समाचारं

"द सिन्किंग आफ् द लिस्बन् मारू" चेङ्गडु रोड शो, फाङ्ग ली: चलचित्रं निर्माय प्रथमं भवन्तः स्वयमेव प्रभाविताः भवेयुः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सेप्टेम्बर् दिनाङ्के उच्चस्कोरिंग् आफ् द लिस्बन् मारू इति चलच्चित्रं सम्प्रति सिनेमागृहेषु दृश्यते, तत् चेङ्गडुनगरं रोड् शो कर्तुं आगतं । द्वितीयविश्वयुद्धकाले ब्रिटिशयुद्धबन्दीनां परिवहनं कुर्वतः जापानीयानां मालवाहकजहाजस्य डुबनस्य पूर्वं पश्चात् च ऐतिहासिकसत्यं पुनः स्थापयति, तथा च जले पतितानां मित्रराष्ट्रसैनिकानाम् उद्धाराय स्वप्राणान् जोखिमं कृत्वा झोउशान् मत्स्यजीविनां वीरकर्मणां स्मरणं करोति
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य निर्माता निर्देशकः च चेङ्गडु-नगरस्य मूलनिवासी फाङ्ग ली अस्ति सः समुद्री-इञ्जिनीयरः भूभौतिकशास्त्रज्ञः च अस्ति । एयिंग् १९५८ सिनेमा सिटी इत्यत्र वातावरणम् अतीव सजीवम् आसीत् यत् सः तस्मिन् दिने एकवारादधिकं चलच्चित्रं दृष्टवान् इति, "एतत् महान् चलच्चित्रं यत् महान् कथां कथयति। एतत् तावत् डङ्कर्कस्य चीनीयसंस्करणं नास्ति।" .
आयिंग् इत्यस्मिन् मुख्यनिर्मातारः प्रेक्षकैः सह छायाचित्रं गृहीतवन्तः
तत्र एकः युवा निर्देशकः अपि आसीत् यः इच्छति स्म यत् फाङ्ग ली किञ्चित् सल्लाहं ददातु इति । फाङ्ग ली इत्यनेन स्पष्टतया उक्तं यत्, "यदा काश्चन कथाः भावात्मकाः व्यञ्जनाः वा साझाः भवन्ति तदा वयं अश्रुपातं कुर्मः वा? किं वयं स्वयमेव स्पृशितुं शक्नुमः?" श्रोतृवर्ग। यथा "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य चलच्चित्रस्य एकः मूलः अभिप्रायः आसीत् यत् तेषां युद्धबन्दीनां परिवारैः वंशजैः च सह वार्तालापः करणीयः, तथैव प्रत्येकं हृदयविदारककथा जनान् रोदिति स्म सः तत् अभिलेखयितुम् अस्य इतिहासस्य एताः सत्यकथाः च अधिकाधिकजनैः सह साझां कर्तुं अर्हति।
रेड स्टार न्यूज रिपोर्टर झांग शिहाओ ली रुइफेंग सम्पादक सु जिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया