समाचारं

शेङ्गशु प्रौद्योगिक्याः मुख्यकार्यकारी अधिकारी ताङ्ग जियायुः : विडियो जनरेशन अद्यापि प्रारम्भिकपदे एव अस्ति, तथा च तकनीकी अटङ्काः दूरीकर्तुं सन्ति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:04
"ए.आइ टेक्नोलॉजी कम्पनी लिमिटेड (अतः शेङ्गशु टेक्नोलॉजी इति उच्यते) इत्यनेन मीडिया ओपन डे इवेण्ट् आयोजितः, एकः चलच्चित्रः दूरदर्शननिर्माता च साझां कुर्वन् उपर्युक्तं वक्तव्यं दत्तवान्।
बृहत् मॉडल् जनरेशन प्रौद्योगिक्याः विकासेन अधिकाधिकाः चलच्चित्रदूरदर्शननिर्मातारः स्वसृष्टौ एआइ प्रौद्योगिक्याः उपयोगं कर्तुं प्रयतन्ते तथापि अधुना यावत् अद्यापि बहवः वेदनाबिन्दवः सन्ति
“एआइ-जनित-वीडियाः अनियंत्रिताः भवन्ति, एकदा बहु-तत्त्वानि सन्ति चेत्, बहु-पात्राणि, स्थानिक-दृश्यानि च अवगन्तुं न शक्यन्ते” इति एआइ-चलच्चित्र-दूरदर्शन-निर्माता विक्की अवदत् देशविदेशयोः बहवः एआइ-चलच्चित्रदूरदर्शननिर्मातारः अवदन् यत् वास्तविकनिर्माणप्रक्रियायां सामान्यकोरसमस्या अपर्याप्तनियन्त्रणक्षमता अथवा स्थिरतायाः अभावः भवति, विशेषतः यदा जटिलदृश्यानि अन्तरक्रियाशीलदृश्यानि च सम्मिलिताः भवन्ति
यद्यपि एआइ-वीडियो-प्रतिरूपं निर्देशानाम् अनुसरणं कर्तुं उत्तमं प्रदर्शनं करोति तथापि निर्गम-परिणामाः अद्यापि अनिश्चिताः सन्ति, तथा च सन्तोषजनकं चित्रं जनयितुं बहुप्रयासाः भवितुं शक्नुवन्ति तदतिरिक्तं एआइ-जनितस्य मॉडलस्य अद्यापि कॅमेरा-गति-प्रकाशस्य छाया-प्रभावस्य, विस्तार-प्रक्रियाकरणस्य च दृष्ट्या सीमाः सन्ति, येन सम्पूर्णं सूक्ष्मं च नियन्त्रणं प्राप्तुं कठिनं भवति
शेङ्गशु प्रौद्योगिक्याः आधिकारिकतया अस्मिन् वर्षे ३० जुलै दिनाङ्के एआइ-जनितस्य विडियो मॉडलस्य प्रारम्भः अभवत् यत् निर्मातृणां कार्यक्षमतां सुधारयितुम् अधुना एव कम्पनी विडियो मॉडल् विडु इत्यस्य कार्यस्य उन्नयनं कृतवती अस्ति तथा च "विषयसन्दर्भः" इति कार्यं विमोचितवती अस्ति स्थिरताविषये सम्बोधनं कृत्वा, एतत् कस्यापि विषयस्य सुसंगतं जननं प्राप्तुं शक्नोति, येन विडियोजननं अधिकं स्थिरं नियन्त्रणीयं च भवति ।
"विषयसन्दर्भः" इति कार्येण उपयोक्तारः कस्यचित् विषयस्य चित्रं अपलोड् कर्तुं शक्नुवन्ति, विडु विषयस्य चित्रं ताडयितुं, वर्णकद्वारा दृश्यानि मनमानारूपेण स्विच् कर्तुं, समानविषयेण सह विडियो निर्गन्तुं च शक्नोति ।
११ सितम्बर् दिनाङ्के द पेपर टेक्नोलॉजी (www.thepaper.cn) इत्यस्य एकः संवाददाता शेङ्गशु टेक्नोलॉजी इत्यस्य आधिकारिकजालस्थलस्य विडु मञ्चे प्रवेशं कृत्वा विडियो जनरेशन इत्यस्य प्रयासं कृतवान् । अमेरिकनचलच्चित्रनटस्य लियोनार्डो डिकैप्रियो इत्यस्य त्रिविमचित्रं अपलोड् कृतवान्, तथा च "नील आकाशः", "मद्यस्य काचः", "टोस्ट्" इत्यादीन् कीवर्डं प्रविष्टवान्;
इनपुट शब्द: "नील आकाश", "मद्यकाच", "टोस्ट", आदि।
विडुना उत्पन्नं बिम्बं यथा भवति ।
00:04
जापानी एनिमे "युवा" इत्यस्य नायिकायाः ​​2d स्क्रीनशॉट् अपलोड् कृत्वा "धावन्", "विलम्बेन", "प्रातः" इत्यादीन् कीवर्डं प्रविशन्तु।
विडुना उत्पन्नं बिम्बं यथा भवति ।
00:04
शेङ्गशु प्रौद्योगिक्याः सहसंस्थापकः मुख्यकार्यकारी च ताङ्ग जियायुः एकस्मिन् साक्षात्कारे अवदत् यत् विडु इत्यस्य “विषयसन्दर्भः” कार्यं सम्प्रति विश्वस्य प्रथमा प्रौद्योगिकी अस्ति यस्याः सुसंगतजननक्षमता अस्ति शेङ्गशु-प्रौद्योगिक्याः मूलकार्यं बहुविध-बृहत्-माडल-निर्माणम् अस्ति । सः मन्यते यत् एआइ-वीडियो-प्रौद्योगिकी सर्वदा जनानां लघुसमूहस्य कृते साधनं न भविष्यति इति अनुमानं भवति यत् अस्मिन् वर्षे अन्ते एआइ-वीडियो-प्रौद्योगिकी जनसामान्येन लोकप्रियं भविष्यति, उपयोक्तारः च सहजतया तस्य उपयोगं कर्तुं शक्नुवन्ति।
शेङ्गशु प्रौद्योगिक्याः स्थापना मार्च २०२३ तमे वर्षे अभवत् ।कोर दलस्य सदस्याः सिंघुआ विश्वविद्यालयस्य कृत्रिमबुद्धिसंशोधनसंस्थायाः सन्ति मुख्यवैज्ञानिकः झू जूनः सिङ्घुआ विश्वविद्यालये प्राध्यापकः अस्ति सिङ्घुआ विश्वविद्यालयस्य भाषासंसाधनप्रयोगशाला तथा रुइलै इंटेलिजेन्स् इत्यस्य पूर्वकर्मचारिणः, टेनसेण्ट् यूतु लैब इत्यस्य वरिष्ठः उत्पादप्रबन्धकः।
द पेपर रिपोर्टर यू यान् तथा प्रशिक्षु वाङ्ग चुन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया