समाचारं

शेङ्ग सोङ्गचेङ्गः - न्यून-मध्यम-आय-समूहानां कृते व्यक्तिगत-आयकर-दहलीजं समुचितरूपेण वर्धयितुं व्यक्तिगत-आयकर-दरं न्यूनीकर्तुं च अनुशंसितम् अस्ति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sheng songcheng के डेटा मानचित्र। "2024 वैश्विकसंपत्तिप्रबन्धनकेन्द्रमूल्यांकनसूचकाङ्कविमोचनं तथा clf50 शरदसम्मेलने" चाइना यूरोप अन्तर्राष्ट्रीयव्यापारविद्यालये अर्थशास्त्रस्य वित्तस्य च प्राध्यापकः प्रोफेसरः शेङ्गसोङ्गचेङ्गः अन्तर्राष्ट्रीयवित्तस्य सीईआईबीएस लुजियाजुई इन्स्टिट्यूट् इत्यस्य वरिष्ठशैक्षणिकसल्लाहकारः "अन्तर्राष्ट्रीयवित्तस्य अनेकाः बिन्दवः" इत्यत्र केन्द्रितः उपभोगस्य समर्थनार्थं राजकोषीय-मौद्रिकनीतयः" "चिन्तनम्" इति विषयः वर्तमान-आर्थिक-सञ्चालने मुख्य-विरोधानाम् गहन-विश्लेषणं प्रदाति तथा च नीति-सुझावानां श्रृङ्खलां प्रदाति यत् लक्षित-सञ्चालन-उभयम् अपि भवति, उपभोगं वर्धयितुं नूतनान् विचारान् प्रदाति तथा स्थिर आर्थिकवृद्धिं प्रवर्धयन्। अस्य लेखस्य स्रोतः : चीन यूरोप अन्तर्राष्ट्रीयव्यापारविद्यालयः

शेङ्ग सोङ्गचेङ्गः - न्यून-मध्यम-आय-समूहानां कृते व्यक्तिगत-आयकर-दहलीजं समुचितरूपेण वर्धयितुं व्यक्तिगत-आयकर-दरं न्यूनीकर्तुं च अनुशंसितम् अस्ति।

व्यक्तिगत आयकरस्य सीमां सम्यक् उन्नतयन्तु

सम्प्रति मम देशस्य व्यक्तिगतकरस्य आरम्भबिन्दुः ५,००० युआन् अस्ति, अर्थात् अस्य मानकस्य अधः यत् राशिः करात् मुक्तः अस्ति, अतिरिक्तं तु कानूनानुसारं करस्य अधीनम् अस्ति वयं व्यक्तिगत आयकरस्य सीमां ५,००० युआन् तः ८,००० युआन् यावत् वर्धयामः इति कल्पयित्वा, अनुमानं भवति यत् करराजस्वं प्रतिवर्षं प्रायः ३० अरब युआन् न्यूनीकर्तुं शक्यते, यत् वस्तुतः २०२३ तमे वर्षे कुलकरराजस्वस्य ०.१७% एव भविष्यति, यत्... समग्रवित्तीयस्थितौ अल्पः प्रभावः भविष्यति .

परन्तु एतत् लघुप्रतीतं समायोजनं बृहत् सामाजिकं आर्थिकं च लाभं जनयितुं शक्नोति । एतेन न्यून-मध्यम-आय-समूहानां बहुमतस्य प्रत्यक्षं लाभः भविष्यति तथा च तेषां प्रयोज्य-आय-स्तरस्य महती वृद्धिः भविष्यति । अल्पकालीन, एकवारं उपभोगवाउचर अथवा नकदसहायतायाः तुलने व्यक्तिगतकरसीमायाः उन्नयनेन आनयितस्य आयस्य वृद्धिः अधिका स्थायित्वं स्थिरं च भवति न्यून-मध्यम-आय-जनानाम् उपरि कर-भारं ​​न्यूनीकृत्य वयं तेषां उपभोग-क्षमताम् प्रभावीरूपेण उत्तेजितुं शक्नुमः, यतः अयं समूहः आय-परिवर्तनस्य प्रति अधिकं संवेदनशीलः भवति, तथा च नूतन-आयः प्रायः शीघ्रमेव उपभोग-व्ययेषु परिणतुं शक्यते

न्यून-मध्यम-आय-जनानाम् व्यक्तिगत-आयकर-दरं न्यूनीकरोतु

वर्तमान आर्थिकस्थितौ ३५०,००० युआन् इत्यस्मात् न्यूनं वार्षिकं आयं येषां जनाः सन्ति ते उपभोक्तृविपण्यस्य मेरुदण्डः भवन्ति, तेषां व्ययशक्तिः च विपण्यस्य सक्रियीकरणे आर्थिकवृद्धेः प्रवर्धने च निर्णायकभूमिकां निर्वहति अतः अस्य आयसमूहस्य व्यक्तिगत आयकरदरस्य मध्यमं न्यूनीकरणं अपि विचारयितुं शक्यते ।

सम्प्रति मम देशः एकलक्षतः ३५०,००० पर्यन्तं वार्षिकं आयं येषां समूहानां कृते १०% तः २०% पर्यन्तं प्रगतिशीलकरदरव्यवस्थां कार्यान्वयति, अर्थात् एकलक्षतः २,००,००० पर्यन्तं करदरः १०% भवति, करदरः च २० भवति % २,००,००० तः ३५०,००० पर्यन्तं व्याप्तेः कृते । यदि एकलक्षतः २,००,००० पर्यन्तं करदरः ५% यावत् न्यूनीकरोति, २,००,००० तः ३५०,००० पर्यन्तं करदरः १५% यावत् न्यूनीकरोति तर्हि वार्षिककरकमीकरणं प्रायः १०० अरब युआन् इति अपेक्षा अस्ति

सत्यमेव यत् व्यक्तिगत-आयकर-सीमायाः उन्नयनं, न्यून-मध्यम-आय-जनानाम् कर-दरस्य न्यूनीकरणेन च अल्पकालीनरूपेण वित्त-क्षेत्रे किञ्चित् दबावः भवितुम् अर्हति परन्तु दीर्घकालं यावत् अर्थव्यवस्थायाः निरन्तरवृद्ध्या निवासिनः आयस्तरस्य निरन्तरसुधारेन च कर-आधारस्य विस्तारः निरन्तरं भविष्यति, अतः कर-कटाह-कारणात् अल्पकालीन-वित्तीय-हानिः प्रभावीरूपेण पूरयिष्यति