समाचारं

परफेक्ट् कम्पनी अध्यक्षः गु रुन्जिन् १७ तमे विश्वचीनी उद्यमिनः सम्मेलने भागं गृहीतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर ९-११, २०१८.गुआंगडोङ्ग प्रवासी चीनी व्यापारसङ्घस्य अध्यक्षः, परिपूर्णःकम्पनी अध्यक्षः गु रुन्जिन् १७ तमे विश्वचीनी उद्यमिनः सम्मेलने भागं गृहीतवान्।गु रुन्जिन् इत्यस्य मतं यत् विदेशेषु चीनीयव्यापारिणां बहुमतेन विदेशेषु चीनीयव्यापारिणां मिशनं मनसि स्थापयितव्यं, "विदेशीयचीनी" इत्यस्य सेतुरूपेण उपयोगः करणीयः, अधिकसैनिकैः सह हस्तं मिलित्वा नूतनयुगे उच्चगुणवत्तायुक्तविकासे संयुक्तरूपेण योगदानं दातव्यम्।


परिपूर्णम्‌विषयप्रदर्शने कम्पनी पदार्पणं कृतवती

सम्मेलनस्य व्यापारप्रदर्शने परफेक्ट् कम्पनी स्वस्य अद्वितीयब्राण्ड्-आकर्षणेन अनेकेषां आगन्तुकानां ध्यानं आकर्षितवती । परफेक्ट कम्पनी इत्यनेन बहुविधप्रदर्शनक्षेत्राणां सावधानीपूर्वकं व्यवस्था कृता अस्ति, तथा च अन्तरक्रियाशीलानाम् अनुभवानां, उत्पादप्रदर्शनानां अन्येषां च रूपाणां माध्यमेन स्वास्थ्यक्षेत्रे स्वस्य विकासशक्तिं व्यापकरूपेण प्रदर्शयति तथा च एकत्र स्वस्थं सुन्दरं च जीवनं निर्मातुं स्वस्य दृढविश्वासं च प्रदर्शयति।

उपभोक्तृमागधायाः आधारेण, परफेक्ट कम्पनी सदैव प्रौद्योगिकी-नवाचारस्य मूलरूपेण पालनं करोति, नवीनगुणवत्ता-उत्पादकतायां निर्माणं त्वरयति, अधिकवैज्ञानिक-प्रौद्योगिकी-उपार्जनानां सक्रियरूपेण सुरक्षित-कुशल-उच्च-गुणवत्ता-उत्पाद-रूपेण परिणमति, उपभोक्तृभ्यः स्वास्थ्यात् उत्पादाः + सेवाः च प्रदाति तथा समग्रजीवनस्य सौन्दर्यं स्वास्थ्यस्य + सौन्दर्यस्य पूर्णजीवनचक्रप्रबन्धनार्थं विभिन्नपरिदृश्यानां तथा विभिन्नसमूहानां आवश्यकतानां पूर्तये समाधानं, स्वस्थतरं उत्तमं च जीवनानुभवं आनयति।

गु रुन्जिन् इत्यनेन उक्तं यत् सः विदेशेषु चीनदेशस्य विदेशेषु चीनदेशस्य च उद्यमानाम् मध्ये सेतुस्य भूमिकां निर्वहति, समयस्य अवसरान् ग्रहीतुं, सर्वैः पक्षैः सह आदानप्रदानं सहकार्यं च सुदृढं कर्तुं, सहकार्यस्य समीचीनबिन्दून् अन्वेष्टुं, साधारणविकासं च अन्वेष्टुं निरन्तरं कोऽपि प्रयासं न त्यक्ष्यति , and further leverage the unique advantages and role of overseas chinese businessmen in the new you , नूतनयुगे विदेशेषु चीनीयव्यापारिणां नवीनकार्यं नवीनदायित्वं च दर्शयति।

प्रतिवेदन/प्रतिक्रिया