समाचारं

याङ्ग मि इत्यस्य ३८ तमे जन्मदिने डिलिरेबा इत्यनेन ११ वर्षाणि यावत् आशीर्वादः प्रेषितः, मित्रं लियू शिशी च सन्देशं स्थापितवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के अभिनेत्री याङ्ग मी स्वस्य ३८तमं जन्मदिनम् आचरितवती यत् मनोरञ्जन-उद्योगे बहवः मित्राणि सन्देशद्वारा जन्मदिनस्य शुभकामना: प्रेषितवती, येन तस्याः उत्तम-लोकप्रियतां दर्शितवती । अर्धरात्रेः अनन्तरमेव याङ्ग मी इत्यस्य स्टूडियो जन्मदिनस्य शुभकामनाः समये एव प्रेषितवान् यत् "भवन्तः सुखिनः सुखिनः च भवन्तु, भवन्तः च सदा जीवन्तु" इति ।

तदनन्तरं स्टूडियो इत्यनेन तस्याः अभिनन्दनार्थं सुन्दराणां छायाचित्राणां श्रृङ्खला अपि प्रकाशिता, येन नेटिजनानां मध्ये उष्णविमर्शाः आरब्धाः ।

पूर्वकम्पनीकलाकारः दिलराबाः अर्धरात्रे याङ्गमी इत्यस्य जन्मदिनम् आयोजयितुं सन्देशं स्थापितवान् यत्, "सुन्दरस्य याङ्ग मी इत्यस्य जन्मदिनस्य शुभकामना! बहु सुखं सौन्दर्यं च पश्चात् याङ्ग मी अपि टिप्पणीक्षेत्रे उपस्थितः अभवत्, उत्तरं च दत्तवान् यत् "धन्यवादः," इति! baby! everything is fine!" it is reported that , एतत् 11तमं वर्षं यत् dilraba इत्यनेन yang mi इत्यस्य कृते पोस्ट् कृतम् अस्ति।

पूर्वं तौ बहुषु नाटकेषु मिलित्वा कार्यं कृतवन्तौ, यथा "माइक्रो एरा", "द लेजेण्ड् आफ् एन्शियन्ट् स्वर्ड्स्", "पुलिंग स्टार्स्", "थ्री लाइव्स्, थ्री वर्ल्ड्स, टेन् माइल्स् आफ् पीच ब्लॉसम्" इत्यादिषु । तदनन्तरं # digireba इति कार्यक्रमः याङ्ग मि इत्यस्य जन्मदिनम् एकादशवर्षं यावत् आचरति, ततः सः उष्णः अन्वेषणविषयः अभवत् ।

निर्देशकः यू झेङ्ग्जे इत्यनेन हिट् नाटकस्य "पैलेस लॉक्ड् हार्ट्" इत्यस्य "किङ्ग्चुआन्" इत्यस्य स्थिरं स्थापितं, तस्य शुभकामना च दत्ता यत् "जन्मदिनस्य शुभकामना, "पैलेस" नेत्रपलायने बहुवर्षेभ्यः अस्ति।

अभिनेता लियू शिशी अपि अपराह्णे जन्मदिनस्य शुभकामनाम् प्रेषितवान्: मम प्रियं xiaomi जन्मदिनस्य शुभकामना~ स्वस्थः, सुरक्षितः, सुखी च, amo amo amo. "legend of sword and fairy iii" इत्यस्मिन् द्वयोः सहकार्यस्य माध्यमेन मिलित्वा नाटके क्रमशः "tang xuejian" तथा "solanum solanum" इत्येतयोः भूमिकां निर्वहणं कृतम् अस्य नाटकस्य कारणेन उद्योगे अपि सुहृदः अभवन्

सार्वजनिकसूचनाः दर्शयन्ति यत् याङ्ग मी इत्यस्य जन्म १९८६ तमे वर्षे सितम्बर्-मासस्य १२ दिनाङ्के बीजिंग-नगरे अभवत् ।सा मुख्यभूमिचीनदेशे चलच्चित्र-दूरदर्शन-अभिनेत्री, पॉप-गायिका, चलच्चित्र-दूरदर्शन-निर्माता च अस्ति २००५ तमे वर्षे याङ्ग मी बीजिंग-चलच्चित्र-अकादमीयाः प्रदर्शनविभागस्य स्नातकवर्गे प्रवेशं प्राप्तवान् । २००६ तमे वर्षे जिन् योङ्गस्य युद्धकलानाटके "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्मिन् गुओ क्षियाङ्ग इत्यस्य भूमिकायाः ​​कारणात् सा प्रमुखतां प्राप्तवती । तस्य प्रतिनिधिकृतीनां मध्ये "त्रिजीवनं, त्रयः जगतः, आड़ूपुष्पस्य दशमाइलः", "गोङ्गलॉक् हार्टजेड्", "लिटिल् टाइम्स्", "लेजेण्ड् आफ् स्वर्ड एण्ड् फेयरी iii", "एन्शियन्ट् तलवार एण्ड् स्ट्रेन्ज टेल्स" इत्यादयः सन्ति ।

स्रोतः- रेड स्टार न्यूज व्यापक

प्रतिवेदन/प्रतिक्रिया