समाचारं

कारबाजारे एकः बृहत् सौदाः!सरकारीप्रतिस्थापनसहायता प्लस् निर्मातासहायता, अधुना कारस्य प्रतिस्थापनस्य उत्तमः समयः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 12 सितम्बर(रिपोर्टरः ताङ्ग जीकिओङ्गः प्रशिक्षुः पेङ्ग शियुः च) येषां उपभोक्तृणां कृते अद्यतनकाले स्वकारं परिवर्तयितुं चिन्तितम् अस्ति, तेषां कृते अधुना एव चालनं कर्तुं सम्यक् समयः अस्ति। न केवलं हुनान्-नगरे कार-व्यापार-अनुदानस्य नूतनः दौरः अस्ति, यत्र अधिकतमं अनुदानं २०,००० यावत् भवति, वर्षस्य प्रथमार्धात् महती वृद्धिः, प्रमुखकार-ब्राण्ड्-आदिषु प्रतिस्थापन-सहायता-नीतयः अपि सन्ति दलम् ।
सरकारी प्रतिस्थापनसहायता : अधिकतमं २०,००० युआन् अनुदानम्
अधुना एव हुनानस्य नूतनस्य दौरस्य कारव्यापारनीतिविवरणं आधिकारिकतया प्रकाशितम्, यत्र स्क्रैपिंगस्य नवीकरणस्य च अधिकतमं २०,००० युआन् अनुदानं, प्रतिस्थापनस्य नवीकरणस्य च अधिकतमं १४,००० युआन् अनुदानं च अस्ति
ये व्यक्तिः प्रतिस्थापनस्य अद्यतनसहायतायाश्च अस्य दौरस्य आवेदनशर्ताः पूरयन्ति ते २० सितम्बर् २०२४ दिनाङ्के १०:०० वादनतः १० जनवरी २०२५ दिनाङ्के २४:०० वादनपर्यन्तं क्लाउड् क्विक पास मञ्चस्य "हुइगोउ क्षियाङ्गचे" सब्सिडी आवेदन पोर्टल् मध्ये प्रवेशं कर्तुं शक्नुवन्ति आवेदनपत्रं दातुं।
टिप्पणी : अनुदानस्य नूतनः दौरः अतीव शक्तिशाली अस्ति, मूलतः वर्षस्य प्रथमार्धस्य तुलने दुगुणाधिकः अस्ति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् ये कारस्वामिनः पूर्वं स्क्रैपिंग अथवा प्रतिस्थापनार्थं आवेदनं कृतवन्तः ते नूतनानां अनुदानमानकानां उल्लेखं कृतवन्तः, यत् अतीव मार्मिकम् अस्ति।
ब्यूक् : ४५,००० पर्यन्तं प्रतिस्थापनसहायता
सितम्बरमासे ब्यूक इत्यनेन आधिकारिकतया सीमितसमयस्य छूटस्य आयोजनस्य आरम्भस्य घोषणा कृता यत् ३० सितम्बरपर्यन्तं स्थास्यति।ब्यूक वेरानो प्रो, ई५, जीएल८ ईएस लु ज़ुन्, एन्विजन प्लस्, रीगल इत्यादीनां मॉडलानां क्रयणसमये भवान् सीमितसमयस्य व्यापक छूटस्य आनन्दं लब्धुं शक्नोति .
तेषु ब्युइक् रीगल नग्नकारः १०९,९०० युआन् इत्येव न्यूनात् आरभ्यते, २०% पूर्वभुक्तिं ६० मासस्य न्यूनव्याजदरेण च आनन्दं प्राप्नोति । buick e5 इत्यस्य कर्मचारिणां मित्राणां च मूल्यं rmb 159,900 तः आरभ्यते, यस्य प्रतिस्थापनसहायता rmb 26,000 पर्यन्तं भवति प्रथमस्य गैर-व्यावसायिकस्वामिनः सम्पूर्णस्य वाहनस्य आजीवनं वारण्टी अस्ति तथा च असीमितमाइलेजयुक्तानि त्रीणि विद्युत्वाहनानि सन्ति
buick gl8 es lu zun 100,000 युआन् पर्यन्तं व्यापकं छूटं प्राप्नोति, यत्र पूर्णक्रयकरसहायता, 45,000 युआनपर्यन्तं प्रतिस्थापनसहायता, अन्येषां विन्यासानां कृते आधा क्रयकरः च अस्ति ये कारस्वामिनः नूतनं gl8 lu zun phev इत्येतत् क्रियन्ते ते द्वितीयतः पञ्चमवर्षपर्यन्तं buick ब्राण्ड् इत्यस्य कस्यापि मॉडलस्य आदानप्रदानार्थं भण्डारं प्रति प्रत्यागत्य 30,000 युआन् मूल्यसंरक्षणसहायतां प्राप्नुयुः।
टिप्पण्याः : संयुक्तोद्यमब्राण्ड्-समूहानां जीवनं खलु अतीव कठिनं भवति, मूल्यानि बहुवारं पतन्ति । रीगलस्य नग्नमूल्यं ११०,००० युआन् इत्यस्मात् न्यूनं जातम् अस्ति भवान् अवश्यं जानाति यत् एतत् मध्यतः उच्चस्तरीयं सेडान् अस्ति। ब्युइक् व्यावसायिक एमपीवी क्षेत्रे बहुवर्षेभ्यः एकाधिकारस्थानं धारयति, अधुना तस्य प्रतिस्थापनप्रयासाः अद्यापि अतीव आकर्षकाः सन्ति ।
faw-volkswagen: tanyue इत्यस्य मूल्यं सीमितकालं यावत् १३९,८०० युआन् तः आरभ्यते
faw-volkswagen इत्यनेन सितम्बरमासे सीमितसमयस्य प्रचारः आरब्धः, यत्र मगोटन, सगितार, बोरा, लञ्जिङ्ग्, लन्क्सुन इत्यादीनां नूतनपीढीनां कृते बहुविधाः छूटाः प्रारब्धाः सर्वे मॉडल् 31,000 पर्यन्तं प्रतिस्थापनसहायतां (राष्ट्रीयसहायतासहितं) आनन्दं प्राप्तुं शक्नुवन्ति पुरातनेषु व्यापारं कुर्वन् उपभोक्तारः न्यूनमूल्येन धनस्य महतीं मूल्यं युक्तानि उच्चगुणवत्तायुक्तानि काराः क्रेतुं शक्नुवन्ति।
तेषु तन्युए इत्येतत् प्राधान्यमाडलमध्ये अन्यतमम् अस्ति, यस्य सीमितसमयमूल्यं १३९,८०० युआन् तः आरभ्यते, सीमितसमयमूल्यं च १८९,८०० युआन् तः आरभ्यते, ५०% पर्यन्तं क्रयकरसहायतायुक्तं, अन्तिमतिथिः च ३० सितम्बर् २०२४ अस्ति .
टिप्पणी : यद्यपि बहवः ब्राण्ड् मूल्ययुद्धेषु न प्रवृत्ताः इति दावान् कुर्वन्ति तथापि संयुक्तोद्यमब्राण्ड्-मूल्यानि बहुवारं न्यूनीकृतानि सन्ति, तेषां निवृत्तिः कर्तव्या अस्ति ।
saic volkswagen tuyue xinrui: मूल्यं 79,900 युआन् अस्ति
३० अगस्त दिनाङ्के चेङ्गडु ऑटो शो इत्यस्य समये एसएआईसी फोक्सवैगन तुयुए सिन्रुई इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् अस्ति यत् एतत् नूतनं कारं प्रवेशस्तरीयं कॉम्पैक्ट् एसयूवी इत्यस्य रूपेण स्थापितं अस्ति, यत् १.५एल तथा १.५टी शक्तिं प्रदाति आधिकारिकं सीमितसमयस्य मूल्यं ७९,९००-१०६,९०० युआन् अस्ति , official guidance मूल्यं 125,900-153,900 युआन् अस्ति। तुयुए सिन्रुई इत्यस्य शरीरस्य आकारः वर्तमानतुयुए इत्यस्मात् लघुः अस्ति तथा च तुयुए परिवारस्य नूतनप्रवेशस्तरीयसदस्यरूपेण कार्यं करिष्यति ।
फोक्सवैगन ब्राण्ड् कॉम्पैक्ट् एसयूवी इत्यस्य आरम्भिकमूल्यं ८०,००० युआन् इत्यस्मात् न्यूनं भवति, तथा च पावरट्रेन इत्यस्य आजीवनं वारण्टी भवति ।
टिप्पणी : नूतनकारस्य नियतमूल्येन प्रक्षेपणं दुर्लभं भवति, यत् संयुक्त उद्यमकारकम्पनीनां विक्रयस्य अनुसरणं कर्तुं दृढनिश्चयं दर्शयति।
प्रतिवेदन/प्रतिक्रिया