समाचारं

सूचीकृतकम्पनीनां अर्धवार्षिकप्रतिवेदनानि चीनस्य आर्थिकलचीलतां दर्शयन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : त्रैमासिकं त्रैमासिकं कार्यप्रदर्शने सुधारः भवति तथा च अनुसंधानविकासनिवेशः निरन्तरं वर्धते (उद्धरणम्)
सूचीकृतकम्पनीनां अर्धवार्षिकप्रतिवेदनानि चीनस्य आर्थिकलचीलतां (विषयं) प्रदर्शयन्ति
आर्थिकसूचना दैनिकस्य संवाददाता वु लिहुआ बीजिंगतः वृत्तान्तं दत्तवान्
उद्यमाः अर्थव्यवस्थायाः मूलकोशिकाः सन्ति । उद्यमानाम् अत्यन्तं सक्रियः समूहः इति नाम्ना सूचीबद्धकम्पनीनां समग्रसञ्चालनस्थितिः स्तरश्च सूक्ष्मस्तरस्य चीनस्य अर्थव्यवस्थायाः यथार्थस्थितिं सर्वोत्तमरूपेण प्रतिबिम्बयितुं शक्नोति। यथा यथा ए-शेयर-अर्धवार्षिक-प्रतिवेदनस्य समाप्तिः भवति तथा तथा आँकडानि दर्शयन्ति यत् देशे विदेशे च विविध-जटिल-वातावरणानां सामना कृत्वा अपि ए-शेयर-सूचीकृतानां कम्पनीनां समग्र-कार्यक्रमेषु लचीलापनं वर्तते, तस्मिन् एव काले अनुसंधान-विकास-तीव्रता अपि अधिका अभवत् वर्धिताः, नूतनाः चालकाः नूतनाः लाभाः च त्वरिताः अभवन्, संरचनात्मकं अनुकूलनं औद्योगिकं उन्नयनं च अधिकं सुधारितम् अस्ति
सूचीकृतकम्पनीनां कार्यप्रदर्शने त्रैमासिकं त्रैमासिकं सुधारः भवति
समग्रतया २०२४ तमस्य वर्षस्य प्रथमार्धे ए-शेयरसूचीकृतकम्पनीनां परिचालनेषु लचीलापनं वर्तते, यत्र त्रैमासिकरूपेण कार्यप्रदर्शने सुधारः अभवत्, लाभस्य न्यूनता संकुचिता, हानिकारककम्पनीनां अनुपातः च न्यूनः अभवत्
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु कुलम् ५,१०४ सूचीकृतकम्पनयः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः २०२४ तमे वर्षे प्रथमार्धे सूचीकृतकम्पनयः कुलसञ्चालनआयः ३४.८ खरब युआन्, शुद्धलाभं च प्राप्तवन्तः, यत् वर्षे वर्षे क्रमशः १.४%, २.४% च न्यूनता अभवत् प्रथमत्रिमासे । सूचीकृतकम्पनीनां परिचालनआयः तस्मिन् एव काले सकलराष्ट्रीयउत्पादस्य ५६.५% बराबरः आसीत्, सूचीकृतसंस्थानां कुललाभः च निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् ६१.३% बराबरः आसीत्
२०२४ तमे वर्षे प्रथमार्धे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः ५६.६% कम्पनीनां परिचालन-आयस्य वर्षे वर्षे वृद्धिः अभवत्, ७७.७% कम्पनीनां लाभप्रदः, ४९.२% कम्पनीनां शुद्धलाभवृद्धिः च अभवत् तेषु ६०४ कम्पनीषु १००% अधिका लाभवृद्धिः अभवत् । वित्तीय-उद्योगं विहाय सूचीकृत-संस्था-कम्पनयः ३०.३ खरब-युआन्-रूप्यकाणां राजस्वं, १.६ खरब-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तवन्तः, यत् वर्षे वर्षे क्रमशः ०.४%, ५.५% च न्यूनम् सूचीकृतसंस्थानां शुद्धलाभः वित्तीयउद्योगस्य लाभात् अधिकं भवति स्म, यत् सर्वेषां सूचीकृतकम्पनीनां लाभस्य ५५.२% भागं भवति स्म २८ प्रमुखभौतिकउद्योगेषु वर्षस्य प्रथमार्धे १३ उद्योगेषु सकारात्मकलाभवृद्धिः अभवत् तेषु कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, सामाजिकसेवाः, इलेक्ट्रॉनिक्सः, वाहनम्, सार्वजनिकोपयोगिता इत्यादिषु उद्योगेषु सर्वाधिकं वृद्धिः अभवत् .
