समाचारं

१० गीगाबिट्-जालस्य निर्माणं आरब्धम् अस्ति, हुबेई-प्रान्ते च राष्ट्रिय-प्रथम-श्रेणीयाः औद्योगिक-अन्तर्जाल-अन्तर्जाल-संरचना-व्यवस्थायाः निर्माणं त्वरितम् अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता लंशा

संवाददाता हान दी

१२ सितम्बर् दिनाङ्के राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहः "हुबेई औद्योगिक अन्तर्जालसुरक्षासम्मेलनम्" आयोजितम् । जिमु न्यूज-सञ्चारकर्तृभिः सम्मेलनात् ज्ञातं यत् वर्तमानकाले हुबेई-प्रान्तस्य जालसंरचनायां निरन्तरं सुधारः भवति, गीगाबिट्-जालपुटेषु बृहत्-परिमाणेन कूर्दनं प्राप्तम्, १०-गीगाबिट्-जाल-निर्माणं आरब्धम्, राष्ट्रिय-प्रथम-श्रेणीयाः औद्योगिक-अन्तर्जाल-अन्तर्जाल-संरचना-व्यवस्थायाः निर्माणं च त्वरितम् अस्ति।

राष्ट्रीयसाइबरसुरक्षाप्रचारसप्ताहस्य समये "हुबेई औद्योगिक अन्तर्जालसुरक्षासम्मेलनस्य" सभायाः दृश्यम्

अन्तिमेषु वर्षेषु हुबेई-प्रान्ते सूचना-सञ्चार-उद्योगेन विकासस्य सुरक्षायाश्च समन्वयस्य आग्रहः कृतः, 5g, गीगाबिट् ऑप्टिकल-जालम्, कम्प्यूटिंग्-शक्तिः इत्यादीनां नूतनानां सूचना-अन्तर्गत-संरचनानां परिनियोजनं, निर्माणं च पूर्वमेव कृतम्, औद्योगिक-अन्तर्जालस्य अभिनव-विकासं गभीरं प्रवर्धितम्, वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च त्वरितं एकीकरणं प्रवर्धितवान्, तथा च व्यापकरूपेण एकस्य सशक्तस्य निर्माणप्रान्तस्य, सशक्तस्य जालप्रान्तस्य, डिजिटलकृतस्य हुबेईस्य च निर्माणस्य समर्थनं कृतवान्

सभायां प्रकाशितं यत् सम्प्रति,हुबेइप्रान्तीयजालसंरचनायां अधिकं सुधारः कृतः, तथा च गीगाबिट्-जालस्य बृहत्-परिमाणेन कूर्दनं प्राप्तम् अस्ति construction of 10 gigabit network has started and has been completed देशे प्रथमश्रेणीयाः औद्योगिक-अन्तर्जाल-अन्तर्जाल-संरचना-प्रणाल्याः निर्माणं त्वरितम् अस्ति वुहान-नगरस्य संख्या २१.६ अरबं अतिक्रान्तवती, यत् वर्षत्रयेषु प्रायः ५० गुणाधिकं वर्धितम्, सेवाकम्पनीनां संख्या च २५,००० अतिक्रान्तवती अस्ति तथा उद्यम नोड्स। "स्पार्क चेन नेटवर्क" सुपर नोड् इत्यादीनां नूतनानां संजालसुविधानां सङ्ख्यायाः सुपर-गुणाकारप्रभावः विमोचनार्थं त्वरितम् अस्ति

तस्मिन् एव काले 5g+ औद्योगिक-अन्तर्जालस्य बृहत्-प्रमाणेन अनुप्रयोगः प्राप्तः अस्ति । प्रान्ते 2,500 तः अधिकाः 5g+ औद्योगिक-अन्तर्जाल-अनुप्रयोग-परियोजनाः सन्ति, तथा च, उत्तम-अनुप्रयोग-संभावनाभिः, सशक्त-प्रदर्शन-वाहन-प्रभावैः च सह औद्योगिक-मापदण्डानां बहूनां सङ्ख्या उद्भूताः सन्ति २०२३ तमे वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य ५जी-कारखानानां सूचीयां प्रान्ते ३० परियोजनाः चयनिताः भविष्यन्ति, ये संख्यायां देशे तृतीयस्थानं प्राप्नुवन्ति, ५जी+औद्योगिक-अन्तर्जाल-एकीकरण-अनुप्रयोगस्य व्यापक-स्तरः च शीर्ष-पञ्चसु स्थानं प्राप्स्यति देशे ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया