समाचारं

अन्यायपूर्वकं आरोपितः ? फुटबॉलसङ्घेन फुटबॉलक्रीडायां प्रतिबन्धितानां ६० जनानां सूचीं घोषितस्य अनन्तरं बहवः जनाः अन्यायस्य आह्वानं कुर्वन्तः सन्देशान् स्थापितवन्तः ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीनीयपदकक्रीडासङ्घः "नकलीद्यूत" इति कारणेन फुटबॉलक्रीडायां प्रतिबन्धितानां ६० जनानां सूचीं घोषितवान्, घरेलुप्रशंसकाः च तालीवादनं कृतवन्तः । आशास्ति यत् चीनीयपदकक्रीडा सम्यक् मार्गे गत्वा "नकलीद्यूत" इत्यस्मात् दूरं तिष्ठितुं शक्नोति। परन्तु अज्ञातकारणात् ६० जनानां प्रतिबन्धितसूचीं घोषयन् फुटबॉलसङ्घः प्रकरणे सम्बद्धस्य प्रत्येकस्य व्यक्तिस्य विवरणं न घोषितवान् अधुना ६०-क्रीडक-प्रतिबन्ध-सूचिकायाः ​​घोषणायाः अनन्तरं केवलं द्वौ दिवसौ व्यतीता, ये बहवः क्रीडकाः फुटबॉल-क्रीडायां प्रतिबन्धिताः सन्ति, ते वदन्ति, शिकायत च, तेषु बहवः न्याय्याः सन्ति किञ्चित्कालं यावत् केचन प्रशंसकाः फुटबॉलसङ्घस्य कार्याणि कर्तुं क्षमतायां शङ्कितुं आरब्धवन्तः ।

६० जनानां प्रतिबन्धितसूचिकायाः ​​विषये वदन् पूर्वः शाण्डोङ्ग ताइशान् विदेशीयसहायकः सन झुनहाओ, दिग्गजः वाङ्ग सोङ्गः च निःसंदेहं प्रशंसकाः सर्वाधिकं चिन्तिताः खिलाडयः सन्ति तेषु सोन् जुन्होः दावान् कुर्वन् अस्ति यत् सः मुक्तः दक्षिणकोरियादेशं प्रति प्रत्यागतवान् ततः परं मैच-फिक्स्-क्रीडायां न प्रवृत्तः इति । फुटबॉलसङ्घः प्रतिबन्धसूचीं घोषितवान् ततः परं सन झुनहाओ पत्रकारसम्मेलनं अपि कृतवान् । परन्तु सन जुन्हाओ पत्रकारसम्मेलने बहु वदति स्म, परन्तु अन्ते सः स्पष्टं न कृतवान् यत् किम जिंगदाओ तस्मै द्विलक्षं युआन् किमर्थं दत्तवान् इति। एतावत् यत् कोरियादेशस्य माध्यमाः, ये सर्वदा लघुबालानां रक्षणार्थं प्रसिद्धाः सन्ति, ते अपि अवदन् यत्- यदि सोन् जुन्हो स्वस्य निर्दोषतां सिद्धं कर्तुम् इच्छति तर्हि तार्किकं प्रमाणं दातव्यम्।

सन झुनहाओ इत्यस्य तुलने चीनीयपदकक्रीडायाः दिग्गजः वाङ्ग सोङ्गस्य प्रतिबन्धः निःसंदेहं तथ्यं यत् प्रशंसकाः विश्वासं कर्तुं न्यूनतया इच्छन्ति। गतवर्षे वाङ्ग सोङ्गः अपि सार्वजनिकरूपेण एकस्मिन् साक्षात्कारे अवदत् यत् सः युवावस्थायां मैच-फिक्स्-इत्यनेन प्रलोभितः आसीत्, पितुः परामर्शं कृत्वा निर्णायकरूपेण अङ्गीकृतवान् परन्तु अस्मिन् वर्षे सः प्रतिबन्धितसूचौ स्थापितः, प्रशंसकाः च तस्य मुखं थप्पड़ं मारितवान् इति व्यक्तवन्तः । परन्तु वाङ्ग सोङ्गः शीघ्रमेव उत्थाय अवदत् यत् सः मैच-फिक्स्-क्रीडायां न प्रवृत्तः, फुटबॉल-सङ्घेन सह विवादं करिष्यति इति । सन झुनहाओ, वाङ्ग सोङ्ग इत्येतयोः तुलने अन्ये केचन क्रीडकाः ये मुखं वदन्ति स्म, तेषां कृते अधिकं युक्तियुक्तानि प्रमाणानि दत्तवन्तः यत् ते मैच-फिक्सिंग् न क्रीडन्ति इति सिद्धं कृतवन्तः ।