द्वितीयत्रिमासे शुद्धलाभस्य न्यूनता संकुचिता, निगमलाभानां अन्तःजातशक्तिः अपि अधिकं सक्रियताम् अवाप्तवती । सूचीबद्धकम्पनीनां लाभः समग्ररूपेण सीमान्तपुनर्प्राप्तिमार्गे प्रविष्टः अस्ति प्रथमत्रिमासे प्रतिवेदने % न्यूनता। औद्योगिक-उत्पादानाम् पूर्व-कारखान-मूल्य-सूचकाङ्कस्य निरन्तर-पुनर्प्राप्त्या सूचीकृत-संस्थानां लाभप्रदतायाः पुनर्स्थापनं कृतम् अस्ति लाभः, वर्षे वर्षे २.२ प्रतिशताङ्कस्य वृद्धिः मुख्यव्यापारलाभानां आन्तरिकगतिशक्तिः वर्धिता अस्ति । कुलम् १,१३७ सूचीकृतकम्पनीनां हानिः अभवत्, यस्याः भागः २२.३% अभवत्, यत्र कुलहानिः १८५.१२ अरब युआन् अभवत्, प्रथमत्रिमासे प्रतिवेदनस्य तुलने हानिः अनुपातः १.९ प्रतिशताङ्कैः संकुचितः
विनिमयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शङ्घाई-सूचीकृतानां कम्पनीनां कुल परिचालन-आयः २४.९४ खरब-युआन् अभवत्, मूलतः वर्षे वर्षे समानः शुद्धलाभः २.३६ खरब-युआन् आसीत्, यत् वर्षस्य १.४% किञ्चित् न्यूनता अभवत् -वर्षे वर्षे शुद्धलाभः अ-बहिष्कारस्य अनन्तरं २.२६ खरब-युआन् आसीत्, यत् वर्षे वर्षे ०.३% वृद्धिः अभवत् । प्रायः ८०% कम्पनीभिः लाभप्रदता प्राप्ता, येषु ८५० तः अधिकेषु शुद्धलाभे वर्षे वर्षे वृद्धिः अभवत्, प्रायः २४० तः अधिकानां शुद्धलाभवृद्धिः ५०% अधिका अभवत्, १२० तः अधिकानां शुद्धलाभवृद्धिः अधिका अभवत् १००%, ११० तः अधिकाः च लाभं कृतवन्तः आसन् । द्वितीयत्रिमासे शाङ्घाई-सूचीकृतकम्पनीभिः कुलशुद्धलाभः १.१८ खरब युआन्, तथा च अलाभकारीकटौतीनां अनन्तरं शुद्धलाभः १.१३ खरब युआन्, वर्षे वर्षे २.४% २.६% च वृद्धिः अभवत् द्वितीयत्रिमासे परिचालनआयः शुद्धलाभश्च पूर्वत्रिमासे क्रमशः ४.९%, ०.६% च वर्धितः, शुद्धलाभः विगतचतुर्त्रिमासे एकत्रिमासे उच्चतमं स्तरं प्राप्तवान्, यत् पूर्वत्रिमासे औसतशुद्धलाभात् १०.६% वृद्धिः अभवत् चतुर्थांशः । तेषु द्वितीयत्रिमासे वास्तविक-उद्यमानां कटौतीं न कृत्वा परिचालन-आयः, शुद्धलाभः, शुद्धलाभः च पूर्वत्रिमासे क्रमशः ६.०%, ७.७%, ५.१% च वर्धिताः, सीमान्तसुधारः च अधिकं स्पष्टः आसीत्
शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये अगस्त-मासस्य अन्ते यावत् २०२४ तमस्य वर्षस्य प्रथमार्धे कुलम् २,८३७ सूचीकृत-कम्पनीभिः स्वस्य परिचालन-परिणामानां प्रकटीकरणं कृतम् आसीत्, यत्र कुल-सञ्चालन-आयः ९.८८ खरब-युआन्-अधिकः आसीत्, गैर-कटौतीनां पश्चात् शुद्धलाभः ४८० तः अधिकः अरब युआन। तेषु सूचीकृतानां संस्थानां प्रायः ८०% लाभप्रदतां प्राप्तवन्तः । विशेषतः, प्रायः आर्धेषु कम्पनीषु वर्षे वर्षे शुद्धलाभवृद्धिः प्राप्ता, ३५० कम्पनीषु वर्षे वर्षे शुद्धलाभवृद्धिः १००% अधिका अभवत्
इलेक्ट्रॉनिक्स, वाहनम् इत्यादयः उद्योगाः उत्तमं प्रदर्शनं कृतवन्तः
प्रमुख-उद्योगानाम् प्रदर्शनात् न्याय्यं चेत्, २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृत-निर्माण-कम्पनीनां प्रदर्शने लचीलापनं दृश्यते स्म, उपभोक्तृसेवासु सूचीकृत-कम्पनीनां प्रदर्शनं च निरन्तरं पुनः पुनः प्राप्तम्
शाङ्घाई-नगरे, शेन्झेन्-नगरे च कुलम् ३,४१८ सूचीकृताः निर्माणकम्पनयः सन्ति, येषां भागः प्रायः ७०% अस्ति । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतानां निर्माणकम्पनीनां राजस्वं वर्षे वर्षे १.४% वर्धितम्, तेषां शुद्धलाभः च वर्षे वर्षे ७.३% न्यूनः अभवत् इलेक्ट्रॉनिक्स, ऑटोमोबाइल, संचारसाधन इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां निर्माणोद्योगानाम् प्रदर्शनं इलेक्ट्रॉनिक्स-सञ्चार-उपकरण-उद्योगेषु वर्षे वर्षे ४.५%, १०.२% च अभवत्, यत् समग्र-निर्माण-उद्योगात् अधिकम् अस्ति
विशेषतः, dongguan securities research दर्शयति यत् वाहन-उद्योगः 2024 तमस्य वर्षस्य प्रथमार्धे 1,795.313 अरब युआन-परिचालन-आयः प्राप्स्यति, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं 78.339 अरब-युआन् भविष्यति, ए मूलकम्पनीं प्रति वर्षं २२.५५% वृद्धिः ६१६.१७ अरबं भविष्यति, यत् वर्षे वर्षे ३४.३३% वृद्धिः भविष्यति । लाभप्रदतायाः दृष्ट्या वर्षस्य प्रथमार्धे वाहन-उद्योगस्य समग्रं सकललाभमार्जिनं १६.२१%, शुद्धलाभमार्जिनं ४.५७%, शुद्धसम्पत्त्याः प्रतिफलनं ४.४७%, कटौतीं कृत्वा शुद्धसम्पत्त्याः प्रतिफलं च आसीत् अशुद्धसम्पत्तयः ३.५२% आसीत्, सर्वाणि वर्षे वर्षे वर्धितानि । तेषु द्वितीयत्रिमासे वाहन-उद्योगस्य लाभप्रदतायां निरन्तरं सुधारः अभवत्, यत्र परिचालन-आयः ९४९.१७८ अरब-युआन्, वर्षे वर्षे ६.२३% वृद्धिः, मासे मासे १२.०९% शुद्धलाभवृद्धिः च अभवत् मूलकम्पनीयाः कारणं ४३.३२ अरब युआन्, वर्षे वर्षे २५.९२% वृद्धिः, मासे मासे २३.५१% वृद्धिः च आसीत् ।
इलेक्ट्रॉनिक्स उद्योगे सिण्डा सिक्योरिटीज इत्यस्य शोधं दर्शयति यत् एआइ नवीनता उद्योगशृङ्खलायां निवेशस्य अवसरान् चालयति, टर्मिनल् माङ्गल्याः पुनर्प्राप्तिः च क्रमेण ऊर्ध्वं प्रसारिता भवति इलेक्ट्रॉनिक्स उद्योगे ४७० सूचीकृतकम्पनयः वर्षस्य प्रथमार्धे १,५५०.६१९ अरब युआन् परिचालन आयः प्राप्तवन्तः, वर्षे वर्षे १७.३% वृद्धिः, मूलकम्पनीनां कारणं शुद्धलाभः च ६४.७१३ अरब युआन्, वर्षे वर्षे ३९.३% वृद्धिः अभवत् । तेषु अर्धचालकक्षेत्रेण २७३.८३ अरब युआन् परिचालन आयः प्राप्तः, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १७.९२ अरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् प्रकाशिकी तथा प्रकाशविद्युत् खण्डे ३४४.७१ अरब युआन् परिचालन आयः प्राप्तः, मूलकम्पन्योः कारणं शुद्धलाभः ३.२७ अरब युआन् आसीत्, सम्पूर्णः खण्डः वर्षे वर्षे १७६% वृद्धिः गतवर्षे तस्मिन् एव काले समग्रहानिः अभवत् । घटकखण्डे 127.31 अरब युआन परिचालन आयः प्राप्तः, मूलकम्पन्योः कारणं शुद्धलाभः 10.68 अरब युआनः, वर्षे वर्षे 36% वृद्धिः आसीत्
