समाचारं

एआइ चिप् कम्पनी बिरेन् टेक्नोलॉजी इत्यनेन सूचीकरणमार्गदर्शनं प्रारब्धम्, सामान्यजीपीयू इत्यादीनि उत्पादानि सन्ति, ५ अरबं अधिकं च संग्रहीतवती अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः घरेलुः एआइ (कृत्रिमबुद्धिः) चिप् "यूनिकॉर्न्" कम्पनी ए-शेयर-विपण्ये सूचीकृत्य योजनां करोति ।
बिरेन् टेक्नोलॉजी
11 सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थलेन शङ्घाई बिरेन् प्रौद्योगिकी कम्पनी लिमिटेड (अतः "बिरेन् प्रौद्योगिकी" इति उच्यते) इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य सूचीकरणमार्गदर्शनदाखिलीकरणप्रतिवेदनस्य घोषणा कृता प्रतिवेदने ज्ञायते यत् बिरेन् प्रौद्योगिक्याः ट्यूशनार्थं शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यत्र पञ्जीकरणं कृतम् अस्ति, ट्यूशनप्रतिभूतिकम्पनी च गुओटाई जुनान् इति । दाखिलप्रतिवेदनानुसारं बिरेन् टेक्नोलॉजी, गुओटाई जुनान् च १० सितम्बर् दिनाङ्के प्रशिक्षणसम्झौते हस्ताक्षरं कृतवन्तौ।
दाखिलप्रतिवेदने ज्ञायते यत् बिरेन् प्रौद्योगिक्याः स्थापना २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के अभवत्, यस्य पञ्जीकृत-पूञ्जी ३२.९१६४ मिलियन-युआन् अस्ति । इक्विटी संरचनायाः दृष्ट्या शङ्घाई बिलिरेन् उद्यमप्रबन्धनपरामर्शसाझेदारी (सीमित साझेदारी) इत्यस्य १२.६५% भागः, बिरेन् टेक्नोलॉजी इत्यस्य संस्थापकः अध्यक्षश्च झाङ्ग वेन् इत्यस्य १२.४८% भागः, क्यूएम१२० लिमिटेड् इत्यस्य ५.५८% भागः, शङ्घाई च अस्ति जिओ टोङ्ग विश्वविद्यालयस्य कम्प्यूटर विज्ञानं अभियांत्रिकी च प्राध्यापकः लिआङ्ग जिओयाओ इत्यस्य ५.२५% भागः अस्ति, तथा च कम्पनीयाः नियन्त्रणभागधारकः नास्ति ।
स्रोतः चीन प्रतिभूति नियामक आयोगस्य आधिकारिकजालस्थलम्
कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं बिरेन् प्रौद्योगिकी जीपीयू, डीएसए (समर्पितत्वरक) तथा कम्प्यूटर आर्किटेक्चर इत्येतयोः क्षेत्रेषु सम्बद्धा अस्ति बुद्धिमान् कम्प्यूटिंग योजनायाः। २०२२ तमस्य वर्षस्य अगस्तमासे बिरेन् प्रौद्योगिक्याः प्रथमं सामान्यप्रयोजनीयं gpu चिप् br100 श्रृङ्खलां प्रकाशितवती, यत्र br104, br100 च सन्ति ।
बिरेन् प्रौद्योगिक्याः आधिकारिकजालस्थले उत्पादप्रौद्योगिकीस्तम्भे कम्पनीयाः सामान्यप्रयोजनस्य gpu कम्प्यूटिंग् उत्पादस्य "बिली" श्रृङ्खला प्रदर्शिता अस्ति, तथैव birensupa सॉफ्टवेयर विकासमञ्चः, यत्र हार्डवेयर अमूर्तस्तरः, birensupa प्रोग्रामिंग मॉडलः, brcc संकलकः च सन्ति अस्मिन् वर्षे सितम्बरमासे आयोजिते २०२४ ग्लोबल एआइ चिप् शिखरसम्मेलने (gacs 2024) बिरेन् प्रौद्योगिक्याः स्वविकसितं विषमजीपीयू सहकारिप्रशिक्षणसमाधानं घोषितवती, यत् उद्योगे प्रथमवारं ३ वा अधिकविषमजीपीयू (biren gpu+ nvidia gpu+) समर्थनं करोति अन्ये घरेलुचिप्स) युगपत् एकं विशालं आदर्शसमाधानं प्रशिक्षयन्ति।
सार्वजनिकसूचनाः दर्शयति यत् बिरेन् प्रौद्योगिक्याः वित्तपोषणस्य अनेकाः दौराः सम्पन्नाः सन्ति, यत्र कुलसार्वजनिकवित्तपोषणं ५ अरब युआनतः अधिकं भवति निवेशकानां मध्ये किमिंग् वेञ्चर् पार्टनर्स्, आईडीजी कैपिटल, वाल्डेन् चाइना, पिंग एन् ग्रुप्, हिल्हाउस् वेञ्चर्स्, ग्री वेञ्चर्स्, सोन्घे कैपिटल च सन्ति , yunhui capital, guosheng capital, चीन व्यापारी राजधानी एवं अन्य संस्थाएँ। २०२३ तमस्य वर्षस्य जुलैमासे बिरेन् टेक्नोलॉजी हाङ्गकाङ्ग-नगरे आईपीओ-इत्यस्य योजनां कुर्वती इति सूचना प्राप्ता ।
उल्लेखनीयं यत् २०२० तमस्य वर्षस्य जुलैमासे “प्रथमः एआइ चिप् स्टॉक्” इति नाम्ना प्रसिद्धस्य कैम्ब्रियनस्य सूचीकरणानन्तरं द्वौ क्रमशः घरेलु एआइ चिप् कम्पनीभिः निकटभविष्यत्काले ए-शेयरसूचीकरणयोजना आरब्धा अस्मिन् वर्षे अगस्तमासस्य २६ दिनाङ्के सुइयुआन् टेक्नोलॉजी, या बिरेन् टेक्नोलॉजी इव घरेलु जीपीयू चिप् "यूनिकॉर्न्" कम्पनी अस्ति, सा अपि सूचीकरणपरामर्शं प्रारब्धवती तथा च शङ्घाई प्रतिभूति नियामकब्यूरो इत्यत्र पञ्जीकरणं कृतवती परामर्श एजेन्सी cicc अस्ति।
द पेपर रिपोर्टर हु हन्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया