समाचारं

अद्य आरभ्य ताओबाओ वीचैट् मार्गेण भुक्तिं कर्तुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् ५ दिनाङ्के ताओबाओ इत्यनेन wechat भुगतानक्षमतानां योजनस्य घोषणां कृत्वा घोषणा जारीकृता: उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् ताओबाओ wechat भुगतानक्षमतां योजयितुं योजनां करोति, यत् घोषणायाः सप्तदिनानन्तरं क्रमेण सर्वेषां ताओबाओ विक्रेतृणां कृते उद्घाटितं भविष्यति। अद्य प्रभावी भवति २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १२ दिनाङ्कात् प्रभावी भविष्यति ।

उपर्युक्तसेवासु वृद्धेः आधारेण ताओबाओ इत्यनेन तदनुसारं स्वस्य मञ्चनियमानां उन्नयनं कृतम् अस्ति मुख्यपरिवर्तनानि निम्नलिखितरूपेण सन्ति : भुगतानसेवाप्रदातृभिः सह सम्बद्धानि नामानि, खातानि, शेषं, लेनदेनराशिः अन्ये च अभिव्यक्तिः एकीकृताः सन्ति, "भुगतानसंस्था" इति मानकीकृताः च सन्ति , "भुगतानलेखः", तथा "भुगतानलेखशेषः" , "आदेशव्यवहारराशिः" इति ।

तदनन्तरं संवाददाता ज्ञातवान् यत् अधुना यावत् अलिपे अद्यापि भुगतानपृष्ठे "प्राथमिकता" भुगतानचैनलः अस्ति, परन्तु केचन व्यापारिणः पूर्वमेव wechat भुक्तिं समर्थयन्ति ज्ञातव्यं यत् यदि भवान् wechat payment चिन्वतु तर्हि उपयोक्त्रेण "payment method selection" - "wechat payment" इति प्रविष्टुं पृष्ठे "change" इति क्लिक् कर्तुं आवश्यकम् अस्ति - भुगतानं कर्तुं "wechat payment" इति

अस्य प्रतिक्रियारूपेण ताओबाओ इत्यस्य आधिकारिकग्राहकसेवायाः प्रतिक्रियारूपेण उक्तं यत् उपभोक्तृपक्षे wechat भुगतानं सक्रियीकरणस्य आवश्यकता नास्ति एकदा मञ्चव्यापारिणां wechat भुक्तिक्षमता सक्रियताम् अवाप्नोति तदा इदानीं कृते स्वयमेव प्रभावी भविष्यति , कृपया भुगतानपृष्ठं पश्यन्तु। तस्मिन् एव काले एकस्य ताओबाओ-व्यापारिणः एकः कर्मचारी अपि अवदत् यत् ते सम्प्रति बैच-रूपेण आमन्त्रणानि स्वीकुर्वन्ति, अद्यापि विशिष्टः उद्घाटनसमयः नास्ति इति।

स्रोतः : झेङ्गगुआन न्यूज, टेन्सेन्ट न्यूज

प्रतिवेदन/प्रतिक्रिया