अलौहधातु-उद्योगे गैलेक्सी सिक्योरिटीज-संशोधनेन ज्ञायते यत् ए-शेयर-अलौह-धातु-उद्योगस्य वर्षस्य प्रथमार्धे परिचालन-आयः वर्षे वर्षे १.३८% वर्धितः, तथा च प्रदर्शने १.६२% न्यूनता अभवत् । वर्षे वर्षे परिचालन-आयस्य वृद्धिः वर्षे वर्षे ६.५८% अभवत्, तथा च प्रदर्शने वर्षे वर्षे २७.९५% वृद्धिः अभवत् द्वितीयत्रिमासे अलोहधातु-उद्योगस्य समग्र-आरओई चतुर्णां त्रैमासिकानां क्षयस्य अनन्तरं ऊर्ध्वं विपर्यस्तः अभवत्, यत् २०२२ तमस्य वर्षस्य तृतीयत्रिमासे नूतनं उच्चतमं स्तरं प्राप्तवान् विक्रयलाभमार्जिनं प्रथमत्रिमासे ३.१८% तः द्वितीयत्रिमासे ४.५४% यावत् वर्धितम्, यत् उद्योगस्य समग्र-आरओई-स्तरस्य वृद्धेः मूलकारकम् अस्ति
तस्मिन् एव काले अर्धवार्षिकप्रतिवेदनात् न्याय्यं चेत्, निवासिनः यात्रायाः यात्रायाः च पुनः पुनर्प्राप्तिः अभवत्, सामाजिकजीवनशक्तिः अपि अधिकं सुधरति स्म, विमानस्थानकेषु, पर्यटनस्थलेषु, दर्शनीयस्थलेषु, होटेल-भोजन-उद्योगेषु च सूचीकृतानां कम्पनीनां परिचालन-आयः अपि वर्धितः वर्षे वर्षे क्रमशः २०.७%, २८.३%, ३.४% च । वर्षस्य प्रथमार्धे राष्ट्रियरेलमार्गयात्रिकप्रवाहः महतीं वृद्धिं प्राप्तवान् वर्षस्य प्रथमार्धे बीजिंग-शङ्घाई-उच्चगतिरेलमार्गस्य शुद्धलाभः वर्षे वर्षे २३.७७% वर्धितः, यस्य कृते ६ अरब युआन् अधिकः अभवत् प्रथमवारं, तस्य सूचीकरणात् परं नूतनं उच्चं स्थापयति। आवासीयवस्तूनाम् उपभोगः सामान्यतया स्थिरः आसीत्, यत्र खाद्य-पेय-उपभोक्तृ-इलेक्ट्रॉनिक्स, वाहन-उद्योगेषु शुद्धलाभः वर्षे वर्षे क्रमशः १४.१%, २४.४%, २२.७% च वर्धितः वर्षस्य प्रथमार्धे प्रजनन-उद्योगे अधिकांशः सूचीकृताः कम्पनीः परिवर्तनं वा हानिषु न्यूनीकरणं वा प्राप्तवन्तः ।
नूतनानां चालकशक्तीनां, नवीनलाभानां च संवर्धनं त्वरयन्तु
समग्ररूपेण प्रदर्शनं स्थिरं भवति चेदपि ए-शेयरसूचीकृतकम्पनयः नूतनानां प्रौद्योगिकीनां नूतनानां उत्पादानाञ्च अनुसन्धानविकासे निवेशं वर्धयन्ति, चीनीय अर्थव्यवस्थायाः नूतनचालकानाम् लाभानाञ्च संवर्धनं च त्वरयन्ति, उच्चगुणवत्तायुक्तविकासाय गतिं प्राप्नुवन्ति।
आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतानां संस्थानां अनुसंधानविकासव्ययः कुलम् ७०९.४६ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.१% वृद्धिः अभवत्, अनुसंधानविकासस्य तीव्रता २.३% यावत् अभवत्, यत् गतस्य समानकालस्य २.२% तः अधिकं वृद्धिः अभवत् वर्ष। अत्र १०९९ कम्पनयः सन्ति येषां अनुसंधानविकासव्ययः वर्षस्य प्रथमार्धे १० कोटि युआन् अतिक्रान्तवान्, तेषां अनुपातः २१.०% तः २२.१% यावत् वर्धितः १०% अधिकं अनुसंधानविकासतीव्रतायुक्तानां कम्पनीनां संख्या ७.२% अभवत्, यत् वर्षे वर्षे ०.२ प्रतिशताङ्कस्य वृद्धिः अभवत् । सूचीबद्धकम्पनीनां उच्चः अनुसंधानविकासनिवेशः वैज्ञानिकप्रौद्योगिकीनवाचारसाधनानां निरन्तरं उद्भवं प्रवर्धयति, येन नूतनानां उत्पादकशक्तीनां त्वरितविकासः सशक्तः भवति
तेषु जीईएम-कम्पनीनां कुल-अनुसन्धान-विकास-व्ययः ८८.९८९ अरब-युआन् यावत् अभवत्, यत् केवलं परिचालन-आयस्य अनुसंधान-विकास-व्ययस्य अनुपातेन गण्यते, यत् जीईएम-कम्पनीनां समग्र-अनुसन्धान-विकास-व्ययः ४.७८% यावत् वर्धितः राजस्वं, यत्र सामरिक-उदयमान-उद्योग-कम्पनयः अपि सन्ति, राजस्वस्य ५.८९% भागः आसीत् । २८६ कम्पनीनां अनुसंधानविकासव्ययः राजस्वस्य १०% अधिकः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २२ कम्पनीनां वृद्धिः अभवत्, १८४ कम्पनीनां अनुसंधानविकासव्ययः १० कोटियुआन् अतिक्रान्तवान्, यत् गतवर्षस्य समानकालस्य तुलने १३ कम्पनीनां वृद्धिः अभवत् वर्ष। उच्च-अनुसन्धान-विकास-निवेशः वैज्ञानिक-प्रौद्योगिकी-नवाचार-उपार्जनानां निरन्तरं उद्भवं प्रवर्धयति, तथा च जीईएम-सूचीकृताः कम्पनयः देशस्य सामरिक-आवश्यकतानां सेवायां, नवीन-उत्पादक-शक्तीनां निर्माणस्य त्वरिततां सक्षमं कर्तुं च अग्रणी-भूमिकां निरन्तरं निर्वहन्ति
शङ्घाई-स्टॉक-एक्सचेंजस्य आँकडानि दर्शयन्ति यत् शङ्घाई-नगरस्य कम्पनयः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेषु निवेशं निरन्तरं वर्धयन्ति, एण्टी-कम्पनीभिः अनुसंधान-विकास-क्षेत्रे कुलम् प्रायः ४३० अरब-युआन्-रूप्यकाणां निवेशः कृतः, यत् वर्षे वर्षे प्रायः ४% वृद्धिः, ९२ कम्पनयः च २०२३ तमे वर्षे राष्ट्रियविज्ञानप्रौद्योगिकीपुरस्कारं प्राप्तवन्तः । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अनुसंधान-विकास-निवेशः नूतन-उच्चतां प्राप्तवान्, यत्र ७८ अरब-युआन्-अधिकं संचयी-निवेशः, वर्षे वर्षे प्रायः १०% वृद्धिः, १०,०००-नव-आविष्कारस्य च मध्यम-अनुसन्धान-विकास-निवेश-तीव्रता च अभवत् पेटन्ट्-पत्राणि योजिताः, कुलम् ११०,००० तः अधिकाः आविष्कार-पेटन्ट्-पत्राणि प्राप्तानि च । उच्च-प्रौद्योगिकी-उद्योगेषु उच्च-प्रौद्योगिकी-उद्योगेषु निवेशं चालयति, सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगेषु निवेशः 22% वर्धितः यथा रेल-पारगमन-उपकरणाः, विमानन-उपकरणाः, अर्धचालकाः च %, ३०%, १८% च क्रमशः ।
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया