समाचारं

हू मेइ इत्यस्य चलच्चित्रं "ए ड्रीम आफ् रेड मैनशन्स्: ए ब्यूटीफुल् मैरिज" इति धान्यस्य विरुद्धं गत्वा शिक्षकदिने चलच्चित्रदर्शनस्य उन्मादं प्रेरयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४० तमे शिक्षकदिवसस्य समये एकं विवादास्पदं चलच्चित्रं - हू मेइ इत्यस्य "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य संस्करणम् अप्रत्याशितरूपेण परिवर्तयितुं आरब्धम्, येन बहवः शिक्षकाः छात्राः च चलच्चित्रं द्रष्टुं सिनेमागृहं गन्तुं उन्मादं प्रेरितवन्तः अस्य चलच्चित्रस्य प्रदर्शनात् आरभ्य दुर्भाग्यपूर्णम् अस्ति । चलच्चित्रस्य प्रदर्शनात् पूर्वं "हैक" कृतम् आसीत् । केचन नेटिजनाः चलचित्रं अपि न दृष्ट्वा जानी-बुझकर अपमानजनकलेखान् अपि लिखितवन्तः । किं च, चलच्चित्रे अभिनेत्री रोदनस्य जमेन दृश्यं जानी-बुझकर बदनामी कृत्वा इलेक्ट्रॉनिक-फोटो-रूपेण निर्मितवती यत् सम्पूर्णं अन्तर्जालं कवरं कृतवान् एषा कार्य-माला प्रेक्षकाणां चलच्चित्र-दर्शनस्य उत्साहं भृशं मन्दं कृतवती, येन चलच्चित्रस्य बक्स्-ऑफिस-प्रतिष्ठा च... क्षतिग्रस्तं भवेत्।सांख्यिकीयानाम् अनुसारं, , बक्स् आफिस-हानिः न्यूनातिन्यूनं कोटि-कोटि-रूप्यकाणि आसीत् ।

१० सेप्टेम्बर् दिनाङ्के ४० तमे शिक्षकदिवसस्य अवसरे हू मेइ इत्यस्य "ए ड्रीम आफ् रेड मेन्सन्स्" इति चलच्चित्रस्य संस्करणं मिश्रितसमीक्षां विवादानां च कृते प्रदर्शितम्, तत्र च विपर्ययः अभवत् अनेके शिक्षकाः उच्चविद्यालयस्य छात्राः च चलच्चित्रं द्रष्टुं सिनेमागृहे त्वरितम् आगतवन्तः ।

कलात्मकप्रशंसया जनानां शिक्षकाः इति नाम्ना ते "ड्रीम् आफ् रेड मैनशन्स्" इति चलच्चित्रं पश्यन्तः विशेषतया शान्ताः इव भासन्ते स्म । चलचित्रदर्शनस्य दृष्टिकोणं बहु अधिकं वस्तुनिष्ठं वास्तविकं च भवति। चलचित्रं दृष्ट्वा शिक्षकाः तेषां मतैः बहु आश्चर्यचकिताः अभवन्, ते च ट्रोल्-मतस्य विरुद्धानि टिप्पण्यानि कर्तुं त्वरितवन्तः । शिक्षकाणां मतं यत् "ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रस्य हू मेइ इत्यस्य संस्करणं चलच्चित्रस्य ऑनलाइन-आलोचनायाः विपरीतम् अस्ति एतत् उत्तमं चलच्चित्रं यत् प्रसिद्धं कृतिं सफलतया रूपान्तरितवान्, प्रबलं कलात्मकगुणवत्ता, सजीवकथा च अस्ति विशेषतः महाविद्यालयस्य प्रवेशपरीक्षां दातुं सज्जानां छात्राणां कृते हू मेइ इत्यस्य चलच्चित्रं "ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रं द्रष्टुं नाट्यगृहं गन्तुं योग्यम् अस्ति। .

बीजिंगनगरस्य एकः अध्यापिका हू मेइ इत्यस्य "ड्रीम आफ् रेड मेन्सन्स्" इत्यस्य संस्करणस्य सत्यं मूल्याङ्कनं कृत्वा अवदत् यत् "सामान्यतया हू मेइ इत्यनेन निर्देशितस्य "ड्रीम् आफ् रेड मेन्सन्स्" इति चलच्चित्रस्य दृश्यानि तुल्यकालिकरूपेण भव्याः सन्ति। सा एतादृशान् दृश्यान् निर्मितवती ये अस्मिन् न प्राप्ताः the 1987 version of the tv series "dream of red mansions" इति दृश्यम् अतीव अवास्तविकम् अस्ति अन्येषां प्रान्तानां नगराणां च विषये, परन्तु अस्माभिः बीजिंगनगरे महाविद्यालयस्य प्रवेशपरीक्षां दातव्या अस्ति "ड्रीम आफ् रेड मैनशन्स्" इति प्रसिद्धं पुस्तकं सर्वेषां उच्चविद्यालयस्य छात्राणां कृते अस्याः कथायाः विषये अधिकं ज्ञापयितुं चलच्चित्रं वा टीवी-श्रृङ्खला वा द्रष्टव्यम्, यत् तेषां कृते प्रसिद्धं पुस्तकं पठितुं सहायकं भविष्यति।

केचन दर्शकाः चलचित्रं दृष्ट्वा टिप्पणीं कृतवन्तः यत् "अन्तर्जालस्य पूर्वसमीक्षाः केचन किञ्चित् एकपक्षीयाः आसन्। तत् दृष्ट्वा अहं अवगच्छामि यत् हू मेइ इत्यनेन निर्देशितस्य "ड्रीम् आफ् रेड मैनशन्स्" इति चलच्चित्रस्य अतीव सुन्दरं शूटिंग् कृतम्, यत्र ए स्निग्धकथा सुन्दराणि दृश्यानि च "लिटिल पोनी" "नदी" कथा इव अस्ति, भवन्तः सर्वं स्वयमेव द्रष्टुम्, न्यायं च कर्तुं अर्हन्ति, अन्ये यत् वदन्ति तत् कदापि अनुसरणं न कुर्वन्तु।

"dream of red mansions" इति चलच्चित्रस्य आकस्मिकं पुनरागमनं प्रसादजनकं घटना अस्ति । सन उपनामकः एकः शिक्षकः अवदत् यत् चलच्चित्रम् एतावत् ध्यानं आकर्षयितुं शक्नोति इति तथ्यम् अपि दर्शयति यत् "ड्रीम् आफ् रेड मॅन्शन्स्" इति राष्ट्रिय-आइ.पी. यद्यपि वर्तमानयुगे ऑनलाइन-सामाजिक-माध्यमेषु जनसमूहः अन्तर्जाल-माध्यमेन विडियो-शॉर्ट्-चित्रं द्रष्टुं, विखण्डित-सूचनाः पठितुं च अभ्यस्तः अस्ति तथापि द्रुत-भोजन-भोजनेन महत्-भोजन-भोजनस्य स्थाने अद्यापि सर्वेषां कृते शास्त्रीय-पुस्तकानां पठनस्य सद्-अभ्यासः विकसितुं न शक्यते |. सौभाग्येन "दैयुः जिया हवेलीयां प्रवेशं करोति", "दादी लियू भव्यदृश्योद्यानं प्रविशति", "लालभवनेषु वसन्तमजा" इत्यादीनां अतिरिक्तं "लालहवालीनां स्वप्नः" इत्यस्य केचन अध्यायाः चीनीभाषायां संकलिताः सन्ति प्राथमिकमाध्यमिकविद्यालयानाम् पाठ्यपुस्तकानि।

ई-चलच्चित्रस्य प्रसिद्धः निर्देशकः ज़ी हाङ्गः अवदत् यत् - "यावत् यावत् भवन्तः नाट्यगृहं प्रविश्य शान्तहृदयेन चलच्चित्रं पश्यन्ति तावत् भवन्तः निराशाः न भविष्यन्ति। हू मेइ इत्यनेन निर्देशितस्य "ड्रीम् आफ् रेड मैनशन्स्" इत्यस्य कथानकम् उत्थान-अवस्था च अस्ति, तथा च प्रत्येकं मोक्षबिन्दुः अप्रत्याशितः अद्वितीयः च भवति। एतादृशेन उत्तमेन निर्देशकेन निर्देशितं चलच्चित्रं सर्वैः वस्तुनिष्ठतया, न्यायेन, सम्मानेन च अवश्यं द्रष्टव्यम्। आशासे अधिकाः जनाः स्वस्य पूर्वाग्रहान् त्यक्त्वा, सिनेमागृहं गत्वा, अस्य चलच्चित्रस्य आकर्षणं स्वयमेव अनुभवितुं, स्वनेत्रेण हृदयेन च तस्य मूल्यस्य न्यायं कर्तुं शक्नुवन्ति। वयम् अपि आशास्महे यत् भविष्ये चलच्चित्र-दूरदर्शन-निर्माण-वातावरणं अधिकं न्यायपूर्णं वस्तुनिष्ठं च भविष्यति, येन यथार्थतया उत्तम-कार्यं दुर्भावनापूर्वकं न लेप्यते |.

इदं कथ्यते यत् "अधुना हू मेइ इत्यस्य "ए ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रस्य संस्करणं पुनः लोकप्रियं जातम्। देशस्य प्रमुखाः सिनेमागृहाणि सक्रियरूपेण चलच्चित्रस्य व्यवस्थां कुर्वन्ति।

(लेखकः : दून सरोवरः)