समाचारं

नेटिजनाः अवदन् यत् फूझौ, जियाङ्गसी-नगरे आकाशात् अनेके अग्निगोलाः पतिताः स्थानीयक्षेत्रेण उक्तं यत्: एषा कृत्रिमवृष्टिः नासीत्।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियांग्सी-प्रान्तस्य फुझोउ-नगरस्य उपरि आकाशे एकः उज्ज्वलः गोलाकारः वस्तु आविर्भूतः इति भिडियो-पोस्टरेन टिप्पणीक्षेत्रे एकः सन्देशः त्यक्तः यत् "दर्जनशः अग्निगोलाः पतिताः, अहं च द... location of the comment area showed that a netizen from jiangxi province सः अपि स्वेन गृहीताः छायाचित्राः पोस्ट् कृत्वा अवदत् यत् सः एकः शब्दः श्रुतवान्, यत् प्रकाशः 5 p.m.

१२ सितम्बर् दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता सत्यापनार्थं विवरणार्थं च jiangxi fuzhou आपत्कालीनप्रबन्धनब्यूरो, मौसमविज्ञानब्यूरो इत्यादिभिः पक्षैः सह सम्पर्कं कृतवान्

जियांग्क्सी फुझोउ नगरपालिका आपत्कालीनप्रबन्धन ब्यूरो इत्यस्य कर्मचारीभिः पत्रकारैः उक्तं यत् तेषां कृते अद्यापि जनसामान्यतः अस्य विषयस्य विषये किमपि प्रतिवेदनं न प्राप्तम् यदि मौसमे एषा विचित्रघटना अस्ति तर्हि फुझोउ मौसमविज्ञानब्यूरो इत्यनेन सह सम्पर्कं कर्तुं शक्नुवन्ति।

फुझोउ-मौसमविज्ञान-ब्यूरो-संस्थायाः कर्मचारिणः अवदन् यत्, तेषां पूर्वं फूझौ-नगरस्य उपरि अग्निगोलस्य विषये जनसामान्यतः पृच्छा प्राप्ता आसीत्, तथा च उक्तं यत्, ११ सितम्बर्-दिनाङ्के सायं ५-६ वादनस्य समीपे फूझोउ-मौसमविभागेन कृत्रिमवृष्टिवर्धनकार्यं न कृतम्, तथा च स्थितिः कृत्रिमः नासीत् ।

मौसमविज्ञानब्यूरो-कर्मचारिभिः पत्रकारैः उक्तं यत् अन्तर्जालस्य भिडियानां प्रामाणिकता भिन्ना अस्ति तथा च ते सम्प्रति अग्निगोलस्य विषये बहु न जानन्ति।

फुझोउ नगरपालिकासरकारीकार्यालयस्य कर्मचारिणः पत्रकारैः सह अवदन् यत् ते अद्यापि स्थितिविषये न ज्ञातवन्तः।

प्रेससमयपर्यन्तं भिडियो प्रकाशकः सन्देशानां प्रतिक्रियां न दत्तवान्।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर हुआङ्ग काङ्गरुई तथा मान यांकुन्