समाचारं

यदि अभियोजनपक्षस्य अपर्याप्तसाक्ष्यं भवति तर्हि के वेन्झे "अग्नौ फीनिक्स" भविष्यति वा? झेङ्ग लिवेन् - अन्यथा भवन्तः अवश्यमेव म्रियन्ते।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयेन जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणं कृतम् इति सूचना अभवत् यत् कुओमिन्टाङ्ग-अध्यक्षस्य के वेन्झे-इत्यस्य यूएसबी-फ्लैश-ड्राइव्-इत्यत्र अभिलेखितस्य "२०२२/११/१ जिओ शेन् १५०० शेन् किङ्ग्जिंग्" इत्यस्य अर्थस्य उत्तरं दातुं के वेन्झे इत्यस्याः प्रश्नोत्तरं कृतम् १० दिनाङ्के, वेइजिन् समूहस्य अध्यक्षस्य च ११ दिनाङ्के प्रातःकाले द्वितीयवारं प्रश्नोत्तरं कृतम् । कुओमिन्टाङ्गस्य पूर्वप्रतिनिधिः झेङ्ग लिवेन् इत्यनेन उक्तं यत् के वेन्झे इत्यस्य प्रकरणस्य कुञ्जी अभियोजनपक्षेण संगृहीताः प्रमाणाः तस्य दोषीत्वं दातुं पर्याप्ताः सन्ति वा इति विषये निर्भरं भवति। यदि अन्ते अभियोजकस्य हस्ते प्रमाणं नास्ति तर्हि एतावता दुःखस्य अपमानस्य च अनन्तरं के वेन्झे "अग्नौ फीनिक्स" इव भविष्यति, बहु अप्रत्याशितशक्तिं प्राप्स्यति, परन्तु अन्यथा सः निःसंदेहं म्रियते।

अस्य विषयस्य प्रतिक्रियारूपेण झेङ्ग लिवेन् ११ दिनाङ्के अवदत् यत् यदि के वेन्झे परीक्षां सहितुं शक्नोति तर्हि वास्तविकं सुवर्णं अग्निना न बिभेति, येन सिद्धं भवति यत् अभियोजकस्य तस्य अपराधं कर्तुं कोऽपि बहाना नास्ति, तस्य हस्ते प्रमाणं नास्ति। तस्मिन् क्रमे के वेन्झे इत्यनेन एतावत् दुःखं, अपमानं च गत्वा सः "अग्नौ फीनिक्सः" इव भविष्यति, अतीव शक्तिशालिना च पुनः उच्छ्रितः भविष्यति । मूलतः के वेन्झे इत्यस्य राजनैतिकजीवनं मृत्युमार्गे आसीत्, सः पुनः जीवितुं शक्नोति यदि सः जीवितुं शक्नोति तर्हि के वेन्झे राजनैतिकदृष्ट्या बहु अप्रत्याशितशक्तिं प्राप्नुयात् परन्तु यदि तस्य विपरीतम् आसीत् तर्हि अवश्यमेव अवश्यं म्रियन्ते, तस्य मृत्युः न खेदजनकः स्यात्।

झेङ्ग लिवेन् इत्यनेन उक्तं यत् यदा अभियोजकः के वेन्झे इत्यस्य स्थानान्तरणं कृतवान् तदा सः कारागारस्य वस्त्राणि, नीलवर्णीयं श्वेतञ्च कर्षणं, हस्तकपाटं च धारयितुं कथितः। यतो हि साधारणबन्दीनां व्यवहारः एषः एव, अभियोजनपक्षस्य "कानूनीरूपेण" एतस्य विषये कोऽपि समस्या नास्ति, परन्तु के वेन्झे ताइवानस्य मुख्यविपक्षदलस्य अध्यक्षः इति कारणतः समाजात् महती चिन्ता उत्पन्ना किं पृष्टव्यं यत् अभियोजकाः प्रकरणस्य स्पष्टतायाः पूर्वं के वेन्झे इत्यस्मै किञ्चित् शिष्टाचारं दातुं विचारितवन्तः, येन समाजे अनावश्यकं सम्मुखीकरणं अशान्तिं च न भवति परन्तु स्पष्टतया अभियोजकाः एवम् न चिन्तितवन्तः।

झेङ्ग लिवेन् इत्यनेन अपि विश्लेषणं कृतम् यत् ताइवानस्य अभियोजकाः के वेन्झे इत्यस्य निरोधात् एव हस्तकपाटं कृत्वा ताइपे निरोधकेन्द्रे स्थानान्तरणं कृतवन्तः प्रथमः अभिप्रायः के वेन्झे इत्यस्य क्रोधः भवितुम् अर्हति। यतः के अतीव उच्चस्तरीयः मनोवृत्तिः अस्ति, अभियोजकस्य प्रतिरोधं करोति, अभियोजकस्य उपरि अपि क्रमेण आरोपं करोति । परन्तु एतत् तावत् सरलं न स्यात्, परन्तु अभियोजकः मन्यते स्म यत् के वेन्झे जघन्यअपराधस्य दोषी अस्ति, अतः तस्य प्रति एतादृशं व्यवहारः सम्यक् आसीत् ।

के वेन्झे "राजनैतिकरूपेण हत्या" भविष्यति वा इति विषये झेङ्ग लिवेन् इत्यनेन विश्लेषितं यत् केवलं एतत् द्रष्टुं शक्यते यत् के वेन्झे परीक्षां सहितुं न शक्नोति। इदानीं के निरुद्धः अस्ति, ताइवानस्य अभियोजकाः अपि के वेन्झे इत्यस्य संदिग्धवित्तीयप्रवाहं अन्वेष्टुं यथाशक्ति प्रयतन्ते। ताइवानस्य मीडिया-समाचाराः सर्वत्र उड्डीयन्ते अन्ते समस्यायाः मूलं अद्यापि अस्मिन् विषये निर्भरं भवति यत् न्यायालये अभियोजनपक्षेण च आनीताः प्रमाणाः के वेन्झे-इत्यस्य दोषीत्वं दातुं अपर्याप्ताः सन्ति वा इति।(straits herald ताइवानस्य संवाददाता lin jingxian)