समाचारं

डिङ्ग ज़्यूएक्सियाङ्ग् २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला-वैश्विक-सेवा-व्यापार-शिखरसम्मेलने भागं गृहीत्वा मुख्यभाषणं कृतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(समाचारजालम्): २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला वैश्विकसेवाव्यापार-शिखरसम्मेलनं १२ दिनाङ्के बीजिंग-नगरे आयोजितम्। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः बीजिंगनगरपालिकासमितेः सचिवः च यिन ली इत्यनेन शिखरसम्मेलने राष्ट्रपतिस्य शी जिनपिङ्गस्य अभिनन्दनपत्रं पठितम्। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः राज्यपरिषदः उपप्रधानमन्त्री च डिङ्ग ज़्यूएक्सियाङ्गः शिखरसम्मेलने उपस्थितः भूत्वा मुख्यभाषणं कृतवान्।

डिंग ज़ुएक्सियाङ्ग इत्यनेन उक्तं यत् राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन ciftis इत्यत्र महत्त्वपूर्णानि वीडियो भाषणानि प्रदत्तानि अथवा cift इत्यस्मै षड् वर्षाणि यावत् अभिनन्दनपत्राणि प्रेषितानि, यत् उच्चस्तरीय उद्घाटनस्य माध्यमेन उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं चीनस्य दृढसंकल्पं पूर्णतया प्रतिबिम्बयति। नूतनयुगात् आरभ्य चीनदेशः बहिः जगतः कृते उच्चस्तरीयं उद्घाटनं प्रबलतया प्रवर्धितवान्, सेवाउद्योगस्य सेवाव्यापारस्य च मुक्तं नवीनं च विकासं त्वरितवान्, उल्लेखनीयफलं च प्राप्तवान्

डिङ्ग ज़्यूएक्सियाङ्ग् इत्यनेन चीनदेशः सेवाउद्योगे सेवाव्यापारे च सहकार्यं निरन्तरं गहनं कर्तुं सर्वैः पक्षैः सह कार्यं कर्तुं इच्छति इति बोधयति। मुक्तविकासस्य नूतनावकाशान् संयुक्तरूपेण साझां कुर्वन्तु तथा च देशे सर्वत्र सीमापारसेवाव्यापारस्य ढाल-उद्घाटनं निरन्तरं प्रवर्धयन्तु। नवीनतायाः विकासस्य च नूतनानां चालकशक्तीनां संयुक्तरूपेण संवर्धनं करणीयम्, तथा च सेवासु अङ्कीकरणस्य, बुद्धिमत्तास्य, हरितीकरणस्य च प्रक्रियां त्वरितुं। सुपर-बृहत्-बाजारे नूतनस्थानस्य संयुक्तरूपेण विस्तारं कुर्वन्तु तथा च सेवाव्यापारस्य उच्चस्तरीयविनिर्माणस्य च एकीकृतविकासं प्रवर्धयन्तु। संयुक्तरूपेण सहकार्यस्य विकासस्य च नूतनं वातावरणं निर्मायताम्, स्वतन्त्रं उद्घाटनं विस्तारं कुर्वन्तु, अल्पविकसितदेशेभ्यः एकपक्षीयं उद्घाटनं च कुर्वन्तु।

जॉर्जियादेशस्य प्रथमः उपप्रधानमन्त्री दविताशविली विश्वबौद्धिकसंपदासङ्गठनस्य महानिदेशकः च डेङ्ग होङ्गसेन् च शिखरसम्मेलने भागं गृहीत्वा आर्थिकसहकारविकाससङ्गठनस्य महासचिवः कोलमैन् इत्यनेन भिडियोद्वारा भाषणं कृतम्।

शिखरसम्मेलनस्य आरम्भात् पूर्वं डिङ्ग ज़्यूएक्सियाङ्ग्, यिन ली च मिलित्वा सिफ्टिस् प्रदर्शनीभवनस्य निरीक्षणं कृत्वा प्रदर्शनीकम्पनीनां प्रमुखैः सह संवादं कृतवन्तौ डिङ्ग ज़ुएक्सियाङ्ग इत्यनेन उक्तं यत् चीनस्य उद्घाटनस्य द्वारं केवलं व्यापकतया विस्तृततया उद्घाटितं भविष्यति, तथा च विश्वस्य सर्वेभ्यः कम्पनयः चीनदेशे निवेशं कर्तुं व्यापारं च आरभ्य स्वागतं कुर्वन्ति, येन चीनस्य विकासस्य अवसरान् साझां कुर्वन्तः उत्तमविकासः, विकासः च भवति।