तेषु एकः हेइलोङ्गजियाङ्ग-आइस-सिटी-क्लबस्य विदेशीय-सहायकः ऐवोलुओ इति प्रतिक्रियाम् अददात् यत् सः ५०,००० युआन्-रूप्यकाणि प्राप्तवान्, कप्तान-ली-शुआइ-इत्यनेन तस्मै स्थानान्तरितम् एकं एलवी-पुटं च प्राप्तवान् .ली शुआइ इत्यनेन बोनसस्य नामधेयेन स्वयमेव दत्तम्। सः मन्यते यत् ली शुआइ इत्यस्य स्वस्य प्रमुखेन सह उत्तमः सम्बन्धः अस्ति, अतः प्रमुखः ली शुआइ इत्यनेन स्वस्य पक्षतः बोनस् दातुं पृष्टवान् स्यात् । तस्यैव दलस्य गोलकीपरः लु निङ्गः अपि ली शुआइ इत्यस्य उपरि अङ्गुलीं दर्शितवान् यत् हेलोङ्गजियाङ्ग बिङ्गचेङ्ग-चेङ्गडु चेङ्गडु-योः मध्ये २-० इति मेलने सः पेनाल्टी-किक् रक्षित्वा प्रतिद्वन्द्विनं स्वच्छं कृतवान् इति क्रीडायाः अनन्तरं ली शुआइ इत्ययं आहूय तस्मै धनं प्राप्तुं पृष्टवान् । तस्मिन् समये ली शुआइ इत्यादीन् सङ्गणकस्य सहचराः पृष्ट्वा ते क्रीडासु विजयस्य बोनस् इति मन्यन्ते स्म, तस्य विषये बहु न चिन्तयन्ति स्म

उपर्युक्तानां क्रीडकानां अतिरिक्तं एकदा नान्जिङ्ग्-नगरस्य कृते क्रीडितः ली रुई इत्यनेन "प्रत्ययप्रदं" प्रमाणं प्रदत्तम् । स्वयं ली रुई इत्यस्य मते सः प्रतिबन्धितः यतः सः नानजिङ्ग्-नगरस्य कुन्शान्-नगरस्य च २-राउण्ड्-क्रीडायाः अनन्तरं २०२२ तमे वर्षे नान्जिङ्ग्-नगरस्य सिचुआन्-जिउनिउ-योः मध्ये ३-क्रीडायाः मेलस्य च अनन्तरं स्वस्य सङ्गणकस्य सहचरस्य मौ शान्ताओ-इत्यस्मात् ३६,८०० युआन्-रूप्यकाणि प्राप्तवान् नानजिङ्ग-नगरस्य कुन्शान्-नगरस्य च प्रथमपरिक्रमे १-३ इति क्रमेण सः केवलं विकल्परूपेण एव आगतः, अन्येषु क्रीडाद्वयेषु सः सर्वथा न क्रीडितः । मौ शान्ताओ क्लबस्य प्रमुखात् बोनसरूपेण ३६,८०० युआन् इत्येव धनं प्राप्तवान् इति उक्तम् । पश्चात् अहं ज्ञातवान् यत् बोनसः त्रिवारं न विभक्तः, अपितु पुनः मौ शान्ताओ इत्यत्र स्थानान्तरितः। तथापि रोचकं तत् अस्ति यत् एतेषु त्रयेषु क्रीडासु नानजिङ्ग्-नगरं पराजितं जातम् इति अहं न जानामि यत् ते बोनस-नाम्ना किमर्थं धनं अर्जयन्ति |

यद्यपि, एतेषां क्रीडकानां अन्यायस्य दावाः लूपहोल्-पूर्णाः अप्रत्ययप्रदाः च सन्ति । परन्तु एतस्य तथ्यस्य अपि सम्बन्धः अस्ति यत् फुटबॉलसङ्घः एतेषां प्रतिबन्धितक्रीडकानां प्रकरणानाम् विवरणं न घोषितवान् । आशास्ति यत् फुटबॉलसङ्घः एतेषां क्रीडकानां संलग्नतायाः विवरणं समग्रसमाजस्य समक्षं प्रकटयितुं शक्नोति, येन प्रशंसकाः सर्वं अधिकं स्पष्टतया अवगन्तुं शक्नुवन्ति। अन्यथा वास्तवमेव बहवः प्रशंसकाः भविष्यन्ति ये एतेषु क्रीडकेषु अन्यायः कृतः इति मन्यन्ते। यतः अनेके जनाः व्यक्तिगतक्रीडकानां वचनं विश्वासयितुं आरब्धाः सन्ति।