समाचारं

हेनान्-नगरस्य एकस्य मध्यविद्यालयस्य अनेकाः छात्राः रोगाक्रान्ताः भूत्वा भोजनं कृत्वा चिकित्सालयं प्रेषिताः विद्यालयः : रात्रिभोजस्य नमूनानि परीक्षणार्थं प्रेषितानि सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झांग यिदान
११ सितम्बर् दिनाङ्के सायं हेनान्-प्रान्तस्य यिमा-नगरस्य प्रथमक्रमाङ्कस्य जूनियर-उच्चविद्यालये बहवः छात्राः रात्रिभोजानन्तरं अतिसारः, वमनं च इत्यादीनि लक्षणानि अभवन्
१२ दिनाङ्के प्रातःकाले यिमा-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः स्थिति-प्रतिवेदनं प्रकाशितम् यत् १२ दिनाङ्के प्रातः १० वादनपर्यन्तं येषां ११ छात्राणां उदरवेदना, ज्वरः च आसीत्, तेषां स्थितिः स्थिरः अस्ति, शेषाः छात्राः च स्थिराः सन्ति अवलोकनानन्तरं विद्यालयं गृहं च प्रत्यागच्छन्ति स्म। सम्प्रति शिक्षा तथा क्रीडा, स्वास्थ्य, विपण्यनिरीक्षण इत्यादयः विभागाः अग्रे अन्वेषणं कुर्वन्ति।
स्थानीयशिक्षाक्रीडाब्यूरो इत्यनेन स्थितिविषये एकं वृत्तान्तं प्रकाशितम्
अनेके हेनान् नेटिजनाः 11 दिनाङ्के सायं यिमा सिटी नम्बर 1 जूनियर हाईस्कूलस्य बहवः छात्राः भोजनानन्तरं वमनं चक्करः च अभवन्, ततः परं "सामूहिकभोजनविषाक्तता" इति शङ्का अभवत् ." तस्मिन् भिडियायां समीपे एम्बुलेन्स-यानं निरुद्धम् अस्ति ।
१२ दिनाङ्के प्रातःकाले यिमा-नगरस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः एकः कर्मचारी आवरण-वार्ता-सम्वादकं प्रति अवदत् यत् गतरात्रौ रात्रिभोजनानन्तरं केषुचित् छात्रेषु असुविधायाः लक्षणं अवश्यमेव विकसितम्, "गम्भीराः वमनं, उदरेण, अतिसारः च आसन्" इति ब्यूरोतः कर्मचारीः अस्य विषयस्य निबन्धनार्थं चिकित्सालयाः विद्यालयेषु च गतवन्तः, नगरेण संयुक्तदलस्य स्थापना कृता अस्ति, अन्वेषणस्य परिणामाः अद्यापि न प्रकाशिताः।
यिमा-नगरस्य शिक्षा-शारीरिक-शिक्षा-विभागे कर्तव्यनिष्ठः एकः व्यक्तिः अपि अवदत् यत् सप्ताहदिनेषु यिमा-नगरस्य प्रथम-क्रमाङ्कस्य कनिष्ठ-उच्चविद्यालये भोजनकेन्द्रेण सेवा भवति
यिमा नम्बर १ मध्यविद्यालये बहवः छात्राः भोजनानन्तरं असुविधायाः लक्षणं विकसितवन्तः (चित्र स्रोतजालम्)
१२ दिनाङ्के प्रातःकाले यिमा नम्बर १ जूनियर हाईस्कूलस्य एकः कर्मचारी अवदत् यत् गतरात्रौ येषु छात्रेषु वमनस्य लक्षणं आसीत् ते सर्वे चिकित्सालयं प्रेषिताः, केचन छात्राः अद्य विमोचनं कृत्वा गृहं प्रत्यागताः। सः अपि अवदत् यत् श्वः रात्रिभोजनस्य नमूनानि परीक्षणार्थं गृहीताः, "परीक्षायाः परिणामाः अद्यापि न बहिः आगताः" अद्य छात्राणां भोजनस्य कृते "अन्ये उपायाः कृताः" इति।
यिमा नगरपालिकाजनसर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं यिमा नम्बर १ जूनियर हाईस्कूलः एकः सार्वजनिकविद्यालयः अस्ति यस्य स्थापना २००५ तमे वर्षे यिमेई समूहस्य कनिष्ठा उच्चविद्यालयस्य, किआन्किउ नगरस्य मध्यविद्यालयस्य, किआन्किउ व्यावसायिक उच्चविद्यालयस्य च विलयेन अभवत् इदं यिमा-नगरस्य किआन्किउ-मार्गे स्थितम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया