समाचारं

विदेशमन्त्रालयः - चीनदेशः "दक्षिण-दक्षिणसहकारे" कदापि किमपि राजनैतिकशर्तं न संलग्नं करोति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

एकः संवाददाता पृष्टवान् यत् अद्य संयुक्तराष्ट्रसङ्घस्य दक्षिणदक्षिणसहकारदिवसः अस्ति। चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य समये बहवः आफ्रिका-नेतारः चीन-आफ्रिका-सहकार्यस्य प्रशंसाम् अकरोत् यत् "दक्षिण-दक्षिण-सहकार्यस्य" आदर्शः इति संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् अपि शिखरसम्मेलने अवदत् यत् चीन-आफ्रिका-साझेदारी वैश्विक-"दक्षिण-दक्षिण-सहकार्यस्य" मुख्यस्तम्भः अस्ति । वर्तमानस्थितौ चीनदेशः "दक्षिण-दक्षिणसहकार्यं" कथं पश्यति ? भविष्ये "दक्षिण-दक्षिण-सहकार्यस्य" अधिकं प्रचारं कथं करणीयम् ?

माओ निंग डेटा मानचित्र। स्रोतः - विदेशमन्त्रालयस्य जालपुटम्

माओ निङ्गः अवदत् यत् चीनदेशः बृहत्तमः विकासशीलः देशः अस्ति तथा च "वैश्विकदक्षिणस्य" स्वाभाविकः सदस्यः अस्ति । आफ्रिका विकासशीलदेशानां सर्वाधिकं एकाग्रतायुक्तः महाद्वीपः अस्ति बीजिंग-शिखरसम्मेलने राष्ट्रपतिः शी जिनपिङ्गः आधुनिकीकरणस्य प्रवर्धनार्थं चीन-आफ्रिका-देशयोः कृते मिलित्वा कार्यं कर्तुं षट् प्रमुखान् प्रस्तावान् प्रस्तुतवान्, येषां व्यापकरूपेण मान्यतां प्राप्तवन्तः ये सभायां भागं गृह्णन्ति स्म आधुनिकीकरणस्य साक्षात्कारं त्वरयितुं विश्वस्य आधुनिकीकरणस्य प्रवर्धनार्थं "वैश्विकदक्षिणस्य" नेतृत्वं कुर्वन्तु, तस्य महत्त्वपूर्णः दूरगामी च प्रभावः भविष्यति।

माओ निङ्गः अवदत् यत् चीनदेशः सर्वदा "वैश्विकदक्षिणस्य" विकासस्य पुनरुत्थानस्य च मेरुदण्डः अभवत्, वयं १६० तः अधिकेभ्यः देशेभ्यः विकाससहायतां प्रदत्तवन्तः, १५० तः अधिकेभ्यः देशेभ्यः सह मिलित्वा "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणं कृतवन्तः । तथा १०० तः अधिकैः देशैः सह सहकार्यं कृतवान् तथा च संयुक्तराष्ट्रसङ्घस्य अन्येषां च बहूनां देशानाम् सहकार्यं कृतवान् अनेके अन्तर्राष्ट्रीयसङ्गठनानि वैश्विकविकासपरिकल्पनेषु सहकार्यं प्रवर्धितवन्तः, "वैश्विकविकासः दक्षिण-दक्षिणसहकारकोषः च" निर्मितवन्तः, १५० तः अधिकानां परियोजनानां कार्यान्वयनस्य समर्थनं च कृतवन्तः

"दक्षिण-दक्षिणसहकारे" चीनदेशः कदापि कस्यापि राजनैतिकस्थितेः संलग्नतां न करोति तथा च विकासशीलदेशानां स्वतन्त्रविकासक्षमतासु सुधारं कर्तुं सदैव निश्छलतया साहाय्यं कृतवान् अस्ति यत् वयं मूर्तसहकार्यपरिणामेन सह "वैश्विकदक्षिणे" देशानाम् साधारणसमृद्धिं प्रवर्धयामः

स्रोत बीजिंग दैनिक ग्राहक |

सम्पादक किन यू

प्रक्रिया सम्पादकः liu weili

प्रतिवेदन/प्रतिक्रिया