समाचारं

पैरालिम्पिक-क्रीडकाः सम्मानेन प्रत्यागतवन्तः तथा च हेज्-नगरस्य विकलाङ्ग-सङ्घस्य हेज-पूर्व-स्थानके स्वागत-समारोहः अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के पेरिस-पैरालिम्पिक-विजेता कुई झे, उपविजेता कुई जियान्जिन् च उच्चगति-रेलयानेन स्वस्य गृहनगरं हेज़े-नगरं प्रति गतवन्तौ । तेषां अभिवादनार्थं फेडरेशनः हेज् ईस्ट् स्टेशनं गतः।

तस्मिन् दिने १३:३० वादने ओलम्पिकक्रीडकानां पुनरागमनस्य प्रतीक्षां कुर्वन्तः कुई झे, कुई जियान्जिन् च इत्येतयोः ज्ञातयः मित्राणि च पूर्वमेव हेज़े पूर्वस्थानकं प्रति आगतवन्तः, पुष्पाणि गृहीत्वा बैनराणि उच्चैः धारयन्

"आगच्छन्, आगच्छन्!", प्रायः १४:०० वादने कुई झे, कुई जियान्जिन् च उच्चगतियुक्ता रेलयाना हेज़े ईस्ट् स्टेशनम् आगतवती यदा ते मुखयोः स्मितं कृत्वा सर्वेषां पुरतः आविर्भूताः तदा घटनास्थले उष्णतालीः, जयजयकारः च प्रवृत्ताः।

"स्वागतं, स्वागतं, हार्दिकं स्वागतं कुई झे, कुई जियान्जिन् च गृहं प्रति गतः।" त्रयः बालकाः पेरिस् पैरालिम्पिकक्रीडायां महिलानां ४१ किलोग्रामभारउत्थापनवर्गे स्वर्णपदकविजेता कुई झे, महिलानां ६१ किलोग्रामभारउत्थापनवर्गे रजतपदकविजेता कुई जियान्जिन्, तेषां प्रशिक्षकः सन याफे च इत्यस्मै पुष्पाणि प्रदत्तवन्तः स्वगृहनगरे जनानां उत्साहस्य सम्मुखीभूय ते अतीव भावविह्वलाः अभवन् । सरलस्वागतसमारोहस्य अनन्तरं उपस्थिताः सर्वे तेषां सह छायाचित्रं गृहीतवन्तः।

पञ्चवारं पैरालिम्पिकक्रीडकः इति नाम्ना कुई झे पेरिस् पैरालिम्पिकक्रीडायां स्वर्णं प्राप्तुं स्वस्य यात्रां साझां कृतवान् । सा अवदत् यत् उच्चतममञ्चे स्थातुं शक्नुवन् स्वगृहनगरे मातापितृणां कृते सर्वोत्तमः पुरस्कारः अस्ति। "एतादृशाः बन्धुजनाः, मित्राणि, बालकाः च मां गृहीतुं आगच्छन्ति इति दृष्ट्वा मम गृहस्य उष्णता अनुभूता। एतादृशाः उत्तमाः परिणामाः अस्मिन् समये तेषां मौनसमर्थनात्, पर्दापृष्ठे परिचर्यायाः च अविभाज्यम् अस्ति। आशासे यत् भविष्ये उत्तमाः परिणामाः भविष्यन्ति सर्वेषां प्रतिदानरूपेण" इति कुई झे अवदत् ।

ते महता सम्मानेन गृहं प्रत्यागत्य स्वजनमित्रैः सह स्वस्य आनन्दं विभज्य अतीव उत्साहिताः आसन् । "सज्जतायाः आरभ्य स्पर्धायाः यावत् प्रायः अर्धवर्षं यावत् समयः अभवत्। अहम् अद्य एव स्वगृहनगरं प्रत्यागत्य एतावन्तः ज्ञातयः मित्राणि च दृष्टवान्। अहं बहु उत्साहितः उष्णः च अनुभवामि। गृहं गन्तुं महान् अस्ति।

स्रोतः : हेजे सिटी विकलाङ्गजनसङ्घः

प्रतिवेदन/प्रतिक्रिया