समाचारं

एकदा डाउ ७०० बिन्दुभ्यः अधिकं पतितः आसीत्! अमेरिकी स्टॉक्स् कम्पितवन्तः, v-आकारस्य विपर्ययः! तस्याः रात्रौ विपणौ किं जातम् ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv finance] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
बुधवासरे अमेरिकी-देशेन अगस्त-मासस्य महंगाई-आँकडाः मिश्रित-परिणामैः सह प्रकाशिताः सूचकाङ्काः सितम्बर , तः स्वस्य अस्थिरबाजारस्य स्थितिं निरन्तरं कुर्वन्ति स्म ।डाउ जोन्स औद्योगिकसरासरी उद्घाटनानन्तरं ७०० अंकात् अधिकं पतित्वा ४०,००० अंकानाम् अधः पतितः ।परन्तु तदनन्तरं प्रौद्योगिकी-समूहेन चालिताः त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः स्वस्य हानिम् सुचारुतया कृतवन्तः, सामूहिकरूपेण च वर्धिताः । समापनसमये डाउ ०.३१%, एस एण्ड पी ५०० १.०७%, नास्डैक् २.१७% च वर्धितः ।
अगस्तमासे अमेरिकी भाकपायां वर्षे वर्षे २.५% वृद्धिः अभवत्
विशेषतः अमेरिकीश्रमविभागेन बुधवासरे प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, यत् पूर्वमूल्येन २.९% इत्यस्मात् महत्त्वपूर्णं न्यूनता अस्ति मन्दतायाः मासः तथा च फरवरी २०२१ तः सर्वोच्चः।अस्थिरखाद्यस्य ऊर्जाव्ययस्य च विहाय लघुतमः वृद्धिः, अगस्तमासे कोर-सीपीआई वर्षे वर्षे ३.२% वर्धिता, स्थिरः अभवत्, यदा तु कोर-सीपीआई-मध्ये मास-मासस्य वृद्धिः किञ्चित् आसीत् अपेक्षितापेक्षया अधिकं पूर्वमूल्यं च चतुर्मासेषु सर्वाधिकं वृद्धिः । उपसूचकानाम् दृष्ट्या अगस्तमासे समग्रमहङ्गानि मन्दता मुख्यतया वस्तुमूल्यानां पतनेन चालिता, यदा तु मूलमहङ्गानि अप्रत्याशितवृद्धिः मुख्यतया आवासस्य परिवहनव्ययस्य च त्वरितवृद्धेः कारणेन अभवत् वालस्ट्रीट् विश्लेषकाः मन्यन्ते यत् यद्यपि समग्ररूपेण अमेरिकीमहङ्गानिस्तरः अद्यापि फेडरल् रिजर्वस्य २% लक्ष्यपरिधिं प्रति गच्छति तथापि आगामिसप्ताहस्य मौद्रिकनीतिसमागमे फेडरल् रिजर्वेन ५० आधारबिन्दुव्याजदरेण कटौतीं कर्तुं मार्केटस्य अपेक्षाः महतीं शीतलतां प्राप्तवन्तः, अपेक्षाभिः सह ८५% यावत् व्याजदरेषु कटौतीं कृत्वा २५ आधारबिन्दुनाम्।
यूरोपीयस्य प्रमुखत्रयस्य स्टॉकसूचकाङ्कस्य ११ दिनाङ्के मिश्रितलाभहानिः आसीत् ।
बुधवासरे यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः दिवसपर्यन्तं लाभहानियोः मध्ये उतार-चढावम् अकुर्वन् । जुलैमासे यूके-देशस्य सकलराष्ट्रीयउत्पादवृद्धिः मासे मासे सपाटः आसीत्, यत् सूचयति यत् ब्रिटिश-अर्थव्यवस्था द्वितीयं मासं यावत् स्थगितवती अस्ति, येन ब्रिटिश-शेयर-बजारस्य प्रदर्शनं न्यूनीकृतम् अस्ति समापनपर्यन्तं यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः तस्मिन् दिने मिश्रिताः आसन् । तेषु ब्रिटिश-ftse 100 सूचकाङ्कः 0.15%, फ्रांसदेशस्य cac40 0.14%, जर्मन dax 0.35% च न्यूनः अभवत् ।
अन्तर्राष्ट्रीयतैलमूल्यानि ११ दिनाङ्के महतीं पुनः उत्थापितानि
कच्चे तेलविपण्ये बुधवासरे अमेरिकी ऊर्जासूचनाप्रशासनस्य नवीनतमदत्तांशैः ज्ञातं यत् गतसप्ताहे वाणिज्यिककच्चे तैलवितरणस्थाने कुशिंग् इत्यत्र सूचीषु १७ लक्षं बैरल् न्यूनीकृतम्। फ्रांसिन् तूफानेन प्रभाविताः एक्सोन् मोबिल्, शेल्, शेवरॉन् इत्यादीनां ऊर्जाकम्पनीनां मेक्सिको खातेः केचन सुविधाः बन्दाः कृताः सन्ति तथा च १३० अपतटीयमञ्चेभ्यः कर्मचारिणः निष्कासिताः सन्ति दैनिकतैलस्य उत्पादनक्षमतायां प्रायः २४ बैरल्-अधिकानि न्यूनानि भवितुम् अर्हन्ति अमेरिकी-मेक्सिको-खातेः तैल-उत्पादनक्षमतायाः % । उपर्युक्तवार्ता कच्चे तैलस्य आपूर्तिं कठिनं कृतवती, अन्तर्राष्ट्रीयतैलमूल्यानि च पूर्वव्यापारदिने तीव्रक्षयात् महतीं उत्थानं प्राप्तवन्तः। दिनस्य समाप्तिपर्यन्तं न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थाने अक्टोबर्-मासस्य वितरणस्य लघुकच्चे तेलस्य वायदा मूल्यं प्रति बैरल् ६७.३१ अमेरिकी-डॉलर्-रूप्यकेण समाप्तम्, नवम्बर-मासस्य वितरणस्य कृते लण्डन्-ब्रेण्ट्-कच्चे तेलस्य वायदा-मूल्ये २.३७% वृद्धिः अभवत् प्रति बैरल् ७०.६१ अमेरिकीडॉलर्, २.३७% वृद्धिः २.०५% अस्ति ।
अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु ११ दिनाङ्के किञ्चित् न्यूनता अभवत्
अमेरिकी-डॉलर-सूचकाङ्कस्य वृद्ध्या सुवर्णस्य मूल्येषु ऊर्ध्वगामिनी दबावः अभवत्, अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु बुधवासरे न्यूनता अभवत् । समापनसमये न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये डिसेम्बर-मासस्य सुवर्णस्य वायदा-मूल्यं प्रति औंसं २५४२.४ डॉलर-रूप्यकेण समाप्तम्, यत् ०.०३% न्यूनता अभवत् ।
सीसीटीवी संवाददाता : सः जियाजिंग
प्रतिवेदन/प्रतिक्रिया