समाचारं

युक्रेनदेशाय पाश्चात्यशस्त्राणां उपयोगेन रूसदेशे गहनतया आक्रमणं कर्तुं अनुमोदनं? रूसी चेतावनी : प्रतिक्रियां दास्यति!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:15
११ सितम्बर् दिनाङ्के स्थानीयसमये ब्रिटिश- "गार्जियन" इत्यनेन ब्रिटिश-सर्वकारस्य स्रोतांसि उद्धृत्य ज्ञापितं यत् (पश्चिमे) युक्रेन-देशः रूसी-मुख्यभूमि-आक्रमणार्थं "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्र-प्रयोगस्य अनुमतिं दातुं निश्चयं कृतवान् रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः ११ दिनाङ्के अवदत् यत् रूसदेशस्य गहनक्षेत्रेषु प्रहारार्थं कीव-राज्यस्य पाश्चात्यशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं विचारयितुं वाशिङ्गटनस्य वक्तव्यं अमेरिका-देशस्य कृते एव अधिकं जोखिमं जनयिष्यति |.
समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् पूर्वं उक्तवान् यत् सः युक्रेनदेशं रूसस्य गहनक्षेत्रेषु आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं विचारयति।
रियाब्कोवः पत्रकारैः सह उक्तवान् यत् एतत् मनोवैज्ञानिकयुद्धस्य भागः अस्ति, यत् संकरयुद्धस्य भागः अस्ति ।
रायबकोवस्य मतं यत् एतादृशानि वचनानि रूसदेशं मनोवैज्ञानिकरूपेण प्रभावितं कर्तुं प्रयतन्ते, युक्रेनदेशे रूसस्य लक्ष्यं प्राप्तुं बाधितुं च प्रयतन्ते।
"अस्माभिः अवलोकितानां अन्येषां एस्केलेटरी-संकेतानां कार्याणां च इव एतत् कथनं अस्माकं मार्गं न परिवर्तयिष्यति अपितु अमेरिका-देशस्य एव तस्य मित्रराष्ट्रानां, ग्राहकानाम्, वार्डानां च कृते जोखिमान्, खतरान् च वर्धयिष्यति" इति सः अवदत्
सः अवदत् यत् यदि अमेरिकादेशः स्वस्य सुरक्षां सुदृढं कर्तुं आशां करोति तर्हि एतादृशान् "उत्तेजकव्यवहारं" स्थगयितव्यं, शस्त्राणि न प्रदातव्या, कीव-नगरं च एतादृशानि उपायानि कर्तुं न प्रेरयितव्याः येन द्वन्द्वः अधिकं व्यापकः भवितुम् अर्हति इति
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं उक्तवान् यत् नाटो-प्रतिनिधिभिः रूसस्य अन्तः गभीरं लक्ष्यं प्रहारयितुं कीव-राज्येन प्रदत्तानां क्षेपणास्त्र-प्रणालीनां उपयोगं कर्तुं अनुमतिं दातुं योजनानां विषये चर्चायां नाटो-प्रतिनिधिभिः स्पष्टतया चिन्तनीयं यत् "ते किं क्रीडन्ति" इति।
सम्पादकः : प्रशंसक यानफेई
सम्पादकः झू वेनहाओ
प्रतिवेदन/प्रतिक्रिया