ऑस्करः निराशः अस्ति । एशिया-क्वालिफायर-क्रीडायां चीनदेशः केवलं जापान-देशेन सह ०:७ इति स्कोरेन पराजितः अभवत् । ऑस्करः टिप्पणीं कृतवान् यत् - "क्रीडकाः स्वस्व-क्लबेषु उत्तमं प्रदर्शनं कृतवन्तः, परन्तु ते राष्ट्रियदले आगत्य सहकार्यं कर्तुं असमर्थाः इव भासन्ते अतः अस्मिन् वर्षे आरम्भे चीनस्य युवानां प्रशिक्षणे निवेशस्य निर्णयस्य समर्थनं कृतवान् "अहम् एतावता वर्षेभ्यः अत्र अस्मि तथा च मया कदापि कश्चन युवा विशेषतया उत्तमं प्रदर्शनं न दृष्टवान्। चीनदेशे केचन अतीव उत्तमाः क्रीडकाः सन्ति, परन्तु ते सर्वे वृद्धाः सन्ति। अस्माकं दलस्य ७ क्रमाङ्कस्य खिलाडी वु लेइ चीनीयसुपर-क्रीडायां सर्वोच्चस्कोररः अस्ति लीगः तस्य महती क्षमता अस्ति अतीव उत्तमम् परन्तु यदा राष्ट्रियदलस्य विषयः आसीत् तदा सर्वे अपेक्षितवन्तः यत् सः सर्वं करिष्यति, परन्तु सः उत्तमं प्रदर्शनं न कृतवान्।"
चीनदेशे अष्टवर्षेषु चीनीयसुपरलीग्-प्रशंसकानां वर्धमानेन उत्साहेन आस्करः अतीव प्रभावितः अस्ति । "क्रीडाः रोमाञ्चकारीः सन्ति, केषाञ्चन दलानाम् प्रशंसकाः च विशेषतया उत्साहिताः सन्ति। यथा बीजिंगगुओआन्-नगरे प्रत्येकं क्रीडां ४०,००० तः ५०,००० यावत् जनाः पश्यन्ति। अस्माकं गृहाङ्गणस्य अपि तथैव। क्रीडाङ्गणानि नवीनाः अतीव सुन्दराणि च सन्ति।
चीनदेशे आस्करस्य जीवनस्य अत्यन्तं अनिच्छुकः भागः सुरक्षायाः भावः एव । "अहं कुत्रापि गच्छामि, अत्र इव कदापि न भविष्यति। एतत् परिवर्तयितुं कोऽपि उपायः नास्ति। "चीनदेशस्य जीवनस्य गुणवत्ता विश्वे अद्वितीया अस्ति। यूरोपे अपि एतादृशं किमपि न दृष्टम्।"
ऑस्करस्य १० वर्षीयः पुत्री, ८ वर्षीयः पुत्रः, सार्धवर्षीयः पुत्रः च त्रयः अपि बालकाः मण्डारिनभाषां वक्तुं शक्नुवन्ति । "मम बालकाः प्रतिदिनं विद्यालयं गन्तुं गन्तुं च बसयानेन गच्छन्ति। अतीव सुरक्षितम् अस्ति। वयं प्रातः द्वौ वा त्रयः वा बहिः गत्वा कुत्रापि समस्यां विना गन्तुं शक्नुमः। अत्र औषधानि नास्ति। अन्यस्य जगतः इव अस्ति। केवलं येषां कृते अस्ति।" अत्र निवसति स्म केवलं जनाः एव तस्य अनुभवं कर्तुं शक्नुवन्ति” इति ।
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया