समाचारं

(आर्थिकपर्यवेक्षकः) चीनस्य बीमाउद्योगः पुनः “दशराष्ट्रीयविनियमानाम्” स्वागतं करोति, त्रीणि प्रमुखाणि केन्द्रीयकार्यं च स्पष्टीकरोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, बीजिंग, सितम्बर् १२ (सम्वादकः वाङ्ग एन्बो) चीनस्य राज्यपरिषद् अद्यैव "बीमा उद्योगस्य पर्यवेक्षणस्य सुदृढीकरणस्य, जोखिमानां निवारणस्य, उच्चगुणवत्तायुक्तविकासस्य च प्रवर्धनस्य विषये अनेकाः रायाः" (अतः परं "कतिपयमताः" इति उच्यन्ते) जारीकृतवती , बीमा उद्योगस्य कृते शीर्षस्तरीयः डिजाइनदस्तावेजः "राष्ट्रीयदशलेखाः" "अन्यस्य अद्यतनस्य स्वागतम्।"
बीमा उद्योगस्य कृते "राष्ट्रीयदशविनियमानाम्" पूर्वद्वयं संस्करणं क्रमशः २००६ तमे वर्षे २०१४ तमे वर्षे च जारीकृतम् । पूर्वेण प्रथमवारं राष्ट्रिय-अर्थव्यवस्थायां सामाजिकनिर्माणे च बीमा-उद्योगस्य स्थितिः स्पष्टीकृता, उत्तरेण तु सर्वकारस्य लोकसेवासुधारार्थं बीमायाः भूमिकायाः ​​विषये केन्द्रितं, बीमा-उद्योगस्य, तत्सम्बद्धानां क्षेत्रसुधारानाञ्च अन्तरक्रियायाः विषये बलं दत्तम् उद्योगस्य प्रभावस्य विकासे द्वयोः दस्तावेजयोः महत्त्वपूर्णा भूमिका अस्ति ।
वर्तमानस्थितेः प्रतिक्रियारूपेण "राष्ट्रीयदशलेखानां" नूतनसंस्करणं बीमाउद्योगस्य कृते "सशक्तपर्यवेक्षणं, जोखिमनिवारणं, उच्चगुणवत्तायुक्तविकासं च" इति त्रीणि केन्द्रीयकार्यं स्पष्टयति, तथा च समयसूचीं निर्धारयति:
२०२९ तमवर्षपर्यन्तं बीमा-उद्योगस्य कृते उच्चगुणवत्तायुक्तं विकासरूपरेखा प्रारम्भे निरन्तरं विस्तारितं कवरेजं, वर्धमानं व्यापकं संरक्षणं, सेवासु निरन्तरं सुधारं, स्थिरं संतुलितं च सम्पत्तिविनियोगं, पर्याप्तं सॉल्वेन्सी, तथा च सुदृढं प्रभावी च शासनं आन्तरिकनियन्त्रणं च भवति बीमानियामकव्यवस्था अधिका पूर्णा अभवत्, नियामकक्षमतायां प्रभावशीलतायां च महती उन्नतिः अभवत् । २०३५ तमे वर्षे बीमा-उद्योगस्य कृते मूलतः सम्पूर्ण-विपण्य-व्यवस्था, समृद्ध-विविध-उत्पाद-सेवा, वैज्ञानिक-प्रभावी-परिवेक्षणेन, सशक्त-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः च सह नूतनः परिदृश्यः निर्मितः भविष्यति
पर्यवेक्षणस्य सुदृढीकरणस्य जोखिमनिवारणस्य च दृष्ट्या "कतिपयमताः" बीमाबाजारप्रवेशस्य सख्यं नियन्त्रणं, बीमाउल्लङ्घनानां गम्भीरतापूर्वकं सुधारणं, बीमाउद्योगे जोखिमानां प्रभावीरूपेण क्रमेण प्रभावीरूपेण च निवारणं समाधानं च कर्तुं प्रस्तावन्ति
सीआईसीसी इत्यस्य शोधप्रतिवेदने सूचितं यत् "विकासः" "दृढपर्यवेक्षणेन जोखिमनिवारणेन च" सह असङ्गतः नास्ति । राज्यवित्तीयपर्यवेक्षणप्रशासनस्य स्थापनायाः अनन्तरं “बैङ्किंग-उद्योगस्य एकीकरणम्” मूल्यनिर्धारणव्याजदराणां न्यूनीकरणम् इत्यादीनां नीतीनां सङ्ख्यायां बीमा-उद्योगे अनुचित-प्रतिस्पर्धायां समये एव प्रभावीरूपेण सुधारः अभवत् तथा च सम्भाव्यव्याज-दर-जोखिमानां समाधानं कृतम् द्रुतविकासस्य अवधिपश्चात् उद्योगेन सम्मुखे आन्तरिकबाह्यवातावरणे परिवर्तनस्य आधारेण सशक्तपर्यवेक्षणेन जोखिमनिवारणेन च सम्बद्धानि नीतयः उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य दिशि गन्तुं महत्त्वपूर्णं चालकशक्तिं भविष्यन्ति।
बीमाउत्पादानाम् मूलसिद्धान्तः "सर्वस्य कृते एकः सर्वेषां च एकस्य कृते" अस्ति वास्तविक अर्थव्यवस्था।
"several opinions" इति अस्य विषये बहु लिखति । उदाहरणार्थं, जनानां आजीविकायाः ​​सेवां कर्तुं बीमा-उद्योगस्य क्षमतायां सुधारं कर्तुं तथा च सुधारं गभीरं कर्तुं बीमा-उद्योगस्य उद्घाटनं च केन्द्रीकृत्य, अधिकारिणः प्रलय-बीमा-संरक्षणस्य रूपं समृद्धं कर्तुं, नवीन-ऊर्जा-वाहन-वाणिज्यिक-बीमेन सह वाहन-बीमस्य व्यापक-सुधारं गभीरं कर्तुं प्रस्तावितवन्तः केन्द्रत्वेन, तृतीयस्तम्भपेंशनबीमायाः सक्रियरूपेण विकासः, उच्चगुणवत्तायुक्तविदेशबीमासमर्थनं च संस्थाः जीवनबीमायाः परिवारसंरक्षणं धनविरासतां च कार्यं कर्तुं कानूनीसंस्थाः शाखाश्च स्थापयितुं चीनदेशम् आगच्छन्ति। अनेकाः सामग्रीः प्रत्यक्षतया बीमाग्राहकानाम्, विपण्यस्य च चिन्तानां सम्बोधनं कुर्वन्ति ।
तदतिरिक्तं बीमानिधिषु दृढस्थिरतायाः, प्रतिचक्रीयतायाः, उच्चनिश्चयस्य च लक्षणं भवति, तथा च पूंजीबाजारस्य प्रौद्योगिकीनवाचारस्य च तत्कालस्य आवश्यकता "दीर्घकालीनधनम्" अस्ति चीनस्य पिंग एन् इत्यस्य मुख्यनिवेशपदाधिकारी डेङ्ग बिन् इत्यनेन विश्लेषणं कृतं यत् जीवनबीमायाः देयतानां दीर्घकालं भवति तथा च बृहत् पूंजीपरिमाणं भवति, यत् दीर्घकालीनपरियोजनानां कृते निरन्तरं वित्तीयसमर्थनं दातुं शक्नोति यत् एतत् विभिन्नपद्धतिभिः रणनीतिक उदयमानानाम् उद्योगानां प्रौद्योगिकीनिवेशानां च समर्थनं कर्तुं शक्नोति यथा इक्विटी निवेशः।
"कतिपयमताः" वास्तविक अर्थव्यवस्थायाः सेवायां बीमाउद्योगस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम् अपि केन्द्रीभवन्ति, यत्र बीमानिधिनां दीर्घकालीननिवेशलाभानां विषये बलं दत्तम् अस्ति दस्तावेजे प्रमुखराष्ट्रीयरणनीतीनां, प्रमुखक्षेत्राणां तथा च उच्चगुणवत्तायुक्तानां बेल्ट-सडक-उपक्रमानाम् जोखिमसंरक्षण-वित्तपोषण-आवश्यकतानां सक्रियरूपेण पूर्तये प्रस्तावः अस्ति नवीन उत्पादकशक्तियों के विकास आदि।
फुडान विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य जोखिमप्रबन्धनबीमाविभागस्य निदेशकः जू ज़ियान् इत्यस्य मतं यत् "कतिपयानि मताः" बीमायाः मुख्यकार्यं द्वयोः वर्गयोः सारांशं ददति: "जनानाम् आजीविकायाः ​​सुरक्षायाः सेवा" तथा "वास्तविक अर्थव्यवस्थायाः सेवा" इति। , बीमा उद्योगस्य कार्याणां सटीकबोधं प्रतिबिम्बयति अवगमनं वित्तस्य "पञ्च प्रमुखलेखैः" सह निकटसम्बन्धं गहनसम्बन्धं च प्रदर्शयति।
जू ज़ियान् इत्यस्य मतेन "जनानाम् आजीविकासुरक्षायाः सेवा" इत्यस्य सारः उत्पादानाम् सेवानां च एकीकृतविकासं प्रवर्तयितुं, बीमितस्य लाभस्य भावः अधिकं वर्धयितुं, बीमासंरक्षणस्य स्तरं गुणवत्तां च सुधारयितुम् अस्ति अर्थव्यवस्था" दीर्घकालीननिवेशस्य पूर्णतया उपयोगं कर्तुं बीमानिधिनां धैर्यं च कर्तुं भवति। पूंजीलाभाः प्रमुखराष्ट्रीयरणनीतयः प्रमुखक्षेत्राणि च, प्रौद्योगिकीनवाचारं आधुनिक औद्योगिकव्यवस्थां च ठोसपृष्ठपोषणं प्रदास्यन्ति। सः मन्यते यत् "कतिपयमताः" बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासाय नूतनं नीतिदीपं भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया