समाचारं

स्पेसएक्स् इत्यस्य पोलारिस् डॉन् इति मिशनं मानवतायाः प्रथमं व्यावसायिकं अन्तरिक्षयात्रां सफलतया सम्पन्नं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १२ सितम्बर् दिनाङ्के ज्ञापितं यत् १२ सितम्बर् दिनाङ्के बीजिंगसमये रात्रौ ८ वादने स्पेसएक्स् इत्यनेन उक्तं यत् "पोलारिस् डॉन" इति अन्तरिक्षयात्रायाः अभियानं सम्पन्नम् अस्ति, यत् प्रथमवारं वाणिज्यिक-अन्तरिक्षयात्रिकाः वाणिज्यिक-अन्तरिक्षयानात् अन्तरिक्षयात्रां सम्पन्नवन्तः

अन्तरिक्षयात्रायाः संचालनं पोलारिस् डॉन् मिशनस्य अन्तरिक्षयात्रिकौ जेरेड् आइजैक्मैन्, सारा गिलिस् च कृतवन्तः ।spacex इत्यस्य नूतनस्य अन्तरिक्षसूटस्य परीक्षणार्थं डिजाइनं कृतम्।

आईटी हाउस् इत्यनेन अवलोकितं यत् पूर्वसमये ६:०१ वादने आइजैक्मैन् गिलिस् च अन्तरिक्षयात्रायाः सज्जतां कर्तुं आरब्धवन्तौ । ते स्वस्य सर्वाणि उपकरणानि परीक्ष्य स्पेसएक्स् एक्स्ट्रावेहिकुलर एक्टिविटी सूट् धारयन्ति स्म । चतुर्णां अपि अन्तरिक्षयात्रिकाणां सूटं अवश्यं धारयितव्यं यतः ईवा तान् बाह्य-अन्तरिक्षस्य वातावरणे प्रकाशयति । द्वारं उद्घाटयितुं पूर्वं केबिनं शुद्धेन प्राणवायुना पूरितम् आसीत् यत् तंगतायाः जाँचः भवति स्म, ततः अन्तरिक्षयानस्य अन्तः वायुः निष्कासितः, आइजक्मैन् च द्वारं उद्घाटितवान् ड्रैगन-अन्तरिक्षयानस्य कॅमेरा पृष्ठभूमिरूपेण पृथिवीं कृत्वा तस्य आकृतिं गृहीतवान्, ततः सः यथानियोजितं चलव्यायामानां श्रृङ्खलां कृतवान्, यत् स्पेसएक्स् इत्यस्य नूतनस्य बाह्यवाहनक्रियाकलापसूटस्य परीक्षणार्थं विनिर्मितम् आसीत्, ततः पूर्वं ड्रैगन-अन्तरिक्षयानं प्रति प्रत्यागत्य "पृथिव्यां पुनः आगत्य अस्माकं बहु कार्यं वर्तते" इति सः अवदत्, "किन्तु इतः जगत् एतावत् सिद्धं दृश्यते" इति ।

पश्चात् स्पेसएक्स्-इञ्जिनीयरा सारा गिलिस् अपि चल-अभ्यासं कर्तुं बहिः गता । स्वस्य कार्यं सम्पन्नं कृत्वा दलेन हैच् पिधाय ड्रैगन-अन्तरिक्षयानस्य पुनः दबावः कृतः । निरीक्षणं कृत्वा लीकेजः नास्ति इति पुष्टिः कृत्वा अन्तरिक्षयात्रायाः अभियानं आधिकारिकतया समाप्तम् ।

स्पेसएक्स् इत्यस्य वाणिज्यिक-अन्तरिक्ष-अन्वेषणे एषा महत्त्वपूर्णा माइलस्टोन् अस्ति, एतेन नूतन-अन्तरिक्ष-सूटस्य कार्यक्षमतायाः सफलतया सत्यापनम् अभवत्, भविष्ये अधिकजटिल-अन्तरिक्ष-मिशनस्य आधारः अपि स्थापितः