समाचारं

फोक्सवैगनेन ६ जर्मनकारखानेषु श्रमसम्झौताः "उन्मूलिताः"! अथवा अनिवार्यपरिच्छेदः अथवा कारखानानां बन्दीकरणम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगनसमूहः सम्प्रति षट् जर्मनकारखानैः सह हस्ताक्षरितानां बहुविधश्रमसम्झौतानां "उन्मूलनं" कुर्वन् अस्ति, यस्य अपि अर्थः अस्ति यत् अस्य सम्झौतेः रक्षणं केवलं आगामिवर्षस्य मध्यभागपर्यन्तं स्थास्यति, न तु पूर्वं घोषितवत् २०२९ तमवर्षपर्यन्तं उद्यमसमूहेन एतदपि उक्तं यत् फोक्सवैगन-यात्रीकार-ब्राण्ड्-संस्थायाः २०२६ तमे वर्षे १० अरब-यूरो-रूप्यकाणां व्यय-बचनां प्राप्तुं आवश्यकता वर्तते, परन्तु वर्तमान-गत्या अद्यापि एतत् लक्ष्यं साध्यं नास्ति

फोक्सवैगनस्य श्रमविभागस्य निदेशकः गुन्नर किलियनः अवदत् यत्, "जर्मनीदेशे फोक्सवैगनसमूहस्य व्ययम् अस्माभिः प्रतिस्पर्धात्मकस्तरं यावत् न्यूनीकर्तुं शक्यते येन वयं स्वकीयानां संसाधनानाम् उपयोगं कृत्वा नूतनासु प्रौद्योगिकीषु नूतनेषु उत्पादेषु च निवेशं कर्तुं शक्नुमः फोक्सवैगनसमूहः अक्टोबर्-मासस्य मध्यभागात् अन्ते यावत् अस्मिन् मासे यावत् वेतनवार्तालापं प्रवर्तयितुं प्रस्तावितः अस्ति ।

फोक्सवैगनसमूहसङ्घस्य अध्यक्षा डैनियलकावालो इत्यस्याः मते यदि जून २०२५ यावत् नूतनः कर्मचारीसम्झौता न भवितुं शक्नोति तर्हि १९९४ तमे वर्षात् पूर्वं कृतः सम्झौता प्रभावी भविष्यति रायटर्-पत्रिकायाः ​​अनुसारं एतस्य परिणामेण षट्-जर्मन-कारखानेषु कर्मचारिणां वेतनवृद्धिः भविष्यति, तथैव क्रिसमस-बोनस्, अतिरिक्त-अवकाश-वेतनं, अधिक-अतिरिक्त-समय-बोनसः च भविष्यति फोक्सवैगन-सङ्घः अपि अवदत् यत् "वास्तवतः वार्ताद्वारा सम्झौतां कर्तुं आवश्यकम्। अन्यथा फोक्सवैगन-कम्पनी २०२५ तमस्य वर्षस्य ग्रीष्मर्तौ आरभ्य अनिवार्यतया परिच्छेदं कर्तुं समर्थः भविष्यति। तत्सह, शेषकर्मचारिणां तत्क्षणमेव महतीं व्ययवृद्धिः भविष्यति।